कल्किपुराणम्/अध्यायः २०

विकिस्रोतः तः

तृतीय+अंशः) षष्ठो ऽध्यायः) सूत उवाच)

इति तौ मरु-देउआपी श्रुत्वा कल्केर् वचः पुरः

कृतो’द्वाहौ रथ+आरूढौ समायातौ महाभुजौ))1

नानायुधधरैः सैन्यैर् आवृतौ शूरमानिनौ

बद्ध-गोधाङ्गुलि-त्रणौ दंशितौ बद्ध-हस्तकौ))2

कार्ष्नायस-शिरस्-त्राणौ धनुर्-धर-धुरन्-धरौ)

अक्षौहिणीभिः षड्गभिस् तु कम्पयन्तौ भुवं भरैः))3(अक्षौहिणी one syllable is not counted in metre as in श्रीमद्-भगवतम्)

विशाखयूप-भूपस् तु गज-लक्षैः समावृतः

अश्वैः सहस्रनि-युतैः रथैः सप्त-सहस्रकैः))04

पदातिभिर् द्वि-लक्षैश् च सन्नद्धैर् धृतकार्मुकैः

वातोद्धूतो’त्तरोष्नीषैः सर्वतः परिवारितः))5

रुधिराश्वसहस्राणां पञ्चाशद्भिर् मगारथैः

गजैर् दशशतैर् मत्तैर् नव-लक्षैर् वृतो बभौ))6

अक्षौहिणीभिर् दशभिः कल्किः पर-पुरञ्-जयः

समावृतस् तथा देवैर् एवम् इन्द्रो दिवि स्वराट्))7

भ्रातृ-पुत्र-सुहृद्भिश् च मुदितः सैनिकैर् वृतः

ययौ दिग्-विजयाकाङ्क्षी जगताम् ईश्वरः प्रभुः))8

काले तस्मिन् द्विजो भूत्वा धर्मः परिजनैः सह

सम्-आ-जगाम कलिना बलिना+अपि निराकृतः))9

र्तं प्रसादम् अभयं सुखं मुदम् अथ स्वयम्

योगम् अर्थं ततो ऽदर्पं स्मृतिं क्षेमं प्रतिश्रयम्))10

नर-नारायणौ चो’भौ हरेर् अंशौ तपोव्रतौ

धर्मस् त्व् एतान् समादाय पुत्रान् स्त्रीश् चा’गतस् त्वरन्))11

श्रद्धा मैत्री दया शान्तिस् तुष्तिः पुष्तिः क्रिया+उन्नतिः

बुद्धिर् मेधा तितिक्षा च ह्रीर् मूर्तिर् धर्म-पालकाः))12

एतास् तेन सहायाता निज-बन्धु-गणैः सह

कल्किम् आलोकितुं तत्र निज-कार्यं निवेदितुम्))13

कल्किर् द्विजं समासाद्य पूजयित्वा यथाविधि

प्रोवाच विनयापन्नः कस् त्वं कस्माद् इहा’गतः))14

स्त्रीभिः पुत्रैश् च सहितः क्षीण-पुण्य इव ग्रहः

कस्य वा विषयाद् राज्नस् तत् तत् त्वं वद तावतः))

पुत्राः स्त्रियश् च ते दीना हीन-स्व्-अबल-पौरुषाः

वैष्णवाः साधवो यद्वत् पाखण्दैश् च तिरस्-कृताः))16

कल्केर् इति वचः श्रुत्वा धर्मः शर्म निजं स्मरन्

प्रोवच कमलानाथम् अनाथस् त्व् अति-कातरः))17

पुत्रैः स्त्रीभिर् निज-जनैः कृताञ्जलि-पुटैर् हरिम्

स्तुत्वा नत्वा पूजयित्वा मुदितं तं दयापरम्))18

धर्म उवाच)

शृणु कल्के मम+अख्यानं धर्मो ऽहं ब्रह्म-रूपिणः

तव वक्षः-स्थलाज् जातः कामदः सर्वदेहिनाम्))19

देवानाम् अग्रणीर् हव्य-कव्यानां काम-धुग् विभुः

तव+आज्ञया चराम्य् एव साधु-कीर्ति-कृद् अन्व् अहम्))20

सो ऽहं कालेन बलिना कलिना+अपि निराकृतः

शक-काम्बोज-शबरैः सर्वैर् आवासवासिना))21

अधुना ते ऽखिला-धार! पाद-मूलम् उपागताः

यथा संसार-काल+अग्नि-संतप्ताः साधवो ऽर्दिताः))22

इति वाग्भिर् अपूर्वाभिर् धर्मेण परितोषितः

कल्किः कल्क-हरः श्रीमान् आह संहर्षयञ् छनैः))23

धर्म! कृत-युगं पश्य मरुं चण्ड+अंशु-वंशजम्

मां जानासि यथा जातं धातृ-प्रार्थित-विग्रहम्))24

किटकैर् बौद्ध-दलनम् इति मत्वा सुखी भव (किटक/ see किटिक=a kind of weapon (?) Paa/n/ 2-4, 85 Vaartt/ 3 Pat)

अवैष्णवानाम् अन्येषां तवो’पद्रव-कारिणाम्)

जिघांसुर्यामि सेनाभिश् चर गां त्वं विनिर्भयः))25

का भीतिस् ते क्व मोहो ऽस्ति यज्ञ-दान-तपो-व्रतैः

सहितैः संचर विभो! मयि सत्ये व्युपस्थिते))26

अहं यामि त्वया गच्छ स्व-पुत्रैर् बान्धवैः सह

दिशां जयार्थं त्वं शत्रु-निग्रहार्थं जगत्-प्रिय))27

इति कल्केर् वचः श्रुत्वा धर्मः परमहर्षितः

गन्तुं कृतमतिस्तेन आधिपत्यममं स्मरन्))28

सिद्धाश्रमे निज-जनान् अवस्थाप्य स्त्रियश् च ताः))29

सन्नद्धः साधु-सत्कारैर् वेद-ब्रह्म-महारथः

नाना-शास्त्रान्वेषणेषु संकल्प-वरकार्मुकः))30

सप्त-स्वर+अश्वो भूदेव-सारथिर् वह्निर् आश्रयः

क्रियाभेदबलोपेतः प्रययौ धर्म-नायकः))31

यज्ञ-दान-तपः-पात्रैर् यमैश्च नियमैर् वृतः

खश-काम्बोजकान् सर्वाञ् छबरान् बर्बरान् अपि))32

जेतुं कल्किर् ययौ यत्र कलेर् आवासम् ईप्सितम्

भूतावासबलोपेतं सारमेयवराकुलम्))33

गोमांस-पूतिगन्धाध्यं काको’लूचशिवावृतम्

स्त्रीणां दुर्द्यूत-कलह-विवाद-व्यसन+आश्रयम्))34

घोरं जगद्-भयकरं कामिनी-स्वामिनं गृहम् (स्वामिन्= )

कलिः श्रुत्वोद्यमं कल्केः पुत्र-पौत्र-वृतः क्रुधा))35

पुराद् विशसनात् प्रायात् प्रेचकाक्ष-रथोपरि

भर्मः कलिं समालोक्य र्षिभिः परिवारितः))36

युयुधे तेन सहसा कल्कि-वाक्य-प्रचोदितः

र्तेन दम्भः संग्रामे प्रसादो लोभम् आह्वयत्))37 (आह्वयत्=)

समयाद् अभयं क्रोधो भयं सुखम् उपाययौ

निरयो मुदम् आसाद्य युयुधे विविध+आयुधैः))38

आधिर्-योगेन च व्याधिः क्षेमेण च बलीयसा

प्रश्रयेण तथा ग्लानिर् जरा स्मृतिम् उपाह्वयत्))39

एवं वृत्तो महाघोरो युद्धः परमदारुणः

तं द्रष्टुम् आगता देवा ब्रह्माद्याः खे विभूतिभिः))40

मरुः खशैश् च काम्बोजैर् युयुधे भीम-विक्रमैः

देवापिः समरे चौनैर् बर्बरैस् तद् गणैर् अपि))41 (in the dictionary there is no चौन nor चैन nor चुन) only चीन= Chinese people) so must be read चीनैर्, चौनैर् being printing error) of course can be read चौडैर्) the हिन्दि translation says «चीन (चोल) बर्बर»)

विशाखयूप-भूपालः पुलिन्दैः श्वपचैः सह

युयुधे विविधैः शस्त्रायृ अस्त्रैर् दिव्यैर् महाप्रभैः))42

कल्किः कोक-विकोकाभ्यां वाहिनीभिर् वरायुधैः

तौ तु कोक-विकोकौ च ब्रह्मणो वर-दर्पितौ))43

भ्रातरौ दानव-श्रेष्थौ मत्तउ युद्ध-विशारदौ

एक-रूपौ महासत्त्वौ देवानां भय-वर्धनौ))44

पदातिकौ गदाहस्तौ वज्राङ्गौ जयिनौ दिशाम्

शुम्भैः परिवृतौ मृत्यु-जिताव् एकत्र योधनात्))45

ताभ्यां स युयुधे कल्किः सेना-गण-समन्वितः

शुभानां कल्कि-सैन्यानां समरस् तुमुलो ऽभवत्))46

ह्रेषितैर् बृंहितैर् दन्त-शब्दैष् टङ्कार-नादितैः

शूरो’त्क्रुष्तैर् बाहु-वेगैः संशब्दस् तलताडनैः))47

संपूरिता दिशः सर्वा लोका नो शर्म लेभिरे

देवाश् च भय-संत्रस्ता दिवि व्यस्तपथा ययुः))48

– – – – | – υ – | – υ – – | metre follows)

exceptionally υ – – – | – υ – | – υ – – |

पाशैर् दण्दैः खड्ग-शक्त्य्-र्ष्ति-शूलैर्)

गदा-घातैर् बाण-पातैश् च घोरैः)

युद्धे शूरास् छिन्न-बाह्व्-अङ्/घ्रि-मध्याः)

पेतुः संख्ये शतशः कोटिशश् च))49

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

कल्कि-सेना-संग्रामो नाम षष्ठो ऽध्यायः)) (संग्रामः = multitude, army, combat)