कल्किपुराणम्/अध्यायः १०

विकिस्रोतः तः

द्वितीया’ंशः) तृतीयो’ऽध्यायः)

सूत उवाच)

सा पद्मा तं हरिं मत्वा प्रेमगद्गदभाषिणी

तुष्टाव व्रीडिता देवी करुणा-वरुणालयम्))1

प्रसीद जगतां नाथ्Ά! धर्म-वर्मन्! रमापते!

विदितो ऽसि विशुद्ध+आत्मन्! वशगां त्राहि मां प्रभो!

धन्या ऽहं कृत-पुण्या ऽहं तपो-दान-जप-व्रतैः

त्वां प्रतोष्य दुर्-आराध्यं लब्धं तव पदाम्बुजम्))3

आज्ञा कुरु पदाम्भोजं तव संस्पृश्य शोभनम्

भवनं यामि राजानम् आख्यातुं स्वागतं तव))4

इति पद्मा रूपसद्मा गत्वा स्वपितरं नृपम्

प्रोवाच+आगमनं कल्केर् विष्णोर् अंशस्य दौत्यकैः))5

सखीमुखेन पद्मायाः पाणि-ग्रहण-काम्यया

हरेर् आगमनं श्रुत्वा सहर्षो ऽभूद् बृहद्रथः))6

पुरोधसा ब्रह्मणैश् च पात्रैर् मित्त्रैः सुमङ्गलैः

वाद्य-ताण्डव-गीतैश् च पूजायोजनपाणिभिः))7

जगामा’नयितुं कल्किं सार्धं निजजनैः प्रभुः

मण्डयित्वा कारुमतीं पताका-स्वर्ण-तोरणैः))8

ततो जलाशय+अभ्यासं गत्वा विष्णुयशः-सुतम् (जलाशय= अभ्यास= )

मणिवेदिकयासीनं भुवनै’क-गतिं पतिम्))9

घना घनोपरि यथा शोभन्ते रुचिराण्यहो

विद्युद् इन्द्रा’युधा’दीनि तथै’व भूषणान्युत))10

शरीरे पीतवास+अग्र-घोरभासा विभूषितम्

रूप-लावण्यसदने मदनोद्यमनाशने))11

ददर्श पुरतो राजा रूप-शील-गुणाकरम्

साश्रुः सपुलकः श्रीशं दृष्ट्वा साधु तम् अर्चयत्))12

ज्ञान+अगोचरम् एतन् मे तव+ आगमनम् ईश्वर!

यथा मान्धातृ-पुत्रस्य यदु-नाथेन कानने))13 (कानन= )

इत्य् उक्त्वा तं पूजयित्वा समानीय निजाश्रमे

हर्म्यप्रासादसंबाधे स्थापयित्वा ददौ सुताम्))14

पद्मां पद्मपलाशाक्षीं पद्मनेत्राय पद्मिनीम्

पद्मजादेशतः पद्म-नाभायादाद्यथाक्रमम्))15

कल्किर् लब्ध्वा प्रियां भार्यां सिंहले साधु-सत्कृतः

समुवास विशेषज्ञः समीक्ष्य द्वीपम् उत्तमम्))16

राजानः स्त्रीत्वम् आपन्नाः पद्मायाः सखितां गताः

द्रष्तुं समीयुस् त्वरिताः कल्किं विष्णुं जगत्पतिम्))17

ताः स्त्रियो ऽपि तम् आलोक्य संस्पृश्य चरण+अम्बुजम्

पुनः पुंस्त्वं समापन्ना रेवा-स्नानात् तद् आज्ञया))18

पद्मा-कल्की गौर-कृष्णौ विपरीतान्तराव् उभौ (गौर= )

बहिः स्फुटौ नील-पीत-वासोव्याजेन पश्यतु))19

दृष्ट्वा प्रभावं कल्केस् तु राजानः परम+अद्भुतम्

प्रणम्य परया भक्त्या तुष्टुवुः शरण+अर्थिनः))20

जय जय निज-मायया कल्पिता-शेष-विशेष-कल्पना-परिणाम!

जलाप्लुत-लोकत्रयोपकरणमाकलय्य मनुम् अनिशम्य पूरितमविजनाविजनाविर्भूतमहामीनशरीर! त्वं निजकृत-धर्म-सेतु-संरक्षण-कृतावतारः))21(मत्स्य+अवतार is referred to)

पुनर् इह दितिज-बल-परिलङ्/घित-वासव-सूदनादृत-जितत्रिभुवन-पराक्रम-हिरण्याक्ष-निधन-पृथिव्य्-उद्धरण-संकल्प+अभिनिवशेन धृत-कोलावतारः पाहि नः))22(वराह+अवतार is referred to)

पुनर् इह जलधि-मथनादृत-देव-दानव-गण-मन्दर+अचलानयनव्याकुलितानां साहाय्येनादृतचित्तः पर्वतो’द्धरणामृत-प्राशनरचनावतारः कूर्माकारः प्रसीद परेश! त्वं दीन-नृपाणाम्))23 (कूर्मावतरः is referred to)

पुनर् इह त्रिभुवनजयिनो महाबल-पराक्रमस्य हिरण्यकशिपोर् अर्दितानां देववराणां भयभीतानां कल्याणाय दिति-सुत-वध-प्रेप्सुर्-ब्रह्मणो वरदानादवध्यस्य न शस्त्र+अस्त्र-रात्रि-दिवा-स्वर्ग-मर्त्य-पाताल-तले देव-गन्धर्व-किन्नर-नर-नागैर् इति विचिन्त्य नर-हरि-रूपेण नखाग्र-भिन्नोरुं दंष्ट्र-दन्तच्छदं त्यक्तासुं कृतवान् असि))24

पुनरिह त्रिजगज्जय्नो बलेः सत्रे शक्रानुजो बटुवामनो दैत्य-संमोहनाय त्रिपद-भूमियाच्ञाच्छलेन विश्व-कायस्-तद्-उत्सृष्ट-जल-संस्पर्श-विवृद्धमनोऽभिलाषस् त्वं भूतले बलेर् दौवारिकत्वम् अङ्गीकृतम् उचितं दानफलम्))25 (दौवारिक= )

पुनरिह हैहय+आदि-नृपाणाम् अमित-बल-पराक्रमाणां नाना-मदो’ल्लङ्/घित-मर्यादा-वर्त्मनां निधनाय भृगुवंशजो जामदग्न्यः पितृ-होम-धेनु-हरण-प्रवृद्धमन्युवशात्-त्रिसप्त-कृत्वो निःक्षत्रियां पृथिवीं कृतवान् असि परशुराम+अवतारः))26 (उल्-लङ्/घित=with transceding)

पुनरिह पुलस्त्यवंशावतंसस्य विश्रवसः पुत्रस्य निशाचरस्य रावणस्य लोकत्रयतापनस्य निधनमुररीकृत्य रवि-कुल-जात-दशरथ+आत्मजो विश्वामित्राद् अस्त्राण्य् उपलभ्य वने सीता-हरण-वशात्-प्रवृद्धमन्युना अम्बुधिं वानरैर् निबध्य सगणं दश-कन्धरं हतवान् असि राम+अवतारः))27

पुनरिह यदु-कुल-जलधि-कलानिधिः सकल-सुर-गण-सेवित-पदारविन्द-द्वन्द्वः विविध-दानव-दैत्य-दलन-लोकत्रय-दुरित-तापनो वसुदेव+आत्मजो राम+अवतारो बलभद्रस् त्वम् असि))28

पुनरिह विधिकृत-वेद-धर्म+अनुष्थान-विहित-नाना-दर्शन-संघृणः संसार-कर्म-त्याग-विधिना ब्रह्माभासविलासचातुरी प्रकृति-विमाननामसम्पादयन् बुद्ध+अवतारस् त्वम् असि))29

अधुना कलि-कुल-नाश+अवतारो बौद्ध-पाखण्ड-म्लेच्छ+आदीनाञ् च वेद-धर्म-सेतु-परिपालनाय कृत+अवतारः कल्किरूपेणास्मान् स्त्रीत्वनिरयाद् उद्धृतवान् असि तव+अनुकम्पां किम् इह कथयामः))30

व् – – – – – υ υ υ υ υ – – υ υ υ ः following metre:)

क्व ते ब्रह्मादीनाम् अविदितविलासावतरणं

क्व नः कामा वामाकुलित-मृगतृष्ना’र्तमनसाम्)

सुदुष्प्राप्यं युष्मच् चरण-जलजालोकनम् इदं

कृपापारावारः प्रमुदित-दृशाश्वासय निजान्))31

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये द्वितीयांशे नृपाणां स्तवो नाम तृतीयो’ध्यायः))3 (wrongly written द्वितीयांसे)