कल्किपुराणम्/अध्यायः २

विकिस्रोतः तः

दूसरा अध्याय

देवानां तद् वचः श्रुत्वा ब्रह्मा तान् आह दुःखितान्

प्रसादयित्वा तं विष्णुं साधयिष्याम्य् अभीप्सितम्))2

इति देवैः परिवृतो गत्वा गोलोक-वासिनम्

स्तुत्वा प्राह पुरो ब्रह्मा देवानां हृदये’प्सितम्))3

तच् छ्रुत्वा पुण्डरीकाक्षो ब्रह्माणम् इदम् अब्रवीत्))

शम्भले विष्णुयशसो गृहे प्रादुर्भवाम्य् अहम्

सुमत्यां मातरि विभो! कन्यायां त्वन्निदेशतः))4

चतुर्भिर् भ्रातृभिर् देव! करिष्यामि कलिक्षयम्

भवन्तो बान्धवा देवाः स्व+अंशेन+ अवतरिष्यथ))5

इयं मम प्रिया लक्ष्मीः सिंहले संभविष्यति

बृहद्रथस्य भूपस्य कौमुद्यां कमलेक्षणा

भार्यायां मम भार्यैषा पद्मानाम्नी जनिष्यति))6

यात यूयं भुवं देवाः स्वांशावतरणे रताः

राजानौ मरु-देवापी स्थापयिष्याम्य् अहं भुवि))7

पुनः कृतयुगं कृत्वा धर्मान् संस्थाप्य पूर्ववत्

कलिव्यालं संनिरस्य प्रयास्ये स्वालयं विभो))8

इत्य् उदीरितमाकर्ण्य ब्रह्मा देवगणैर् वृतः

जगाम ब्रह्मसदनं देवाश् च त्रिदिवं ययुः))9

महिमां स्वस्य भगवान् निज-जन्म-कृतोद्यमः

विप्रर्ष! शम्भल-ग्रामम् आविवेश परात्मकः))10


सुमत्यां विष्णुयशसा गर्भम् आधत्त वैष्णवम्

ग्रह-नक्षत्र-राश्य्-आदि-सेवित-श्रीपदाम्बुजम्))11

सरित् समुद्रा गिरये लोकाः सस्थाणु जङ्गमाः

सहर्षा ऋषयो देवा जाते विष्णौ जगत्पतौ))12

बभूवुः सर्व-सत्त्वानाम् आनन्दा विविधाश्रयाः

नृत्यन्ति पितरो हृष्टास् तुष्टा देवा जगुर् यशः))13

चक्रुर्वाद्यानि गन्धर्वा ननृतुश् च+ अप्सरो-गणाः))14

द्वादश्यां शुक्ल-पक्षस्य माधवे मासि माधवम्

जातं ददृशतुः पुत्रं पितरौ हृष्ट-मानसौ))15

धातृ-माता महाषष्ठी नाभिच्छेत्री तद् अम्बिका

गङ्गोदक-क्लेदमोक्षा सावित्री मार्जनोद्यता)16

तस्य विष्णोर् अनन्तस्य वसुधा’धात्पयख् सुधाम्

मातृका माङ्गल्यवचः कृष्ण-जन्म-दिने तथा))17

ब्रह्मा तद् उपधार्याशु स्वाशुगं प्राह सेवकम्

याहीति सूतिकागारम् गत्वा विष्णुं प्रबोधय))18

चतुर्-भुजम् इदं रूपं देवानाम् अपि दुर्-लभम्

त्यक्त्वा मानुषवद् रूपं कुरु नाथ! विचारितम्))19

इति ब्रह्म-वचः श्रुता पवनः सुरभिः सुखम्

सशीतः प्राह नरसा ब्रह्मणो वचनादृतः))20

तच् छ्रुत्वा पुण्डरीकाक्षस् तत् क्षणाद् द्विभुजो’भवत्

तदा तत् पितरौ दृष्ट्वा विस्मयापन्न-मानसौ))21

भ्रम-संस्कारवत् तत्र मेनाते तस्य मायया

ततस् तु शम्भल-ग्रामे सो’त्सवा जीव-जातयः

मङ्गलाचार-बहुलाः पाप-ताप-विवर्जिताः))22

सुमतिस् तं सुतं लब्ध्वा विष्णुं जिष्णुं जगत्-पतिम्

पूर्णकामा विप्रमुख्यान् आहूयादाद् गवां शतम्))23)

हरेः कल्याणकृद् विष्णुयशाः शुद्धेन चेतसा

साम+र्ग्-यजुर्-विद्भिर् अगृयैस् तन् नामकरणे रतः))24

तदा रामः कृपो व्यासो द्रौणिर् भिक्षु-शरीरिणः

समायाता हरिं द्रष्तुं बालकत्वम् उपागतम्))25

तान् आगतान् समालोक्य चतुरः सूर्य-सन्निभान्

हृष्ट-रोमा द्विज-वरः पूजयाञ् चक्र ईश्वरान्))26

पूजितास् ते स्वासनेषु संविष्ताः स्वसुखाश्रयाः

हरिं क्रोडगतं तस्य ददृशुः सर्व-मूर्तयः))27

तं बालकं नराकारं विष्णुं नत्वा मुनीश्वराः

कल्किं कल्क-विनाशार्थम् आविर्भूतं विदुर्बुधाः))28

नामाकुर्वंस् ततस् तस्य कल्किर् इत्य् अभिविश्रुतम्

कृत्वा संस्कार-कर्माणि ययुस् ते हृष्ट-मानसाः))29

ततः स ववृधे तत्र सुमत्या परि-पालितः

कालेनाल्पेन कंसारिः शुक्ल-पक्षे यथा शशी))30 कल्केर् ज्येष्थास्त्रयः शूराः कवि-प्राज्ञ-सुमन्त्रकाः

पितृ-मातृ-प्रियकरा गुरु-विप्र-प्रतिष्ठिताः))31

कल्केर् अंशाः पुरो जाताः साधवो धर्म-तत्-पराः

गार्ग्य-भर्ग्य-विशालाद्या ज्ञातयस् तद् अनुब्रताः))32

विशाखयूप-भूपाल-पालितास् ताप-वर्जिताः

ब्राह्मणाः कल्किम् आलोक्य परां प्रीतिम् उपागताः))33

ततो विष्णुयशाः पुत्रं धीरं सर्व-गुणाकरम्

कल्किं कमल-पत्राक्षं प्रोवाच पठनादृतम्))34

तात! ते ब्रह्म-संस्कारम् यज्ञ-सूत्र-मनूत्तमम् («मनुत्तमम्»)

सावित्रीं वाचयिष्यामि ततो वेदान् पठिष्यसि))35

कल्किर् उवाच

को वेदः का च सावित्री केन सूत्रेण संस्कृताः

ब्रह्मणा विदिता लोके तत् तत्त्वं वद तात माम्))36

पितो’ वाच

वेदो हरेर् वाक् सावित्री वेद-माता प्रतिष्ठिता

त्रि-गुणञ् च त्रि-वृत्-सूत्रं तेन विप्राः प्रतिष्ठिताः))37

दश-यज्ञैः संस्कृता ये ब्राह्मणा ब्रह्म-वादिनः

तत्र वेदाश् च लोकानां त्रयाणाम् इह पोषकाः))38

यज्ञ-अध्ययन-दान+आदि तपः स्वाध्याय-संयमैः

प्रीणयन्ति हरिं भक्त्या वेद-तन्त्र-विधानतः))39

तस्माद्यथो’पनयन-कर्मणो’हं द्विजैः सह

संस्कर्तुं बान्धव-जनैस् त्वाम् इच्छामि शुभे दिने))40

पुत्र उवाच

के च ते दश संस्कारा ब्राह्मणेषु प्रतिष्ठिताः

ब्राह्मणाः केन वा विष्णुम् अर्चयन्ति विधानतः))41

पितो’ वाच

ब्राह्मण्यां ब्राह्मणाज् जातो गर्भाधानादि-संस्कृतः

सन्ध्यात्रयेण सावित्री-पूज-जप-परायणः))42

तपस्वी सत्यवाग् धीरो धर्मात्मा त्राति संसृतिम्

विष्न्व्-अर्चनम् इदं ज्ञात्वा सद्+आनन्दम् अयो द्विजः))43

पुत्र उवाच

कुत्रास्ते स द्विजो येन तारयन्त्य् अखिलं जगत्

सन्मार्गेण हरिं प्रीणन् काम-दोग्धा जगत्-त्रये

पितो’वाच

कलिना बलिना धर्म-घातिना द्विज-पातिना

निराकृता धर्म-रता गता वर्षा’न्तर+अन्तरम्))45 निराकृता धर्म-रता गता वर्षा’न्तर+अन्तरम्))45

ये स्वल्प-तपसो विप्राः स्थिताः कलियुग+अन्तरे

शिश्नो’दर-भृतो’धर्म-निरता विरत-क्रियाः))46

पाप-सारा दुराचारास् तेजोहीनाः कलाविह

आत्मानं रक्षितुं नैव शक्ताः शूद्रस्य सेवकाः))47

व् υ υ υ υ υ – | υ – υ – – || υ υ υ υ – υ υ – | υ – υ – – ||metre follows:

इति जनकवचो निशम्य कल्किः)

कलिकुलनाश-मनो’भिलाष-जन्मा)

द्विज-निज-वचनैस् तदो’पनीतो)

गुरुकुलवासम् उवास साधु-नाथः))48

इति श्री-कल्कि-पुराणे’नुभागवते भविष्ये बल ο भाषाटी ο कल्कि-जन्मो’प-नयनं नाम द्वितीयो’ध्यायः))2