कल्किपुराणम्/अध्यायः २६

विकिस्रोतः तः

तृतीय+अंशः) द्वादशो ऽध्यायः)

शशिध्वज उवाच)

एतद् वः कथितं भूपाः कथनीयो’रुकर्मणः

कथा भक्तस्य भच्तेश् च किम् अन्यत् कथयाम्य् अहम्))1

भूपा ऊचुः)

त्वं राजन् वैष्णव-श्रेष्थः सर्व-सत्त्व-हिते रतः

तवावेशः कथं युद्ध-रङ्गे हिंसा+आदि-कर्मणि))2

प्रायशः साधवो लोके जीवानां हित-कारिणः

प्राण-बुद्धि-धनैर् वाग्भिः सर्वेषां विषय+आत्मनाम्))3

शशिध्वज उवाच)

द्वैत-प्रकाशिनी या तु प्रकृतिः काम-रूपिणी

सा सूते त्रि-जगत्-कृत्-स्नं वेदांश् च त्रि-गुण+आत्मिका))4

ते वेदास् त्रिजगद्-धर्म-शासन+अधर्म-नाशनाः

भक्ति-प्रवर्तका लोके कामिनां विषयै’षिणाम्))5

वात्स्यायन+आदि-मुनयो मनवो वेद-पारगाः

वहन्ति बलिम् ईशस्य वेद-वाक्य+अनुशासिताः))6

वयं तद् अनुगाः कर्म-धर्म-निष्था रण-प्रियाः

जिघांसन्तं जिघांसामो वेद+अर्थ-कृत-निश्चयाः))7 (निश्चय )

अवध्यस्य वधे यावांस् तावान् वध्यस्य रक्षणे

इत्य् आह भगवान् व्यासः सर्व-वेद+अर्थ-तत्-परः))8

प्रायश्चित्तं न तत्र+अस्ति तत्र+अधर्मः प्रवर्तते

अतो ऽत्र वाहिनीं हत्वा भवतां युधि दुर्जयाम्))9

धर्मं कृतञ् च कल्किं तु समानीय+अगता वयम्

एषा भक्तिर् मम मता तव+अभिप्रेतम् ईरय))10 (अभिप्रेत= )

अहं तद् अनु-वक्ष्यामि वेद-वाक्य+अनुसारतः

यदि विष्नुः स सर्वत्र तदा कं हन्ति को हतः))11

हन्ता विष्णुर् हतो विष्णुर् वधः कस्य+अस्ति तत्र चेत्)

युद्ध-यज्ञ+आदिषु वधे न वधो वेद-शासनात्))12 (शासन= )

इति गायन्ति मुनयो मनवश् च चतुर्-दश

इत्थं युद्धैश् च यज्ञैश् च भजामो विष्णुम् ईश्वरम्))13

अतो भागवतीं मायाम् आश्रित्य विधिना यजन्

सेव्य-सेवक-भावेन सुखी भवति न+अन्यथा))14 (अन्य्ά-था= )

भूपा ऊचुः)

निमेर् भूपस्य भूपाल! गुरोः शापान् मृतस्य च

तादृशे भोगायतने विरागः कथम् उच्यताम्))15 (भोगायतन तद्=a place of enjoyments)

शिष्य-शापाद् वशिष्ठस्य देहावाप्तिर् मृतस्य च

श्रुयते किल मुक्तानां जन्म भक्त-विमुक्तता))16

अतो भागवती मया दुर्बोध्याविजितात्मनाम्

विमोहयति संसारे नानात्वाद् इन्द्रजालवत))17

इति तेषां वचो भूयः श्रुत्वा राजा शशिध्वजः

प्रोवाच वदतां श्रेष्ठो भक्ति-प्रवणया धिवा))18

शशिध्वज उवाच)

बहूनां जन्मनामन्ते तीर्थ-क्षेत्र+आदि-योगतः

दैवाद् भवेत् साधु-संगस् तस्माद् ईश्वर-दर्शनम्))19

ततः सालोक्यताम्प्राप्य भजन्त्य् आदृत-चेतसः

भुक्त्वा भोगान् अनुपमान् भक्तो भवति संसृतौ))20

रजोजुषः कर्म-पराः हरि-पूजापराः सदा

तन् नामानि प्र-गायन्ति तद् रूप-स्मरनोत्सुकाः))21 (उत्-सुक=ऽ ) उन्-मुख= )

अवतार+अनुकारण-पर्व-व्रत-महोत्सवाः

भगवद्-भक्ति-पूजाढ्याः परमानन्द-संप्लुताः))22

अतो मोक्षं न वाञ्छन्ति दृष्ट-मुक्ति-फल+उदयाः (उदय्ά स= )

मुक्त्वा लभन्ते जन्मानि हरि-भाव-प्रकाशकाः))23 (प्रकाशक= )

हरि-रूपाः क्षेत्र-तीर्थ-पावना धर्म-तत्-पराः

सार+असार-विदः सेव्य-सेवका द्वैत-विग्रहाः))24

यथा+अवतारः कृष्णस्य तथा तत् सेविनाम् इह

एवं निमेर् निमिषता लीला भक्तस्य लोचने))25

मुक्तस्य+अपि वसिष्ठस्य शरीर-भजनादरः

एतद् वः कथितं भूपा माहात्म्यं भक्ति-भक्तयोः))26

सद्यः पाप-हरं पुंसां हरि-भक्ति-विवर्धनम्)

सर्वे’न्द्रिय-स्थं देवानाम् आनन्द-सुख-सञ्चयम्) (in सर्वे’न्द्रिय-स्थ add that ं (अनुस्वर) )

काम-राग+आदि-दोष-घ्नं माया-मोह-निवारणम्))27

– – – υ υ – | υ – υ υ υ – | – | – υ – | – υ – metre follows:

नाना-शास्त्र-पुराण-वेद-विमल-व्याख्या+अमृत+अम्भो-निधिर्) (άम्भस् तद्= ) «-निर्धि» I correct to -निधिर्)

संमथ्य+अतिचिरं त्रिलोक-मुनयो व्यास+आदयो भावुकाः) (अतिचिरं= ) (भάवुक=having a taste for the beautiful or poetical/happy, well, auspicious, prosperous/a sister's husband)

कृष्ने भावम् अनन्यम् एवम् अमलं हैयङ्गवीनं नवं) हैयंगवीनं तद्=clarified butter prepared from yesterday's milking, fresh butter)

लब्ध्वा संमृति-नाशनं त्रिभुवने श्री-कृष्ण-तुल्यायते))28

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

भक्ति-भक्त-माहात्म्यं नाम द्वादशो ऽध्यायः))12