कल्किपुराणम्/अध्यायः १६

विकिस्रोतः तः

तृतीय+अंशः) द्वितीयो ऽध्यायः)

ततो बौद्धन् म्लेच्छ-गणान् विजित्य सह सैनिकैः(«उग्रश्रवा बोले»)

धनान्य्-आदाय रत्नानि कीकटात् पुनर् आव्रजत्))1

कल्किः परमतेजस्वी धर्माणां परिरक्षकः

चक्रतीर्थं समागत्य स्नानं विधिवदाचरत्))2(स्नान तद्= washing, purification)

भ्रातृभिर् लोक-पालाभैर् बहुभिः स्व-जनैर् वृतः

समायातान् मुनींस् तत्र ददृशे दीन-मानसान्))3

समुद्भिया’गतांस् तत्र परिपाहि जगत्पते

इत्य् उक्तवन्तो बहुधा ये तान् आह हरिः परः))4

वालखिल्य+आदिकानल्प-कायाञ्चीरजटाधरान्(plं Nं of a class of ंRishis of the size of a thumb (sixty thousand were produced from Brahmaa's body and surround the chariot of the sun)

विनयावनतः कल्किस् तान् आह कृपणान् भययात्))5

कस्माद् यूयं समायाताः केन वा भीषिता बत (भीषित= ) बत= ! not बत्Ά=weakling)

तम् अहं निहनिष्यामि यदि वा स्यत् पुरन्दरः))6(«देवराज इन्द्रभी»)

इत्य् आश्रुत्य कल्कि-वाक्यं तेनो’ल्लासित-मानसाः

जगदुः पुण्डरीकाक्षं निकुम्भदुहितुः कथाः))7

मुनय ऊचुः)

शृणु विष्णुयशः-पुत्र! कुम्भकर्ण+आत्मज+आत्मजा

कुथोदरी+इति विख्याता गगनार्धसमुत्थिता))8

कालकञ्जस्य महिषी विकञ्जजननी च सा

हिमालये शिरः कृत्वा पादौ च निषधाचले(«this राक्षसी, कालकञ्ज named राक्षष wife is/ her son's name विकञ्ज is»)

शेते स्तनं पाययन्ती विकञ्जं प्रस्नुतस्तनी))9

तस्या निश्वासवातेन विवशा वयमागताः

दैवेनै’व समानीताः संप्राप्तास्त्वत्पदास्पदम्

मुनयो रक्षणीयास् ते रक्षः सुच विपत्सु च))10

इति तेषां वचः श्रुत्वा कल्किः पर-पुरञ्-जयः

सेना,गनैः परिवृतो जगाम हिमवद्-गिरिम्))11(«हिमालय»)

उपत्यकां समासाद्य निशामेकां निनाय सः

प्रातर्जिगमिषुः सैन्यैर् ददृशे क्षीरनिम्नगाम्))12

शंखे’न्दुधवलाकारां फेनिलां बृहतीं द्रुतम्

चलन्तीं विक्ष्यते सर्वे स्तम्भिता विस्मय+अन्विताः))13

सेना-गण-गज+अश्व+आदि-रथयोधैः समावृतः

कल्किस् तु भगवांस् तत्र ज्ञातार्थो ऽपि मुनीश्वरान्))14

पप्रच्छ का नदी चेयं कथं दुग्धवहाभवत् (प्रछ् fragen; forschen/ preces;)

ते कल्केस् तु वचः श्रुत्वा मुनयः प्राहुर् आदरात्))15

श्रुणु कल्के पयस्वत्याः प्रभवं हिमवद्-गिरौ(पयस्-वत्= )

समायाता कुथोदर्याः स्तन-प्रस्रवणाद् इह))16

घटिकासप्तकैश्चान्या पयो यास्यति वेगितम्

हीनसारा तटाकारा भविष्यति महामते))17(«हे महाबुद्धिमान्!»)

इति श्रुत्वा मुनीनान् तु वचनं सैनिकैः सह

अहो किम् अस्या राक्षस्याः स्तनादेका त्वियं नदी))18

एकं स्तनं पाययति विकञ्जं पुत्रम् आदरात्(पाययति= )

न जाने ऽस्याः शरीरस्य प्रमाणं कतिधा भवेत्))19 (प्रमाण तद्= )

बलं वास्या निशाचर्या इत्य् ऊचुर् विस्मय+अन्विताः

कल्किः परात्मा सन्नह्य सेनाभिः सहसा ययौ))20

मुनि-दर्शित-मार्गेण यत्रास्ते सा निशाचरी (यत्र= where)

पुत्रं स्तनं पाययन्ती गिरिमूर्ध्नि घनोपमा))21

श्वास-वातातिवातेन दूर-क्षिप्तवनद्विपाः

यस्याः कर्णबिलावासे प्रसुप्ताः सिंह-संकुलाः))22

पुत्रपौत्त्रैः परिवृता गिरिगह्वरविभ्रमाः

केशमूलम् उपालम्ब्य हरिणाः शेरते चिरम्))23

यूका इव न च व्यग्रा लुब्धजातङ्कया भृशम्

ताम् आलोक्य गिरेर् मूर्ध्नि गिरिवत्-परम+अद्भुताम्))24 (

कल्किः कमलपत्राक्षः सर्वांस् तान् आह सैनिकान्

भयोद्विग्नान् बुद्धि-हीनांस् त्यक्तोद्यमपरिच्छदान्))25 कल्किर् उवाच)

गिरिदुर्गे वह्निदुर्गं कृत्वा तिष्ठन्तु मामकाः

गज+अश्व-रथ-योधा ये समायान्तु मया सह))26

अहं स्वल्पेन सान्येन याम्य् अस्याः संमुखं शनैः

प्रहर्तुं बाण-सन्दोहैः खड्ग-शक्ति-परश्वधैः))27

इत्य् उक्त्वास्थाप्य पश्चात् तान् बाणैस् ताम् अहनद् बली

सा क्रुधो’त्थाय सहसा ननर्द परम+अद्भुतम्))28 (नर्द्= )

तेन नादेन महाता वित्रस्तास् च +अभवञ् जनाः

निपेतुः सैनिकाः सर्वे मूर्च्छिता धरणीतले))29

सा रथांश् च गजांश् च+अपि विवृतास्या भयानका

जघास प्रश्वास-वाताय्ः समानीय कुथोदरी))30

सेना-गणास् तद् उदरं प्रविष्ताः कल्किना सह

यथ+र्क्ष+मुख+वातेन प्रविशन्ति पिपीलिकाः))31

तद् दृष्ट्वा देव-गन्धर्वा हाहाकारं प्रचक्रिरे

तत्र-स्था मुनयः शेपुर्-जेपुश् च+अन्ये मह+र्षयः))32

निपेतुर् अन्ये दुःखर्ता ब्राह्मणा ब्रह्म-वादिनः (शिष्ट= )

रुरुदुः शिष्टयोधा ये जहृषुस् तन् निशाचराः))33 (निशाचर= )

जगतां कदनं दृष्ट्वा सस्मारात्मानमात्मना

कल्किः कमलपत्राक्षः सुरारातिनिषूदनः))34

बाणाग्निं चैल-चर्मभ्यां कर्मणे यानदारुभिः

प्रज्वाल्यो’दर-मध्ये तु करवालं समाददे))35

तेन खड्गेन महता कुक्षिं निर्भिद्य बन्धुभिः

बलिभिर् भ्रातृभिर् वाहैर् वृतः शस्त्र+अस्त्र-पाणिभिः))36

बहिर् बभूव सर्वेशः कल्किः कल्कविनाशनः

सहस्राक्षो यथा वृत्र-कुक्षिं दम्भोलि-नेमिना))37

योनि-रंध्राद् गज-रथास् तुरगाश् च+अभवन् बहिः

नासिका-कर्ण-विवरात् के ऽपि तस्या विनिर्गताः))38

ते निर्गतास् ततस् तस्याः सैनिका रुधिरोक्षिताः

तां विव्यदुर् निक्षिपन्तीं तरसा चरणौ कराव्))39 (विव्यदुर् (व्यध्)= )

ममार सा भिन्न-देहा भिन्न-कुक्षि-शिरोधरा (ममार(मॄ)= )

नादयन्ती दिशो द्योखं चूर्णयन्ती च पर्वतान्))40

करञ्जो ऽपि तथा वीक्ष्य मातरं कातरो ऽभवत् (कातर= )

स विकञ्जः क्रुधा+अधावत् सेना-मध्ये निरायुधः))41

गज-माला-कुलो वक्षो-वाजि-राजि-विभूषणः (मुद्रित= )

महा-सर्प-कृतोष्नीषः केसरी-मुद्रित+अङ्गुलिः))42

ममर्द कल्कि-सेनां तां मातुर् व्यसनकर्षितः (ममर्द(मृद्)= )

स कल्किस् तं ब्राह्मम् अस्त्रं राम+दत्तं जिघांसया))43

धनुषा पञ्चवर्सीयं राक्षसं शस्त्रम् आददे

तेना+अस्त्रेण शिरस् तस्य च्छित्वा भूमा+अव-पातयत्))44

रुधिराक्तं धातुचित्रं गिरि-शृङ्गम् इव+अद्भुतम्

सपुत्रां राक्षसीं हत्वा मुनीनां वचनाद् विभुः))45

गङ्गातीरे हरि-द्वारे निवासं समकल्पयत् («हरिद्वार-तीर्थ विशेष!»)

देवानां कुसुमा-सारैर् मुनि-स्तोत्रैः सुपूजितः))46

निनाय तां निशां तत्र कल्किः परिजनावृतः

प्रातर् ददर्श गङ्गायास् तीरे मुनि-गणान् बहून्)

तस्याः स्नान-व्याज-विष्णोर् आत्मनो दर्शनाकुलान्))47

υ – – – – – | υ υ υ υ υ – | – υ υ υ – | metre follows (seems 7/8)

हरिद्वारे गङ्गा-तट-निकट-पिण्दारक-वने (पिण्दारक तद्= a sacred place) तट स= ) नि-कट= )

वसन्तं श्रीमन्तं निज-गण-वृतं तं मुनि-गणाः

स्तवैः स्तुत्वा स्तुत्वा विधिवदुदितैर् जह्नु-तनयां (जह्नु-तनया«=गंगा»)

प्रपश्यन्तं कल्किं मुनि-जन-गणा द्रष्टुम् अगमन्))48

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

कुथोदरी-वधानन्तरं मुनि-दर्शनं नाम द्वितीयो ऽध्यायः))2