कल्किपुराणम्/अध्यायः २४

विकिस्रोतः तः

तृतीय+अंशः) दशमो ऽध्यायः)

सुशान्ता+उवाच)

υ  υ υ – υ – | – υ – υ – | lively metre follows) 8/8 seems)

जय हरे ऽमर+अधीश-सेवितं) तव पदाम्बुजं भूरि-भूषणम्)) (भूरि= )

कुरु मम् आग्रतः साधु-सत्-कृतं) त्यज महामते! मोहम् आत्मनः))1

तव वपुर् जगद्-रूप-सम्पदा) विरचितं सतां मानसे स्थितम्))

रति-पतेर् मनो-मोह-दायकं) कुरु विचेष्टितं काम-लम्पटम्))2 (लम्पट=covetous, greedy, lustful, desirous of or addicted to (loc or comp))

तव यशो जगच्-छोक-नाशनं) मृदु-कथामृत-प्रीति-दायकम्))

स्मित-सुधो’क्षितं चन्द्रवन्-मुखं) तव करोत्व् अलं लोक-मङ्गलम्))3 (करोत्व्= ) άलम्= ) that second text has करोत्य् =maybe more correct)

मम पतिस् त्व् अयं सर्व-दुर्जयो) यदि तव+अप्रियं कर्मणा+अचरेत्)) (अयम्= )

जहि तद् आत्मनः शत्रुम् उद्यतं) कुरु कृपां न चेद् ईदृग्-ईश्वरः))4 (ईद्΄ऋश्=endowed with such qualities, such) (न चेद्= if not)

महद्-अहं-युतं पञ्च-मात्रया) प्रकृति-जायया निर्मितं वपुः)) («प्रकृति तुम्हारी भार्या है»)

तव निरीक्षणाल् लीलया जगत्- स्थिति-लयो’दयं ब्रह्म-कल्पितम्))5

भूवियन्मरुद्वारि-तेजसां राशिभिः शरीरे’न्द्रिया’श्रितैः)) – υ – υ – |– υ – υ – | here)

त्रिगुणया स्वया मायया विभो) कुरु कृपां भवत्-सेवन+अर्थिनाम्))6

तव गुणालयं नाम पावनं) कलि-मल+अपहं कीर्तयन्ति ये))

भव-भय-क्षयं ताप-तापिता) मुहुरहो जनाः संसरन्ति नो))7

तव जनुः सतां मान-वर्धनं) जिन-कुल-क्षयं देव-पालकम्)) that book writes जन्म then: υ υ – υ υ – | instead υ υ υ – υ – | metrically incorrect) I correct to जनुः based on that second text) with that same I correct that facilior lectio निज- to जिन-)

कृत-युग+अर्पकं धर्म-पूरकं) कलि-कुल+अन्तकं शं तनोतु मे))8 (श्άम्=auspiciously , fortunately , happily , well) that book writes शन्तनोतु = another writing of शं तनोतु)

मम गृहं पतिं पुत्र-नप्तृकं गज-रथैर् ध्वजाय्श् चामरैर् धनैः)) (in the book «पतिपुत्र-» metrically impossible, I correct to पतिं पुत्र-)

मणि-वर+आसनं सत्कृतिं विना) तव पद+अब्जयोः शोभयन्ति किम्))9

तव जगद्-वपुः सुन्दर-स्मितं) मुखम् अनिन्दितं सुन्दर-त्विषम्)) («हे जगद्-आत्मन्!») (अ-निन्दित=) (in the book: सुन्दरारव) आरव=) better is सुन्दर+त्विषम् as the second version)

यदि न मे प्रियं वल्गु-चेष्टिते) परि-करोत्य् अहो मृत्युर् अस्त्व् इह))10 (परि-करोति=to surround/to uphold) (चेष्टित= set in motion/ done / movement)


हयचर भयहर कर-हर-शरण खरतर वर-शर दशबल–दमन)) (खरतर=sharper , very sharp) ) दशबल=possessing 10 powers)

जय हत-पर-भर भव-वर-नशन शशधर-शत-सम रस-भर-वदन))11 also can be written शशधर-शत-सम-रस-भर-वदन, also शशधर-शत-सम-रस भर-वदन).



shriigaNeshaaya namaH ं

sushaantovaacha ं

jaya hareंamaraadhiishasevitaM tava padaaMbujaM bhuuribhuuShaNam ं

kuru mamaagrataH saadhusatkR^itaM tyaja mahaamate mohamaatmanaH ंं 1ंं

tava vapurjagadruupasaMpadaa virachitaM sataaM maanase sthitam ं

ratipatermano mohadaayakaM kuru vicheShTitaM kaamalaMpaTam ंं 2ंं

tava yashojagacह्ज्ह्okanaashakaM mR^idukathaamR^itaM priitidaayakam ं

smitasudhoxitaM chandravanmukhaM tava karotyalaM lokamaंNgalam ंं 3ंं

mama patistvayaM sarvadurjayo yadi tavaapriyaM karmaNaaंaंacharet ं

jahi tadaatmanaH shatrumudyataM kuru kR^ipaaM na chediidR^igiishvaraH ंं 4ंं

mahadahaंnyutaM paJNchamaatrayaa prakR^itijaayayaa nirmitaM vapuH ं

tava niriixaNaalliilayaa jagatsthitilayodayaM bramhakalpitam ंं 5ंं

bhuuviyanmarudvaaritejasaaM raashibhiH shariirendriyaashritaiH ं

triguNayaa svayaa maayayaa vibho kuru kR^ipaaM bhavatsevanaarthinaam ंं 6ंं

tava guNaalayaM naama paavanaM kalimalaapahaM kiirtayanti ye ं

bhavabhayaxayaM taapataapitaa muhuraho janaaH saंnsaranti no ंं 7ंं

tava januH sataaM maanavardhanaM jinakulaxayaM devapaalakam ं

kR^itayugaarpakaM dharmapuurakaM kalikulaantakaM shaM tanotu me ंं 8ंं

mama gR^ihaM patiputranaptR^ikaM gajarathairdhvajaishchaamarairdhanaiH ं

maNivaraasanaM satkR^itiM vinaa tava padaabjayoH shobhayanti kim ंं 9ंं

tava jagadvapuH sundarasmitaM mukhamaninditaM sundaratviSham ं

yadi na me priyaM valgucheShTitaM parikarotyaho mR^ityurastviha ंं 10ंं

hayavara bhayahara karaharasharaNakharataravarashara dashabaladamana ं (दमन= subduing)

jaya hataparabharabhavavaranaashana shashadhara shatasamarasabharamadana ंं 11ंं

iti shriikalkipuraaNe sushaantaakR^itaM kalkistotraM saMpuurNam ं

इति तस्याः सुशान्ताया गीतेन परितोषितः

उत्तस्थौ रण-शय्यायाः कल्किर् युद्ध-स्थ-वीरवत्))12

सुशान्तां पुरतो दृष्ट्वा कृतं वामे तु दक्षिणे

धर्मं शशिध्वजं पश्चात् प्राहे’ति व्रीडि ताननः))13

का त्वं पद्मपलाशाक्षि! मम सेवार्थमुद्यता)

कान्ते शशिध्वजः शूरो मम पश्चाद् उपस्थितः))14

हे धर्म! हे कृतयुग! कथम् अत्र+अगता वयम्)

रणाङ्गणं विहायास्याः शत्रोर् अन्तः पुरे वद))15

शत्रु-पत्न्यः कथं साधु सेवन्ते माम् अरिं मुदा

शशिध्वजः शूरमानी मूर्छितं हन्ति नो कथम्))16

शुशान्तो’वाच)

पाताले दिवि भूमौ वा नर-नाग-सुर+असुराः

नारायणस्य ते कल्के के वा सेवां न कुर्वते))17

यत् सेवकानां जगतां मित्राणां दर्शनाद् अपि

निवर्तन्ते शत्रु-भावस् तस्य साक्षात् कुतो रिपुः))18

त्वया सार्धं मम पतिः शत्रु-भावेन संयुगे

यदि योग्यस् तद् आनेतुं किं समर्थो निजालयम्))19

तव दसो मम स्वामी अहं दासी निजा तव)

आवयोः संप्रसादाय आगतो ऽसि महाभुज))20

धर्म उवाच)

अहं तवै’तयोर् भक्त्या नम-रूप+अनुकीर्तनात्)

कृतार्थो ऽस्मि कृतार्थो ऽस्मि कृतार्थो ऽस्मि कलि-क्षय))21

कृतयुग उवाच)

अधुना’हं कृतयुगं तव दासस्य दर्शनात्

तुअम् ईश्वरो जगत्-पूज्य-सेवकस्यास्य तेजसा))22

शशिध्वज उवाच)

दण्द्यं मां दण्डय विभो योद्धृत्वाद् उद्यत+अयुधम्

येन काम+आदि-रागेण तुअय्य् आत्मन्य् अपि वैरिता))23

इति कल्किर् वचस् तेषां निशम्य हसित+अननः

त्वयाजितो ऽस्मीति नृपं पुनः पुनर् उवाच ह))24


ततः शशिध्वजो राजा युद्धाद् आहूय पुत्रकान्

सुशान्ताया मतिं बुद्ध्वा रमां प्रादात् सकल्कये))25

तदैत्य मरु-देवापी शशिध्वज-समाहृतौ

विशाखयूप-भूपश् च रुधिराश्वश् च संयुगात्))26

शय्याकर्ण-नृपेण+अपि भल्लाटं पुरम् आययुः

सेना-गणैर् असंख्यातैः सा पुरी मर्दिता’भवत्))27

गज+अश्व-रथ-संबाधैः पत्तिच्छत्र-रथध्वजैः

कल्किना+अपि रमायाश् च विवाहो’त्सव-सम्पदाम्))28

द्रष्तुं समीयुस् त्वरिता हर्षात् सबल-वाहनाः

शंख-भेरी-मृदङ्गानां वादित्राणाञ् च निस्वनैः))29

नृत्य-गीत-विधानैश् च पुर-स्त्री-कृत-मङ्गलैः

विवाहो रमया कल्केर् अभूद् अतिसुखावहः))30

नृपा नानाविधैर्भोज्यैः पूजिता विविशुः सभाम्

ब्रह्मणाः क्षत्रिया वैश्याः शूद्राश् च+अवरजातयः))31 (άवर-ज+=of low birth)

विचित्र-भोगावरणाः कल्किं द्रष्टुम् उपाविशन्

तस्यां सभायां शुशुभे कल्किः कमल-लोचनः))32

नक्षत्र-गण-मध्य-स्थः पूर्णः शशदरो यथा

रेजे राज-गण+अधीशो लोकान् सर्वान् विमोहयन्))33

classic त्रिस्तुभ् metre (x – υ – | – υ υ – | υ – υ (-)) follows)

रमापतिं कल्किम् अवेक्ष्य भूपः) सभागतं पद्म-दलायते’क्षणम्)

जामातरं भक्ति-युतेन कर्मणा) विबुध्य मध्ये निषसाद तत्र ह))34

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

कल्किना रमा-विवाहो नाम दशमो ऽध्यायः))