कल्किपुराणम्/अध्यायः ११

विकिस्रोतः तः

द्वितीयांशः) चतुर्थो’ध्यायः) page116)

सूत उवाच)

श्रुत्वा नृपाणां भक्तानां वचनं पुरुषोत्तमः

ब्रह्मण-क्षत्र-विट्-शूद्र-वर्णानां धर्मम् आह यत्))1

प्रवृत्तानां निवृत्तानां कर्म यत् परिकीर्तितम्

सर्वं संश्रावयाम् आस वेदानाम् अनुशासनम्))2

इति कल्केर् वचः श्रुत्वा राजानो विशदाशयाः

प्रणिपत्य पुनः प्राहुः पूर्वान्तु गतिमात्मनः))3

स्त्रीत्वं वाप्यथवा पुंस्त्वं कस्य वा केन वा कृतम्

जरा-यौवन-बाल्यादि सुख-दुःख+आदिकं च यत्))4

कस्मात् कुतो वा कस्मिन् वा किम् एतद् इति वा विभो

अनिर्णीतान्य् अविदितान्य् अपि कर्माणि वर्णय))5

(तदा तद् आकर्ण्य कल्किर् अनन्तं मुनिम् अस्मरत्)

सो ऽप्य् अनन्तो मुनि-वरस् तीर्थ-पादो बृहद्-व्रतः))6

कल्केर् दर्शनतो मुक्तिम् आकलय्यागतस् त्वरन्

समागत्य पुनः प्राह किं करिष्यामि कुत्र वा

यास्यामि+इति वचः श्रुत्वा कल्किः प्राह हसन् मुनिम्))7

कृतं दृष्तं त्वया सर्वं ज्ञातं याह्यनिवर्तकम्

अदृष्टम् अकृतञ् चे’ति श्रुत्वा हृष्टमना मुनिः))8

गमनायो’द्यतं तं तु दृष्ट्वा नृप-गणास् ततः

कल्किं कमल-पत्र+अक्षं प्रोचुर् विस्मित-चेतसः))9

राजान ऊचुः)

किम् अनेन+अपि कथितं त्वया वा किम् उ तान् प्रति

सर्वं तच् छ्रोतुम् इच्छामः कथो’पकथनं द्वयोः))10

नृपाणां तद् वचः श्रुत्वा तान् आह मधुसूदनः

पुच्छतामुं मुनिं शान्तं कथोपकथनादृताः))11

इति कल्केर् वचो भूयः श्रुत्वा ते नृप-सत्तमाः

अनन्तम् आहुः प्रणताः प्रश्नपारतितीर्षवः))12

राजान ऊचुः)

मुने! किम् अत्र कथनं कल्किना धर्म-वर्मणा

दुर्बोधंः केन वा जातं तत्त्वं वर्णय नः प्रभो!))13

मुनिर् उवाच)

पुरिकायां पुरि पुरा पिता मे वेद-पारगः

विद्रुमो नाम धर्मज्ञः ख्यातः परहिते रतः))14

सोमा मम विभो! माता पति-धर्म-परायणा

तयोर्वयः परिणतौ काले षण्धाकृतिस् त्व् अहम्))15

संजातः शोकदः पित्रोर्लोकानां निन्दिताकृतिः

मामालोक्य पिता क्लीबं दुःख-शोक-भयाकुलः))16

त्यक्त्वा गृहं शिववनं गत्वा तुष्टाव शङ्करम्

संपूज्येशं विधानेन धूप-दीप+अनुलेपनैः))17

विद्रुम उवाच)

शिवं शान्तं सर्व-लोकै’क-नाथं) भूतावासं वासुकी-कण्थ-भूषम्)

जटाजूटा-बद्ध-गङ्गातरङ्गं) वन्दे सान्द्रानन्द-सन्दोह-दक्षम्))18

इत्य् आदि बहुभिः स्तोत्रैः स्तुतः स शिवदः शिवः

वृषारूढः प्रसन्नात्मा पितरं प्राह मे वृणु))19

विद्रुमो मे पिता प्राह मत् पुंस्त्वं तापतापितः

हसञ् छिवो ददौ पुंस्त्वं पार्वत्या प्रति-मोदितः))20

मम पुंस्त्वं वरं लब्ध्वा पिता’यातः पुनर् गृहम्

पुरुषं मां समालोक्य सहर्षः प्रियया सह))21

ततः प्रवयसौ तौ तु पितरौ द्वादशाब्दके

विवाहं मे कारयित्वा बन्धुभिर् मुदमापतुः))22

यज्ञरातसुतां पत्नीं मानिनीं रूपशालिनीम्

प्राप्याहं परि-तुष्ट+आत्मा गृहस्थः स्त्री-वशो ऽभवम्))23

ततः कतिपये काले पितरौ मे मृतौ नृपाः

पारलौकिक-कार्याणि सुहृद्भिर् ब्राह्मणैर् वृतः))24

तयोः कृत्वा विधानेन भोजयित्वा द्विजान् बहून्

पित्रोर् वियोग-तप्तो ऽहं विष्णु-सेवापरो ऽभवम्))25

तुष्तो हरिर् मे भगवाञ् जप-पूज+आदि-कर्मभिः

स्वप्ने माम् आह मायेयं स्नेह-मोहविनिर्मिता))26

अयं पितेयं मतेति ममताकुलच्तसाम् (अय्Άं=this one)

शोक-दुःख-भयो’द्वेग-जरा-मृत्यु-विधायिका))27

श्रुत्वेति वचनं विष्नोः प्रतिवाद+अर्थम् उद्यतम्

मामालक्ष्या’न्तर्हितः स विनिद्रो ऽहं ततो ऽभवम्))28

तत्रै’व दक्षिणे पार्श्वे निर्माय+आश्रमम् उत्तमम्

स-भार्यः स+अनुगामात्यः करोमि हरि-सेवनम्))30

माया-संदर्शनाकाङ्क्षी हरिसद्मनि संस्थितः

गायन् नृत्यञ् जपन् नाम चिन्तयच् छमनापहम्))31

एवं वृत्ते द्वादशाब्दे द्वादश्यां पारणा-दिने

स्नातु-कामः समुद्रे ऽहं बन्धुभिः सहितो गतः))32

तत्र मग्नं जलनिधौ लहरीलोलसंकुले

समुत्थातुम् अशक्तं मां प्रतुदन्ति जलेचराः))33

निमज्जनो’न्मज्जनेन व्याकुलीकृतचेतसम्

जलहिल्लोलमिलनदलित+अङ्गम् अचेतनम्))34

जलधेर् दक्षिणे कूले पतितं पवने’रितम्

मां तत्र पतितं दृष्ट्वा वृद्धशर्मा द्विजो’त्तमः))35(«वृद्धशर्मा नामक एक ब्राह्मण»)

सन्ध्यामुपास्य सघृणः स्व-पुरं मां समानयत्

स वृद्धशर्मा धर्मात्मा पुत्र-दार-धन+अन्वितः

कृत्वा’रुग्णन् तु मां तत्र पुत्रवत् पर्य्-अपालयत्))36

अहन् तु तत्र दीन+आत्मा दिग्-देश+अभिज्ञ एव न

दम्पती तौ स्व-पितरौ मत्वा तत्रावसं नृपाः))37(«हे राजाओ»)

स मां विज्ञाय बहुधा वेद-धर्मेष्व् अनुष्ठितम्

प्रददौ स्वां दुहितरं विवाहे विनय+अन्वितः))38

लब्ध्वा चामीकरा’कारां रूप-शील-गुण+अन्विताम्

नाम्ना चारुमतीं तत्र मानिनीं विस्मितो ऽभवम्))39

तयाहं परितुष्टात्मा नाना-भोग-सुःअ+अन्वितः

जनयित्वा पञ्च पुत्रान् संमदेना’वृतो ऽभवम्))40

जयश् च विजयश् चैव कमलो विमलस् तथा

बुध इत्य् आदयः पञ्च विदितास् तनया मम))41(5 sons names)

स्व-जनैर् बन्धुभिः पुत्रैर् धनैर् नानाविधैर् अहम्

विदितः पूजितो लोके देवैर् इन्द्रो यथा दिवि))42

बुधस्य ज्येष्ठ-पुत्रस्य विवाह+अर्थं समुद्यतम्

दृष्ट्वा द्विज-वरस् तुष्तो धर्मसारो निजां सुताम्))43

दित्सुः कर्माणि वेदज्ञश् चकाराभ्युदयान्य् अपि

वाद्यैर् गीतैश् च नृत्यैश् च स्त्री-गणैः स्वर्ण-भूषितैः))44

अहञ् च पुत्र+अभ्युदये पितृ-देव+र्षि-तर्पणम्

कर्तुं समुद्रवेलायां प्रविष्तः परमादरात्))45

वेलालोलायिततनुर् जलाद् उत्थाय सत्त्वरः

तीरे सखीन् स्नान-सन्ध्या-परान्वीक्ष्य+अहम् उन्मनाः))46

सद्यः समभवं भूपाः! द्वादश्यां पारणादृतान्

पुरुषोत्तम-संवासान् विष्णु-सेवार्थमुद्यतान्))47

ते ऽपि मामग्रतः कृत्वा तद् रूपवयसां निधिम्

विस्मय+अविष्ट-मनसं दृष्ट्वा माम् अभ्रुवञ् जनाः))48

अनन्त! विष्णु-भक्तो ऽसि जले किं दृष्टवान् इह

स्थले वा व्यग्रमनसं लक्षयामः कथं तव))49(स्थले वा= )

पारणं कुरु तद् ब्रूहि त्यक्त्वा विस्मयमात्मनः

तान् अब्रुवम् अहं नैव किञ्चिद् दृष्तं श्रुतं जनाः))50

काम+आत्मा तत् कृपणधीर् मायासन्दर्शनादृतः

तया हरेर् माययाहं मूढो व्याकुलिते’न्द्रियः))51

न शर्म वेद्मि कुत्र+अपि स्नेह-मोह-वशं गतः

आत्मनो विस्मृतिर् इयं को वेद विदितां तु ताम्))52

इति भार्या-धनागार-पुत्रो’द्वाह+अनुरक्तधीः

अनन्तो ऽहं दीनमना न जाने स्वाप्(न्;)असम्मितम्))53

मां वीक्ष्य मानिनी भार्या विवशं मूढवत्-स्थितम्

क्रन्दन्ती किम् अहो’कस्माद् आलपन्ती ममान्तिके))54

इह तां वीक्ष्य तांस् तत्र स्मृत्वा कातर-मानसम्

हंसो ऽप्य् एको बोधयितुम् आगतो मां सद्-उक्तिभिः))55(«परमहंस»)

धीरो विदितसर्वार्थः पूर्णः परमधर्मवित्))56

सूर्याकारं सत्त्वसारं प्रशान्तं) दान्तं शुद्धं लोकशोकक्षयिष्णुम्) ममाग्रे तं पूजयित्वा मदङ्गाः) पप्रच्छुस्ते मच् छुभ-ध्यान-कामाः))57

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये द्वितीयांशे अनन्त-मायादर्शनं नाम चतुर्थो’ध्यायः))