कल्किपुराणम्/अध्यायः १५

विकिस्रोतः तः

तृतीय+अंशः) प्रथमो ऽध्यायः) सूत उवाच)

ततः कल्किर् म्लेच्छ-गणान् करवालेन कालितान्

बाणैः संताडितानन्य+अननयद् यम-सादनम्))1

विशाखयूपो ऽपि तथा कवि-प्राज्ञ-सुमन्त्रकाः (names)

गार्ग्य-भार्ग्य-विशाल+आद्या म्लेच्छान् निन्युर् यम-क्षयम्))2

कपोतरोमा काकाक्षः काककृष्ण+आदयो ऽपरे

बौद्धाः शौद्धोदना याता युयुधुः कल्कि-सैनिकैः))3

तेषां युद्धम् अभूद् घोरं भयदं सर्व-देहिनाम्

भूत्’एश+आनन्द-जनकं रुधिर+अरुण-कर्दमम्))4

गज+अश्व-रथ-संघानां पततां रुधिर-स्रवैः

स्रवन्ती केश-शैवाला वाजि-ग्राहा सुगाहिका))5(शैवाला= a nation's name)

धनुस्-तरङ्गा दुष्पारा गज-रोधः प्रवाहिणी

शिरः-कूर्मा रथ-तरिः पाणि-मीन+असृग् आपगा))6

प्रवृत्ता तत्र बहुधा हर्षयन्तो मनस्विनाम्

दुन्दुभेयरवा फेरु शकुना’नन्द-दायिनी))7

गजैर् गजा नरैर् अश्वाः खरैर् उष्त्रा रथै रथाः

निपेतुर् बाण-भिन्न+अङ्गाश् छिन्न-बाह्व्-अ,ङ्/घ्रि-कन्धराः))8

भस्मना गुण्थित-मुखा रक्तवस्त्रा निवारिताः

विकीर्ण-केशाः परितो यान्ति सन्न्यासिनो यथा))9

व्यग्राः के ऽपि पलायन्ते याचन्त्यन्ये जलं पुनः

कल्कि-सेना-शुगक्षुण्ना म्लेच्छा नो शर्म लेभिरे))10

तेषां स्त्रियो रथारूढा गजारूढा विहङ्गमान्

समारूढा हयारूढा खरोष्ट्रवृष-वाहनाः))11(ख्Άर= sharp / donkey)

योद्धुं समाययुस् त्यक्त्वा पत्यपत्य-सुखाश्रयान्

रूपवत्यो युवतिओ ऽति-बलवत्यः पतिव्रताः))12(युवत्Ί= girl, juvenis)

नाना-भरण-भूषाध्याः सन्नद्धा विशदप्रभाः

खड्ग-शक्ति-धनुर्-बाण-वलयाक्त-कर+अम्बुजाः))13

स्वैरिण्यो ऽप्य् अतिकामिन्यो पुंश्चल्यश् च पतिव्रताः([sv^airin] mfnं going where one likes , free , independent , unrestrained (espं said of unchaste women)[-iNI]) fं a bat

ययुर् योद्धुं कल्कि-सैन्यैः पतीनां निधनातुराः))14

मृद्-भस्म-काष्ठ-चित्राणां प्रभुताम्नायशासनात्

साक्षात् पतीनां निधनं किं युवत्यो ऽपि सेहिरे))15(amn'as mfnं unawares)

ताः स्त्रियः स्वपतीन् बाण-भिन्नान् व्याकुलिते’न्द्रियान्

कृत्वा पश्चाद् युयुधिरे कल्कि-सैन्यैर् धृता’युधाः))16

ताः स्त्रीर् उद्वीक्ष्य ते सर्वे विस्मय-स्मित-मानसाः

कल्किम् आगत्य ते योधाः कथयाम् आसुर् आदरात्))17

स्त्रीणाम् एव युयुत्सूनां कथाः श्रुत्वा महामतिः

कल्किः समुदितः प्रायात् स्वसैन्यैः स+अनुगो रथैः))18

ताः समालोक्य पद्मेशः सर्व-शस्त्र+अस्त्र-धारिणीः

नाना-वाहन-संरूढा कृत-व्यूहा उवाच सः))19 कल्किर् उवाच)

रे स्त्रियः शृणुत+अस्माकं वचनं पथ्यम् उत्तमम्

स्त्रिया युद्धेन किं पुंसां व्यवहारो ऽत्र विद्यते))20

मुखेषु चन्द्र-बिम्बेषु राजित+अलक-पंक्तिषु

प्रहरिष्यन्ति के तत्र नयन+आनन्द-दायिषु))21

विभ्रान्त-तार-भ्रमरं नव-कोकनद-प्रभम् (nं the flower of the red water-lily)

दीर्घ+अपाङ्गे’क्षणं यत्र तत्र कः प्रहरिष्यति))22

वक्षोज-शम्भू सत्तार-हारव्याल-विभूषितौ

कन्दर्प-दर्प-दलनौ तत्र कः प्रहरिष्यति))23

लोल-लील+अलक-व्रात-चकोरा-क्रान्त-चन्द्रिकम्

मुख-चन्द्रं चिह्नहीनं कस् तं हन्तुम् इह+अर्हति)24

स्तनुभार-भराक्रान्त-नितान्तक्षीण-मध्यमम्

तनु-लोम-लताबन्धं कः पुमान् प्रहरिष्यति))25

नेत्र+आनन्देन नेत्रेण समावृतमनिन्दितम्

जघनं सुघनं रम्यं बाणैः कः प्रहरिष्यति))26

इति कल्केर् वचः श्रुत्वा प्राहस्य प्राहुर् आदृताः

अस्माकं त्वं पतीन् हंसि तेन नष्टा वयं विभो!

हन्तुं गतानाम् अस्त्राणि कराण्य् एवा’गतान् युत))27

खड्ग-शक्ति-धनुर्-बाण-शूल-तोमर-यष्टयः

ताः प्राहुः पुरतो मूर्ताः कार्तस्वर्(ण्?)अ-विभूषणाः))28

शस्त्राण्य् ऊचुः)

यमासाद्य वयं नार्यो हिंसयामः स्वतेजसा

तम् आत्मान्तं सर्वमयं जानीत कृतनिश्चयाः))29

तम् ईशम् आत्मना नार्यः! चरामो यद् अनुज्ञया

यत् कृता नाम-रूप+आदि-भेदेन विदिता वयम्))30

रूप-गन्ध-रस-स्पर्श-शब्द_आद्या भूत-पञ्चकाः

चरन्ति यद् अधिष्थानात् सो ऽयं कल्किः परात्मकः))31

काल-स्वभाव-संस्कार-नाम+आद्या प्रकृतिः परा

यस्येच्छया सृजत्य् अण्दं महा+अहङ्कारक+आदिकान्))32

यन् मायया जगद्यात्रा सर्ग-स्थित्य्-अन्त-संज्ञिता

य एव +आद्यः स एव +अन्ते तस्यायः सो ऽयम् ईश्वरः))33

असौ पतिर् मे भार्या +अहम् अस्य पुत्राप्त-बान्धवाः

स्वप्नोपमास्तु तन्निष्था विविधाश् चै’न्द्रजालवत्))34

स्नेह-मोहनिबन्धानां यातायातदृशां मतम्

न कल्कि-सेविनां राग-द्वेष-विद्वेष-कारिणाम्))35

कुतः कालः कुतो मृत्युः क्व यमः क्व+अस्ति देवताः

स एव कल्किर् भगवान् मायया बहुली-कृतः))36

न शस्त्राणि वयं नार्यः संप्रहार्या न च क्वचित्

शस्त्र-प्रहर्तृ-भेदो ऽयम् अविवेकः परात्मनः))37

कल्कि-दासस्य+अपि वयं हन्तुं न+अर्हाः कथो’द्भुतम्

हनिष्यामो दैत्य-पतेः प्रह्लादस्य यथा हरिम्))38

इत्य् अस्त्राणां वचः श्रुत्वा स्त्रियो विस्मित-मानसाः

स्नेह-मोह-विनिर्मुक्तास् तं कल्किं शरणं ययुः))39

ताः समालोक्य पद्मेशः प्रणता ज्ञान-निष्ठया

प्रोवाच प्रहसन् भक्ति-योगं कल्मष-नाशनम्))40

कर्मयोगञ् च+आत्मनिष्थं ज्ञानयोगं भिधाश्रयम्

नैष्कर्म्यलक्षणं तासां कथयामास माधवः))41

ताः स्त्रियः कल्कि-गदित-ज्ञानेन विजिते’न्द्रियाः

भक्त्या परम-वापुस् तद् योगिनां दुर्लभं पदम्))42

दत्त्वा मोक्षं म्लेच्छ-बौद्ध-प्रियाणां) कृत्वा युद्धं भैरवं भीम-कर्मा)

हत्वा बौद्धान् म्लेच्छ-संघाश् च कल्किस्) तेषां ज्योतिः स्थानम् आपूर्य रेजे))43

– – – υ υ – | υ – υ υ υ – | – – υ – | – υ – metre follows) I correct from वदन्ती to वदन्ति)

ये शृण्वन्ति वदन्ति बौद्ध-निधनं म्लेच्छ-क्षयं सादराल्)

लोकाः शोकहरं सदा शुभकरं भक्ति-प्रदं माधवे)

तेषम् एव पुनर् न जन्म-मरणं सर्वार्थ-सम्पत्करं)

माया-मोह-विनाशनं प्रतिदिनं संसार-तापच्छिदम्))44

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे म्लेच्छ-निधनं नाम प्रथमो ऽध्यायः))1