कल्किपुराणम्/अध्यायः २२

विकिस्रोतः तः

तृतीय+अंशः) अष्टमो ऽध्यायः) सूत उवाच)

सेना-गणैः परिवृतः कल्किर् नारायणः प्रभुः)

भल्लाट-नगरं प्रायात् खड्ग-धृक् सप्ति-वाहनः))1 (भल्लाट)

स भल्लाटे’श्वरो योगी ज्ञात्वा विष्णुं जगत्-पतिम्

निज-सेना-गणैः पूर्णो योद्धु-कामो हरिं ययौ))2

स हर्षो’त्-पुलकः श्रीमान् दीर्घाङ्गः कृष्ण-भावनः) (भावनः=)

शशि-ध्वजो महातेजा गज+अयुत-बलः सुधीः))3 (सु-ध्ίίः=)

तस्य पत्नी महादेवी विष्णु-व्रत-परायणा

सुशान्ता स्वामिनं प्राह कल्किना योद्धुम् उद्यतम्))4

नाथ कान्तं जगन्-नाथं सर्वान्तर्यामिनं प्रभुम्

कल्किं नारायणं साक्षात् कथं त्वं प्रहरिष्यसि))5

शशिध्वज उवाच)

सुशान्ते परमो धर्मः प्रजापति-विनिर्मितः

युद्धे प्रहारः सर्वत्र गुरौ शिष्ये हरेर् इव))6

जीवतो राज-भोगः स्यान् मृतः स्वर्गे प्रमोदते

युद्धे जयो वा मृत्युर् वा क्षत्रियाणां सुखावहः))7

सुशान्तो’वाच)

देवत्वं भूपतित्वं वा विषयाविष्टका मिनाम् (विषय=)

उन्मदानां भवेद् एव न हरेः पाद-सेविनाम्))8

त्वं सेवकः स च+अपीसस् त्वं निष्कामः स चाप्रद्ः

युवयोर् युद्धमिलनं कथं मोहाद् भविष्यति))9

शशिध्वज उवाच)

द्वन्द्वातीते यदि द्वन्द्वम् ईश्वरे सेवके तथा

देहावेशाल् लीलयै’व सा सेवा स्यात् तथा मम))10

देहावेशाद् ईश्वरस्य कामाद्या दैहिका गुणाः

मायाङ्गा यदि जायन्ते विषयाश् च न किं तथा))11

ब्रह्मतो ब्रह्मतेशस्य शरीरित्वे शरीरिता

सेवकस्याभेददृशस् त्व् एवं जन्म-लयोदयाः))12

सेव्य-सेवकता विष्णोर् माया सेवेति कीर्तिता

द्वैत+अद्वैतस्य चेष्टा+एषा त्रिवर्ग-जनिका सताम्))13

अतो’ऽहं कल्किना योद्धुं यामि कान्ते स्वसेनया («हे कान्ते!»)

त्वं तं पूजय कान्ते’द्य कमलापतिम् ईश्वरम्))14

सुशान्ता+उवाच)

कृतार्था’हं त्वया विष्णु-सेवा-संमिलितात्मना

स्वामिन्न् इह परत्र+अपि वैष्णवी प्रथिता गतिः))15

इति तस्या वल्गु-वाग्भिः प्रणतायाः शशिध्वजः

आत्मानं वैष्णवं मेने साश्रु-नेत्रो हरिं स्मरन्))16

ताम् आलिङ्ग्य प्रमुदितः शूरैर् बहुभिर् आवृतः

वदन् नाम स्मरन् रूपं वैष्णवैर् योद्धुम् आययौ))17

गत्वा तु कल्कि-सेनायां विद्राव्य महतीं चमूम्

शय्याकर्ण-गणैर् वीरैः सन्नद्धैर् उद्यत+आयुधैः))18

शशिध्वज-सुतः श्रीमान् सूर्यकेतुर् महाबलः

मरु-भूपेन युयुधे वैस्णवो धन्विनां वरः))19

तस्य+अनुजो बृहत्केतुः कान्तः कोकिलनिस्वनः

देवापिना स युयुधे गदा+आयुद्ध-विशारदः))20

विशाखयुप-भूपस् तु शशिध्वज-नृपेण च

युयुधे विविधैः शस्त्रैः करिभिः परिवारितः))21

रुधिर+अश्वो धनुर्-धारी लघु-हस्तः प्रतापवान्

रजस्यनेन युयुधे भर्गः शान्तने धन्विना))22

शूलैः प्रासैर् गदाघातैर् बाण-शक्त्यष्टितोमरैः

भल्लैः खड्गैर् भुशुण्दीभिः कुन्तैः समभवद् रणः))23

पताकाभिर् ध्वजैश् चिह्नैस् तोमरैश् छत्र-चामरैः

प्रोद्धतधूलिपटलैर् अन्धकारो महान् अभूत्))24

गगने ऽनुघना देवाः के वा वासं न चक्रिरे

गन्धर्वैः साधु-सन्दर्भैर् गायनैर् अमृतायनैः))25

द्रष्तुं समागताः सर्वे लोकाः समरम् अद्भुतम्

शंख-दुन्दुभि-सन्नादैर् आस्फोटैर् बृंहितैर् अपि))26

ह्रेषितैर् योधनोत्क्रुष्तैर् लोका मूका इव+अभवन्

रथिनो रथिभिः साकं पदातिश् च पदातिभिः))27

हया हयैर् इभाश् चे’भैः समरो ऽमरदानवैः

यथ+अभवत् स तु घनो यमराष्ट्र-विवर्धनः))28

शशिध्वज-चमू-नाथैः कल्कि-सेना+अधिपैः सह (चमोύ सा=an army or division of an army (129 elephants , as many cars , 2187 horse , and 3645 foot) चमोύ-नाथ= army general)

निपेतुः सैनिका भूमौ छिन्न-बाह्व्-अङ्/घ्रि-कन्धराः))29

धावन्तो ऽतिब्रुवन्तश् च विकुर्वन्तो ऽसृग्-उक्षिताः

उपर्य्-उपरि संछन्ना गज+अश्व-रथमर्दिताः))30

निपेतुः प्रधने वीराः कोटि-कोटि-सहरशः

भूते सानन्द-सन्दोहाः स्रवन्तो रुधिरो’दकम्))31

उष्नीष-हंसाः संछिन्न-गजरोधोरथ-प्लवाः

करोरु-मीना-भरणम् असि-काञ्चन-वालुकाः))32 (वालुक= sand) (काञ्चन तद्)

एवं प्रवृत्ता संग्रामे नद्यः सदिओ ऽतिदारुणाः

सूर्यकेतुस् तु मरुणा सहितो युयुधे बली))33y

कालकल्पो दुराधर्षो मरुं बाणैर् अताडयत्

मरुस् तु तत्र दशभिर् मार्गणैर् आर्मूयद् भृशम्))34 (मार्गण= ) आर्मूयद् or आर्सूयद् or आस्रूयद् or आम्रूयद् or आमृयद् with all lengnths of syllables and with –त् not found in dictionary. metrically that –ऊ- is impossible) is printing error which i could not correct)

मरु-बाणा-हतो वीरः सूर्यकेतुर् अमर्षितः

जघान तुरगान् कोपात् पादोद्धातेन तद् रथम्))35

चूर्णयित्वा ऽथ तेन+अपि तस्य वक्षस्य् अताडयत्

गदाघातेन तेन+अपि मरुर् मूर्छाम् अवापह))36

सारथिस् तम् अपोवाह रथे नान्येन धर्मवित्

बृहत्केतुश् च देवापिं बाणैः प्राच्छादयद् बली))37

धनुर् विकृष्य तरसा नीहारेण यथा रविम्

स तु बाणमयं वर्षं परिवार्य निज+आयुधैः))38

बृहत्केतुं दृढं जघ्ने कङ्कपत्राः शिलाशितैः

भिन्नं शूलम् अथ+आलोक्य धनुर् गृह्य पतत् त्रिभिः))39

शितधारैः स्वर्ण-पुंखैर् गाद्ध्रपत्रैर् अयोमुखैः

देवापिम् आशुगैर् जघ्ने बृहत्केतुः स-सैनिकम्))40

देवापिस् तद् धनुर् दिव्यं चिच्छेद निशितैः शरैः

छिन्न-धन्वा बृहत्केतुः खड्ग-पाणिर् जिघांसया))41

देवापेः सारथिं स+अश्वं जघ्ने शूरो महामृधे

स देवापिर् धनुस् तिअक्त्वा तलेन+अहत्य तं रिपुम्))42

भुजयोर् अन्तरानीय निष्पिपेष स निर्दयः

तं द्व्य्-अष्ट-वर्षं निष्क्रान्तं मूर्छितं शत्रुण+अर्दितम्))43

अनुजं वीक्ष्य देवापिमूर्ध्नि सूर्यध्वजो ऽवधीत्

मुष्टिना वज्रपातेन सो ऽपतन् मूर्छितो भुवि

मूर्छितस्य रिपुः क्रोधात् सेना-गणम् अताडयत्))44

classic त्रिस्तुभ् metre follows)

शशिध्वजः सर्वजगन्-निवासं) कल्किं पुरस्तादभि-सूर्य-वर्चसम्)

श्यामं पिशङ्गाम्बरम् अम्बुजेक्षणं) बृहद्-भुजं चारु-किरीट-भूषणम्))45

नाना-मणि-व्रात-चित+अङ्ग-शोभया) निरास्तलोकेक्षणहृत्तमोमयम्)

विशाखयूप+आदिभिर् आवृतं प्रभुं) ददर्श धर्मेण कृतेन पूजितम्))46

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

शशिध्वज-कल्कि-सेनयोर् युद्धं नाम+अष्टमो ऽध्यायः))8