कल्किपुराणम्/अध्यायः १

विकिस्रोतः तः

श्रीः

कल्किपुराणम्


प्रथम+अंश-प्रथम+अध्याय

सेन्द्रा देव-गणा मुनि+ईश्वर-जना लोकाः सपालाः सदा

स्वं स्वं कर्म सुसिद्धये ❁ प्रतिदनं भक्त्या भजन्त्य् उत्तमाः

❁ (यं सर्व+अर्थम् उसिद्धये इत्य् एवं सङ्गच्छते)

तं विघ्नेशम् अनन्तम् अच्युतम् अजम् सर्वज्ञ-सर्व+आश्रयम्

वन्दे वैदिक-तान्त्रिक+आदि-विविधैः शास्त्रैः पुरो वन्दितम्))1

– – – υ υ – | υ – υ υ υ – | – – υ – | – υ – metre up to here) ordinary अनुस्तुभ् follows)

नारायणं नमस्कृत्य नरञ् चैव नरोत्तमम्

देवीं सरस्वतीञ् चैव ततो जयम् उदीरयेत्))2

– – – υ υ – | υ – υ υ υ – | – – υ – | – υ – again:)

यद्दोर्दण्डकरालसर्पकवलज्वालाज्वालद्विग्रहाः

तेनुः सत्करवालदण्ड-दलिता भूपाः क्षिति-क्षोभकाः

शश्वत् सैन्धववाहनो द्विज जनिः कल्किः परात्मा हरिः

पायात् सत्य-युग+आदिकृत्स भगवान् धर्म-प्रवृत्ति-प्रियः))3

इति सूत-वचः श्रुत्वा नैमिषारण्यवासिनः

शौनकाद्या महाभागाः पप्रच्छुस् तं कथाम् इमाम्))4

हे सूत! सर्व-धर्म-ज्ञ! लोम-हर्षण-पुत्रक!

त्रि-काल-ज्ञ! पुराणज्ञ! वद भागवतीं कथाम्))5

कः कलिः? कुत्र वा जातो जगताम् ईश्वरः प्रभुः

कथं वा नित्यधर्मस्य विनाशः कलिना कृतः?))6

इति तेषां वचं श्रुत्वा सूतो ध्यात्वा हरिं प्रभुम्

सहर्षपुलकोद्भिन्न-सर्वाङ्गः प्राह तान् मुनीन्))7

सूत उवाच)

शृणुध्वम् इदम् आख्यानं भविष्यं परम+अद्भुतम्

काथितं ब्रह्मणा पूर्वं नारदाय विपृच्छते))8

नारदः प्राह मुनये व्यासाय+अमित-तेजसे

स व्यासो निज-पुत्राय ब्रह्मराताय धीमते))9

स च+ अभिमन्यु-पुत्राय विष्णुराताय संसदि

प्राह भागवतान् धर्मान् अष्टा-दश-सहस्रकान्))10

तदा नृपे लयं प्राप्ते सप्ताहे प्रश्नशोषितम्

मार्कण्देय+आदिभिः पृष्तः प्राह पुण्य+आश्रमे शुकः))11

तत्रा’हं तद् अनुज्ञातः श्रुतवान् अस्मि याः कथाः

भविष्याः कथयामि+इह पुण्या भागवतीः शुभाः))12

ताः शृणुध्वम् महा-भागाः समाहितधियो’निशम्

गते कृष्ने स्वनिलयम् प्रादुर्-भूतो यथा कलिः))13 प्रादुर्-भूतो manifested

प्रलयान्ते जगत्स्रष्टा ब्रह्मा लोक-पितामहः

ससर्ज घोरं मलिनं पृष्ठदेशात् स्वपातकम्))14

स च+ अधर्म इति ख्यातस् तस्य वंशा’नुकीर्तिताम्

श्रवणात् स्मरणाल् लोकः सर्व-पापैः प्रमुच्यते))15

अधर्मस्य प्रिया रम्या मिथ्या मार्जार-लोचना

तस्य पुत्रो’ति-तेजस्वी दम्भः परमकोपनः))16

स मायायां भगिन्यान्तु लोभं पुत्रञ् च कन्यकाम्

निकृतिं जनयाम् आस तयोः क्रोधः सुतो’भवत्))17

स हिंसायां बगिन्यान्तु जनयाम् आस तं कलिम्

वाम-हस्त-धृतोपस्थं तैला’भ्यक्ता’ञ्जन-प्रभम्))18

काकोदरं करालास्यं लोलजिह्वं भयानकम् («काकोदंर»)

पूतिगन्धं द्यूतमद्यस्त्रीसुवर्णकृताश्रयम्))19

भगिन्यान्तु दुरुक्यां स भयं पुत्रञ् च कन्यकाम्

मृत्युं स जनयामास तयोश् च निरयो’भवत्))20

यातनायां भगिन्यान्तु लेभे पुत्रायुतायुतम्

इत्थं कलिकुले जाता बहवो धर्मनिन्दकाः))21

यज्नाध्ययनदानादि वेद-तन्त्र-विनाशकाः)

आधिव्याधिजराग्लानि दुःख-शोक-भयाश्रयाः))22

कलिराजानुगाश्चेरुर्यूथशो लोक-नाशकाः

बभूवुः कालविभ्रष्ताः क्षणिकाः कामुका नराः))23

दम्भाचार-दुराचारा स्तातमातृविहिंसकाः

वेदहीना द्विजा दीनाः शूद्रसेवापराः सदा))24

कुतकर्वादबहुला धर्मविक्रयि,ञो’धमाः

वेदविक्रयिणो व्रात्या रसविक्रयिणस् तथा))25 विक्रयिण्= seller

मांसविक्रयिणः क्रूराः शिश्नोदरपरायणाः

परदाररता मत्ता वर्णसङ्करकारकाः))26

ह्रस्वाकाराः पाप-साराः शठा मठनिवासिनः शठ= rogue

षोडशाब्दायुषः श्याल-बान्धवा नीचसङ्गमाः))27

विवादकलहक्षुब्धाः केशवेशविभूषणाः

कलौ कुलिना धनिनः पूज्या वार्धुषिका द्विजाः))28

सन्यासिनो गृहासक्ता ग्रहस्थास्त्वविवेकिनः

गुरुनिन्दापरा धर्मध्वजिनः साधुवञ्चकाः))29

प्रतिग्रहरताः शूद्राः परस्वहरणादराः

द्वयोः स्वीकारम्-उद्वाहः शठे मैत्री वदान्यता))30

प्रतिदाने क्षमाशच्तौ विरक्तिकरणाक्षमे प्रतिदाने क्षमाशच्तौ विरक्तिकरणाक्षमे

वाचालत्वञ् च पाण्दित्ये यशो’र्थे धर्म-सेवनम्))31

धनाढ्यत्वञ् च साधुत्वे दूरे नीरे च तीर्थता

सूत्रमात्रेण विप्रत्वं दण्डमात्रेण मस्करी))32

अल्पशस्या वसुमती नदीतीरे’वरोपिता

स्त्रियो वेश्यालापसुखाः स्वपुंसा त्यक्त मानसाः))33

परान्नलोलुपा विप्राश् चण्दाल-गृहयाजकाः

स्त्रियो वैधव्यहीनाश् च स्वच्छन्दाचरणप्रियाः))34

चित्र-वृष्टिकरा मेघा मन्दशस्या च मेदिनी

प्रजाभक्षा नृपा लोकाः करपीडाप्रपीडिताः))35

स्कन्धे भारं करे पुत्रं कृत्वा क्षुब्धाः प्रजाजनाः

गिरिदुर्गं वनं घोरम् आश्रयिष्यन्ति दुर्भगाः))36

मधु-मांसैर्-मूल-फलैर्-आहारैः प्राणधारिणः

एवं तु प्रथमे पादे कलेः कृष्णविनिन्दकाः))37

द्वितीये तन्-नाम-हीनास् तृतीये वर्ण-सङ्कराः

एक-वर्णाश् च तुर्थे च विस्मृत+अच्युत-सत्च्रियाः))38

निःस्वाध्याय-स्वधा-स्वाहा-वौषड्-ओं-कार-वर्जिताः

देवाः सर्वे निराहाराः ब्रह्माणं शरणं ययुः))39

धरित्रीमग्रतः कृत्वा क्षीणां दीनां मनस्विनीम्

ददृशुर् ब्रह्मणो लोकं वेदध्वनिनिनादितम्))40

यज्ञ-धूमैः समाकीर्णं मुनि-वर्य-निषेवितम्

सुवर्ण-वेदिकामध्ये दक्षिणावर्तम्-उज्ज्वलम्))41

वह्नि यूपाङ्क्वितोद्यान-वन-पुष्प-फल+अन्वितम्

सरोभिः सारसैर् हंसैर् आह्वयन्तम् इवातिथिम्))42

वायुलोललताजाल कुसुमालिकुलाकुलैः

प्रणाम् आह्वान-सत्कार-मधुरालापवीक्षणैः))43

तद् ब्रह्म-सदनं देवाः सेश्वराः क्लिन्न-मानसाः

विविशुस् तद् अनुज्ञाता निजकार्यं निवेदितुम्))44

त्रिभुवन-जकं सदासनस्थं सनक-सनन्दन-सनातनैश् च सिद्धैः)

परिसेवितपादकमलं ब्रह्माण देवता नेमुः))45

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये कलि-विवरणं नाम प्रथमो’ध्यायः))1


सूत उवाच)

उपविष्टास् ततो देवा ब्रह्मणो वचनात् पुरः

कलेर् दोषाद् धर्म-हानिं कथयाम् आसुर् आदरात्))1