कल्किपुराणम्/अध्यायः १२

विकिस्रोतः तः

द्वितीय+अंशः) पञ्चमो ऽध्यायः) सूत उवाच)

उपविष्ते तदा हंसे भिक्षां कृत्वा यथोचिताम्

ततः प्राहुर् अनन्तस्य शरीरारोग्यकाम्यया))1

हंसस् तेषां मतं ज्ञात्वा प्राह मां पुरतः स्थितम्

तव चारुमती भार्या पुत्राः पञ्च बुधादयः))2

धन-रत्न+अन्वितं सद्म सम्बाधं सौधसंकुलम्

त्यक्त्वा कदागतो ऽसि+इह पुत्रो’द्वाह-दिने न तु))3

समुद्र-तीरसञ्चारः पुराद् धर्मजनादृतः

निमन्तृय मामिहायातः शोकसंविग्नमानसः))4

त्वञ् च सप्तति वर्षीयस् तत्र दृष्तो मया प्रभो!

त्रिंशद् वर्षीय-वत् कस्माद् इति मे संभ्रमो महान्))5

इयं भार्या सहाया ते न तत्रालोकिता क्वचित्

अहं वा क्व कुतस् तस्मात् कथं वा केन काशितः))6

स एव वा न वापि त्वं नाहं वा भिक्षुर् एव सः

आवयोर् इह संयोगश् चे’न्द्रजाल य्वा’भवत्))7

त्वं ग्रहस्थः स्वधर्मज्ञो भिक्षुको ऽहं परात्मकः

आवयोर् इह संवादो बालको’न्मत्तयोर् इव))8

तस्माद् ईशस्य मायेयं त्रिजगन्-मोहकारिणी

ज्ञानाप्राप्याद्वात-लभ्या मन्ये ऽहम् इति बो द्विज!))9(«अद्वैत-ज्ञान»)

इति भिक्षुः समाश्राव्य यद् अन्यत् प्राह विस्मितः

मार्कण्देय! महाभाग! भविष्यं कथयामि ते))10

प्रलये या त्वया दृष्टा पुरुषस्यो’दराम्भसि

सा माया मोहजनिका पन्थानं गणिका यथा))11

तमो ह्य् अनन्त-सन्तापा नोदनोद्यतम् अक्षरी

यये’दम् अखिलं लोकम् आवृत्यावस्थयास्थितम्))12

लये लीने त्रिजगति ब्रह्मतन्मात्रतां गतः

निरुपाधौ निरालोके सिसृक्षुर् अभवत् परः))13

ब्रह्मण्य् ऽपि द्विधाभूतो पुरुष-प्रकृती स्वया

भासा संजनयाम् आस महान्तं कालयोगतः))14

कालस्वभावकर्मात्मा सोऽहङ्-कारस् ततो ऽभवत्

त्रिवृद्-विष्णु-शिव-ब्रह्म-मयः संसार-कारणम्))15

तन्मात्राणि ततः पञ्च जज्ञिरे गुणवन्ति च

महाभूतान्य् अपि ततः प्रकृतौ ब्रह्मसंश्रयात्))16

जाता देव+असुर_नरा ये च+अन्ये जीव-जातयः

ब्रह्माण्ड-भाण्ड-संभार-जन्म-नाश-क्रियात्मिकाः))17

मायया मायया जीव-पुरुषः परमात्मनः

संसारशरणव्यग्रो न वेदात्मगतिं क्वचित्))18

अहो बलवती माया ब्रह्माद्या यद् वशे स्थिताः

गावो यथा नसि प्रोता गुणबद्धाः खगा इव))19

तां मायां गुणमय्यां ये तितीर्षन्ति मुनीश्वराः

स्रवन्तीं वासनानक्रां त एवार्थविदो भुवि))20

शौनक उवाच)

मार्कण्देयो वशिष्ठश् च वामदेवादयो ऽपरे

श्रुत्वा गुरुवचो भूयः किम् आहुः श्रवणादृताः))21

राजानो ऽनन्त-वचनम् इति श्रुत्वा सुधोपमम्

किं वा प्राहुर् अहो सूत! भविष्यम् इह वर्णय))22

इति तद् वच आश्रुत्य सूतः सत्कृत्य तं पुनः

कथयाम् आस कार्त्स्न्येन कार्त्स्न्येन शोक-मोह-विघातकम्))23

सूत उवाच)

तत्र+अनन्तो भूप-गणैः पृष्तः प्राह कृतादरः(«आदरपूर्वक»)

तपसा मोहनिधनम् इन्द्रियाणाञ् च निग्रहम्))24

अनन्त उवाच)

अतो ऽहं वनमासाद्य तपः कृत्वा विधानतः

ने’न्द्रियाणां न मनसो निग्रहो ऽभूत् कदाचन))25

वने ब्रह्म ध्यायतो मे भार्या-पुत्र-धनादिकम्

विषयञ् च+अन्तरा शश्वत् संस्मारयति मे मनः))26

तेषां स्मरणमात्रेण दुःख-शोक-भय+आदयः

प्रतुदन्ति मम प्राणान् धारणा-ध्यान-नाशकाः))27

ततो ऽहं निश्चितमतिर् इन्द्रियाणाञ् च घातने

मनसो निग्रहस् तेन भविष्यति न संशयः))28

अतो माम् इन्द्रियाणान् च निग्रह-व्यग्र-चेतसम्

तद् अधिष्थातृ-देवाश् च दृष्ट्वा मामीयुरञ्जसा))29

रूपिणो माम् अथो’चुस् ते भो ऽनन्त! इति ते दश

दिग्-वात+अर्क-प्रचेतो ऽश्वि-वह्नि+इन्द्रो’पेन्द्र-मित्रकाः))30(«दो अश्विनी-कुमार»)

इन्द्रियाणां वयं देवास्तव देहे प्रतिष्ठिताः

नखाग्रकाण्डसंभिन्नान् नास्मान् कर्तुम् इह+अर्हसि))31

न श्रेयो हि तव+अनन्त! मनो-निग्रह-कर्मणि

छेदने भेदने ऽस्माकं भिन्न-मर्मा मरिष्यसि))32

अन्धानां बधिराणाञ् च विकलेन्द्रियजीविनाम्

वने ऽपि विषयव्यग्रं मानसं लक्षयाम् अहो))33

जीवस्य+अपि गृहस्थस्य देहो गेहं मनो ऽनुगः

बुद्धिर् भार्या तद् अनुगा वयम् इत्य् अवधारय))34

कर्मायत् तस्य जीवस्य मनो बन्ध-विमुक्ति-कृत्

संसारयति लुब्धस्य ब्रह्मणो यस्य मायया))35

तस्मान् मनोनिग्रहार्थं विष्णु-भक्तिं समाचर

सुख-मोक्ष-प्रदा नित्यं दाहिका सर्व-कर्मणाम्))36

द्वैत+अद्वैत-प्रद+आनन्द-सन्दोहा हरि-भक्तिका

हरि-भक्त्या जीव-कोष-विनाशान्ते महामते!))37

परं प्राप्स्यसि निर्वाणं कल्केर् आलोकनात् त्वया

इत्य् अहं बोधितस् तेन भक्त्या संपूज्य केशव्Άम्))38

कल्किं दिदृक्षुर् आयातः कृष्णं कलि-कुला’न्तकम्))39

दृष्तं रूपम् अरूपस्य स्पृष्टस् तत्पद-पल्लवः

अपदस्य श्रुतं वाक्यम् अवाच्यस्य परात्मनः))40

इत्य् अनन्तः प्रमुदितः पद्मानाथं निजेश्वरम्

कल्किं कमलपत्राक्षं नमस्कृत्य ययौ मुनिः))41

राजानो मुनि-वाक्येन निर्वाण-पदवीं गताः

कल्किम् अभ्यर्च्य पद्माञ् च नमस्चृत्य मुनिव्रताः))42

शुक उवाच)

अनन्तस्य कथाम् एताम् अज्ञानध्वान्त-नाशिनीम्

माया-नियन्त्रीं प्रपठञ् छृण्वन् बन्धाद् विमुच्यते))43

– – – υ υ – | υ – υ υ υ – | – | – υ – | – υ – metre follows:

संसाराब्धि-विलासलालसमतिः श्री-विष्णु-सेवादरो)

भक्त्य्-आख्यानम् इदं स्वभेद-रहितं निर्माय धर्मात्मना)

ज्ञानो’ल्लास-निशात-खङ्गमुदितः सद्-भक्ति-दुर्ग+आश्रयः)

षड्वर्गं जयताद् अशेष-जगताम् आत्मस्थितं वैष्णवः))44

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये द्वितीय+अंशे अनन्त-मायानिरसनं नाम पञ्चमो’ध्यायः))5