आरवन

विकिस्रोतः तः

प्रतिवर्षं चैत्रमासे कूवागम इति ग्रामे एकः अष्टादशदिवसीयः उत्सवः भवति| देशस्य सर्वेभ्यः हिजड़ासमुदायस्य जनाः, तस्मिन् उपस्थिताः भवन्ति। एतद् उत्सवः महभारत् आरवणस्य कथस्य स्मरणं करोति| आरवनः अर्जुनस्य एकः पुत्रः भवति| सः कुरुक्षेत्रे युद्धे, पाण्डवानां विजयाय आत्मानं यजति| आरवनः कुत्तन्तवर सम्प्रदायस्य प्रधानः देवः भवति| सः प्रदेशस्य हिजड़ाभिः अपि पूजितः अस्ति, यत्र ते अरवणी, तिरुनन्बिः अथवा तिरुनङ्गाइ इति संपादयति| कूवागम-नगरं विलुप्पुरम्-नगरात् पञ्चविंशतिकिलोमीटर्-दूरे स्थितम् अस्ति| मन्दिरस्य पवित्रस्थाने स्थापिता अरवनस्य प्रतिमा केवलं तस्य विच्छिन्नशिरः एव अस्ति| तस्य मुखं उज्ज्वलं रक्तं चित्रितम् अस्ति, तस्य ललाट स्थाने एकः टीका अपि अस्ति| उत्सवे आरवणस्य बिम्बस्य शिरः नयनं च नूतनं रङ्गकोटं दत्त्वा मन्दिरात् बहिः आनयन्ति| ते ग्रामेण परेडं अपि कुर्वन्ति। कूवागम-उत्सवे प्रवर्तमानाः त्रयः प्रमुखाः संस्काराः अस्ति| प्रथमा, आरवनस्य सह हिज्डा स्त्रीभिः विवाहं करोति, द्वितीय, तस्य परदिने आरवन्स्य बलिः, तृतीय, तस्य मृत्युं शोचन्तः तस्य विधवाः सहभागिनः च| अरवान् अर्जुनस्य नागराजकुमार्याः उलुपीयाः च पुत्रः अस्ति। अरवनः नागयोद्धारूपेण आरोहति| कृष्णस्य अनुरोधेन, देवी काली प्रीत्यर्थं स्वात्मानं जुहुयत् | तत् पाण्डवानां विजयाय साहाय्यं कृतवान्| कृष्णः वराणि त्रीणि दत्तानि| तस्य प्रथमः वरः, तस्य वीरमृत्यु भविष्यति इति अस्ति| द्वितीयः वरः, तृतीयः अन्तिमः च वरः आसीत् यत् सः मृत्योः पूर्वं विवाहं करिष्यति इति। तृतीयः अन्तिमः च वरः आसीत् यत् सः मृत्योः पूर्वं विवाहं करिष्यति इति। यतः कश्चित् स्त्रियाः आसन्नविधवात्वं प्राप्तुं न इच्छन्ति, अतः तस्मात् कोऽपि विवाहं न कृतवान् । अरवनस्य तृतीया वरः पूर्णं कर्तुं कृष्णः स्वं सुन्दरीं मोहिनीरूपेण परिवर्त्य तस्य विवाहं कृतवान्|तदनन्तरं अरवनः कालीं तस्य स्वयं बलिं करोति| मोहिनी हृदयविदारिता विधवात्वं शोचति स्म| कृष्णेन प्रदत्तानां वराणां त्रयाणां, अतः प्रथमं तृतीयं च वरं कुत्तन्तवरः समूहस्य संस्कारं भवति| कूवागम-पर्वस्य १४ दिनाङ्के मोहिनी-वस्त्रधारिणीः हिजड़-महिलाः प्रातःकालात् कुट्टन्तवर-मन्दिरे समागच्छन्ति| तस्मिन् रात्रौ परदिने च हिजड़ाः विवाह समाप्त्यस्य यौनक्रियाः कर्तुं शक्नुवन्ति| १६ तमे दिने अरवनस्य प्रतिमा शोभायात्रायां बहिः निष्कास्यते| तस्य मृत्योः अनन्तरं तस्य विधवाः हिजड़-महिलाः सामूहिकरूपेण स्वस्य थालीः अपसारयित्वा शोचन्ति| महोत्सवः न केवलं सांस्कृतिककार्य अपितु हिजड़ापरिचयस्य सामूहिक व्यञ्जनस्य अवसरः अस्ति| कूवागम इत्यादिः उत्सवः एकः विरलता अवसरः अस्ति| यदा हिजड़ासमुदायः स्वस्य लैङ्गिकतां, लैङ्गिकपरिचयं च मुक्ततया प्रदर्शयितुं शक्नोति| अरवनस्य मृत्युविषये सामूहिकविलापः समाजात् विभेदस्य सामूहिकविरोधरूपेण अपि द्रष्टुं शक्यते|

"https://sa.wikisource.org/w/index.php?title=आरवन&oldid=343437" इत्यस्माद् प्रतिप्राप्तम्