कल्किपुराणम्/अध्यायः १४

विकिस्रोतः तः

द्वितीय+अंशः) सप्तमो ऽध्यायः) सूत उवाच)

ततो विष्नुः सर्व-जिष्नुः कल्किः कल्क-विनाशनः

कालयाम् आस तां सेनां करिणीम् इव केसरी))1

सेनाङ्गनां तां रतिसङ्गरक्षतीं) रक्ताक्तवस्त्रां विवृतोरुमध्याम्)

पलायतीं चारुविकीर्णकेशां) विकूजतीं प्राह स कल्किनायकः)) (जिन= victorious= Buddha/ जैन अर्हत्= / व्Ίष्णु name)

रे बौद्धा! मा पलायध्वं निवर्तध्वं रणाङ्गणे

युध्यध्वं पारुषं साधु दर्शयध्वं पुनर् मम))3

जिनो हीन-बलः कोपात् कल्केर् आकर्ण्य तद् वचः

प्रतियोद्धुं वृषारूढः खड्ग-चर्म-धरो ययौ))4

नाना-प्रहरणो’पेतो नाना+आयुध-विशारदः

कल्किना युयुधे धीरो देवानां विस्मयावहः))5

शुलेन तुरगं विद्ध्वा कल्किं बाणेन मोहयन् (स तुर्Ά-ग=)

क्रोडीकृत्य द्रुतं भूमेर् न+अशकत् तोलना’दृतः))6(तद् तोलन= ) तोल=)

जिनो विश्वंभरं ज्ञात्वा क्रोधाकुलितलोचनः

चिच्छेदास्य तनु-त्राणं कल्केः शस्त्रञ् च दासवत्))7

विशाखयूपो ऽपि तथा निहत्य गदया जिनम्

मूर्च्छितं कल्किम् आदाय लीलया रथम् आरुहत्))8

लब्धसंज्ञस् तथा कल्किः सेवको’त्साह-दायकः

समुत्पत्य रथात् तस्य नृपस्य जिनम् आययौ))9

शूल-व्यथां विहायाजौ महासत्त्वस् तुरङ्गमः

भ्रमजैः पादविक्षेपहननैर् मुहुः))10

दण्दाघातैः सटाक्षेपैर् बौद्ध-सेना-गण+अन्तरे

निजघान रिपून् कोपाच् छतशो ऽथ सहस्रशः))11(रिप्Ύ= )

नि-श्वासवातैर् उड्दीय केचिद् द्वीप+अन्तरे ऽपतन्( केचिद्=some)

हस्त्यश्व-रथ-संबाधाः पतिता रण-मूर्धनि))12

गर्गा जघ्नुः षष्टिशतं गर्गः कोटिशतायुतम्

विशालास् तु सहस्राणां पञ्चविंशं रणे त्वरन्))13

अयुते द्वे जघानाजौ पुत्राभ्यां सहितः कविः

दशलक्षं तथा प्राज्ञः पञ्चलक्षं सुमन्त्रकः))14

जिनं प्राह हसन् कल्किस् तिष्थाग्रे मम दुर्मते!

दैवं मां विद्धि सर्वत्र शुभ+अशुभ-फल-प्रदम्))15

मद् बाण-जाल-भिन्न+अङ्गो निःसङ्गो यास्यसि क्षयम्

न यावत् पश्य तावत्त्वं बन्धूनां ललितं मुखम्))16

कल्केर् इति+ईरितं श्रुत्वा जिनः प्राह हसन् बली

दैवं त्व् अदृश्यं शास्त्रे ते वधो ऽयमुररीकृतः

प्रत्यक्ष-वादिनो बौद्धा वयं यूयं वृथाश्रमाः))17

यदि वा दैवरूपस् त्वं तथा+अप्य् अग्रे स्थिता वयम्

यदि भेत्त+असि बाणौघैस् तदा बौद्धैः किम् अत्र ते))18

सो’पालभ्यं त्वया ख्यातं त्वय्य् एव+अस्तु स्थिरो भव

इति क्रोधाद् बाणजालैः कल्किं घोरैः समावृणोत्))19

स तु बाणमयं वर्षं क्षयं निन्ये ऽर्कवद् धिमम्))20

ब्राह्मं वायव्यम् आग्नेयं पार्जन्यं च+अन्यद् आयुधम्

कल्केर् दर्शन-मात्रेण निष्फला न्य् अभवन् क्षणात्))21

यथो’षरे बीजम् उप्तं दानम् अश्रोत्रिये यथा

यथा विष्णौ सतां द्वेषाद् भक्तिर् येन कृता’प्य् अहो))22

कल्किस् तु तं वृषारूढम् अवप्लुत्य कचे ऽग्रहीत्

ततस् तौ पेततुर् भूमौ ताम्रचूडाव् इव क्रुधा))23

पतित्वा स कल्कि-कचं जग्राह तत्-करं करे))24

ततः समुत्थितौ व्यग्रौ यथा चाणूर-केशवौ (व्यग्र= )

धृत-हस्तौ धृत-कचौ र्क्षाव् इव महाबलौ

युयुधाते महावीरौ जिन-कल्की निर्-आयुधौ))25

ततः कल्की महायोगी पदाघातेन तत्-कटिम्

विभज्य पातयाम् आस तालं मत्तगजो यथा))26

जिने निपतिते भ्राता तस्य शुद्धोदनो बली([zuddhodana]3[zuddh'odana] mं ` having pure rice or food ' , Nं of a king of Kapila-vastu (of the tribe of the "Saakyas and father of Gautama Buddha cfं Buddhं cfं MWBं 21 छ्cं)---> [-suta] mं ` son of "Suddh'odana ' , Gautama Buddha)

पादचारी गदापाणिः कल्किं हन्तुं द्रुतं ययौ))28

कविस् तु तं बाण-वर्षैः परिवार्य समन्ततः

जगर्ज परवीरघ्नो गजम् आवृत्य सिंहवत्))29

गदाहस्तं तम् आलोक्य पतिं स धर्मवित्-कविः

पदातिगो गदापाणिस् तस्थौ शुद्धोदना’ग्रतख्))30

स तु शुद्धोदनस् तेन युयुधे भीम-विक्रमः

गजः प्रति गजेने’व दन्ताभ्यां सगदाव् उभौ))31

युयुधाते महावीरौ गदा+आयुद्ध-विशारदौ

कृत-प्रति-कृतौ मत्तौ नदन्तौ भैरवान् रवान्))32

कविस् तु गदया गुर्व्या शुद्धोदन-गदां नदन्

करादपास्याशु तया स्वया वक्षस्यताडयत्))33

गदाघातेन निहतो वीरः शुद्धोदनो भुवि

पतित्वा सहसो’त्थाय तं जघ्ने गदया पुनः))34

संताडितेन तेन+अपि शिरसा स्तम्भितः कविः

न पपात स्थितस् तत्र स्थाणुवद् विह्वलेन्द्यृयः))35(वि-ह्वल= )

शुद्धोदनस् तम् आलोक्य महासारं रथ+अयुतैः

प्रावृतं तरसा माया-देवीम् आनेतुम् आययाव्))36

यस्या दर्शन-मात्रेण देव+असुर-नर-आदयः

निःसाराः प्रतिमाकारा भवन्ति भुवनाश्रयः))37

बौद्ध शौद्धोदन+आद्यग्रे कृत्वा ताम् अग्रतः पुनः

योद्धुं समागता म्लेच्छ-कोटि-लक्ष-शतैर् वृताः))38

सिंह-ध्वजो’त्थित-रथां फेरु-काक-गणावृताम्

सर्व+अस्त्र-शस्त्र-जननीं षड्-वर्ग-परिसेविताम्))39(«काम) क्रोध) लोभ) मोह) मद) मत्सरता»)

नानारूपां बलवतीं त्रि-गुण-व्यक्ति-लक्षिताम्

मायां निरीक्ष्य पुरतः कल्कि-सेना समापतत्))40

कल्किस् तान् आलोक्य निजान् भ्रातृ-ज्ञाति-सुहृज्-जनान्

मायया जायया जीर्णान् विभुर् आसीत् तद् अग्रतः))42

ताम् आलोक्य वरारोहां श्री-रूपां हरिर् ईश्वरः

सा प्रियेव तम् आलोक्य प्रविष्टा तस्य विग्रहे))43

ताम् अनालोक्य ते बौद्धा मातरं कतिधा वराः

रुरुदुः संघशो दीना हीन-स्व-बल-पौरुषाः))44

विस्मयाविष्ट-मनसः क्व गते’यम् अथ+अब्रुवन्

कल्किः समालोकनेन समुत्थाप्य निजाञ् जनान्))45

निशातम् असिम् आदाय म्लेच्छान् हन्तुं मनो दधे

सन्नद्धं तुरगा’रूढं दृढ-हस्त-धृतत् सरुम्))46

धनुर् निषङ्गमनिशं बाणजाल-प्रकाशितम्

धृत-हस्त-तनुत्राण-गोध+अङ्गुलि-विराजितम्))47

मेघो’पर्युप्तताराभं दशन-स्वर्ण-बिन्दुकम्

किरीट-कोटि-विन्यस्त-मणिराजि-विराजित,म्))48

कामिनी-नयन+आनन्द-सन्दोह-रस-मन्दिरम्

विपक्ष-पक्ष-विक्षेप-क्षिप्त-रूक्ष-कटाक्षकम्))49

निज-भक्त-जनो’ल्लास-संवास-चरण+अम्बुजम्

निरीक्ष्य कल्किं ते बौद्धास् तत्रसुर् धर्म-निन्दकाः))50(and they said:)

जहृषुः सुर-संघाः खे याग्-आहुति-हुताशनाः))51

υ υ υ υ υ υ – – | – υ – – υ – – metre follows)

सु-बल-मिलन-हर्षः शत्रु-नाशैकतर्षः

समरवरविलासः साधु-सत्कारकाशः)

स्व-जन-दुरित-हर्ता जीवजातस्य भर्ता)

रचयतु कुशलं वः काम-पूर+अवतारः))52

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये द्वितीय+अंशे बौद्ध-युद्धो नाम सप्तमो ऽध्यायः))7