अभिधर्मकोशकारिका/द्वितीयं कोशस्थानम्

विकिस्रोतः तः
← प्रथमं कोशस्थानम् अभिधर्मकोशकारिका
द्वितीयं कोशस्थानम्
वसुबन्धु
तृतीयं कोशस्थानम् →

चतुर्ष्वर्थेषु पञ्चानामाधिपत्यं द्वयोः किल ।
चतुर्ण्णां पञ्चकाष्टानां संक्लेशव्यवदानयोः ॥ २.१ ॥
स्वार्थोपलब्ध्याधिपत्यात्सर्वस्य च षडिन्द्रियम् ।
स्त्रीत्वपुंस्त्वाधिपत्यात्तु कायात्स्त्रीपुरुषेन्द्रिये ॥ २.२ ॥
निकायस्थितिसंक्लेशव्यवदानाधिपत्यतः ।
जीवितं वेदनाः पञ्च श्रद्धाद्याश्चेन्द्रियं मताः ॥ २.३ ॥
आज्ञास्याम्याख्यमाज्ञाख्यमाज्ञातावीन्द्रियं तथा ।
उत्तरोत्तरसंप्राप्तिनिर्वाणाद्याधिपत्यतः ॥ २.४ ॥
चित्ताश्रयस्तद्विकल्पः स्थितिः संक्लेश एव च ।
संभारो व्यवदानं च यावता तावदिन्द्रियम् ॥ २.५ ॥
प्रवृत्तेराश्रयोत्पत्तिस्थितिप्रत्युपभोगतः ।
चतुर्दश तथान्यानि निवृत्तेरिन्द्रियाणि वा ॥ २.६ ॥
दुःखेन्द्रियमशाता या कायिकी वेदना सुखम् ।
शाता ध्याने तृतीये तु चैतसी सा सुखेन्द्रियम् ॥ २.७ ॥
अन्यत्र सा सौमनस्यमशाता चैतसी पुनः ।
दौर्मनस्यमुपेक्षा तु मध्या उभयी अविकल्पनात् ॥ २.८ ॥
दृग्भावनाशैक्षपथे नव त्रीणि अमलं त्रयम् ।
रूपीणि जीवितं दुःखे सास्रवाणि द्विधा नव ॥ २.९ ॥
विपाको जीवितं द्वेधा द्वादश अन्त्याष्टकादृते ।
दौर्मनस्याच्च तत्त्वेकं सविपाकं दश द्विधा ॥ २.१० ॥
मनोऽन्यवित्तिश्रद्धादीनि अष्टकं कुशलं द्विधा ।
दौर्मनस्यं मनोऽन्या च वित्तिस्त्रेधा अन्यदेकधा ॥ २.११ ॥
कामाप्तममलं हित्वा रूपाप्तं स्त्रीपुमिन्द्रिये ।
दुःखे च हित्वा आरूप्याप्तं सुखे चापोह्य रूपि च ॥ २.१२ ॥
मनोवित्तित्रयं त्रेधा द्विहेया दुर्मनस्कता ।
नव भवनया पञ्च त्वहेयान्यपि न त्रयम् ॥ २.१३ ॥
कामेष्वादौ विपाको द्वे लभ्यते नोपपादुकैः ।
तेः षड्वा सप्त वा अष्टौ वा षड्रूपेषु एकमुत्तरे ॥ २.१४ ॥
निरोधयत्युपरमान्नारूप्ये जीवितं मनः ।
उपेक्षां चैव रूपेऽष्टौ कामे दश नवाष्टौ वा ॥ २.१५ ॥
क्रममृत्यौ तु चत्वारि शुभे सर्वत्र पञ्च च ।
नवाप्तिरन्त्यफलयोः सप्ताष्टनवभिर्द्वयोः ॥ २.१६ ॥
एकादशभिरर्हत्त्वमुक्तं त्वेकस्य संभवात् ।
उपेक्षजीवितमनोयुक्तोऽवश्यं त्रयान्वितः ॥ २.१७ ॥
चतुर्भिः सुखकायाभ्यां पञ्चभिश्चक्षुरादिमान् ।
सौमनस्यी च दुःखी तु सप्तभिः स्त्रीन्द्रियादिमान् ॥ २.१८ ॥
अष्टाभिः एकादशभिस्त्वाज्ञाज्ञाते न्द्रियान्वितः ।
आज्ञास्यामीन्द्रियोपेतस्त्रयोदशभिरन्वितः ॥ २.१९ ॥
सर्वाल्पैर्निःशुभोऽष्टाभिर्विन्मनःकायजीवितैः ।
युक्तः बालस्तथारूप्ये उपेक्षायुर्मनःशुभैः ॥ २.२० ॥
बहुभिर्युक्त एकान्नविंशत्यामलवर्जितैः ।
द्विलिङ्गः आर्यो रागी एकलिङ्गद्वयमलवर्जितैः ॥ २.२१ ॥
कामेऽष्टद्रव्यकोऽशब्दः परमाणुरनिन्द्रियः ।
कायेन्द्रियी नवद्रव्यः दशद्रव्योऽपरेन्द्रियः ॥ २.२२ ॥
चित्तं चैत्ताः सहावश्यं सर्व संस्कृतलक्षणैः ।
प्राप्त्या वा पञ्चधा चैत्ता महाभूम्यादिभेदतः ॥ २.२३ ॥
वेदना चेतना संज्ञा च्छन्दः स्पर्शो मतिः स्मृतिः ।
मनस्कारोऽधिमोक्षश्च समाधिः सर्वचेतसि ॥ २.२४ ॥
श्रद्धाप्रमादः प्रश्रब्धिरुपेक्षा ह्रीरपत्रपा ।
मूलद्वयमहिंसा च वीर्यं च कुशले सदा ॥ २.२५ ॥
मोहः प्रमादः कौशीद्यमाश्रद्धयं स्त्यानमुद्धवः ।
क्लिष्टे सदैव अकुशले त्वाह्रीक्यमनपत्रपा ॥ २.२६ ॥
क्रोधोपनाहशाठ्येर्ष्याप्रदासम्रक्षमत्सराः ।
मायामदविहिंसाश्च परीत्तक्लेशभूमिकाः ॥ २.२७ ॥
सवितर्कविचारत्वात्कुशले कामचेतसि ।
द्वांविंशतिश्चैतसिकाः कौकृत्यमधिकं क्वचित् ॥ २.२८ ॥
आवेणिके त्वकुशले दृष्टियुक्ते च विंशतिः ।
क्लेशैश्चतुर्भिः क्रोधाद्यैः कौकृत्येनैकविंशतिः ॥ २.२९ ॥
निवृतेऽष्टादश अन्यत्र द्वादशाव्याकृते मताः ।
मिद्धं सर्वाविरोधित्वाद्यत्र स्यादधिकं हि तत् ॥ २.३० ॥
कौकृत्यमिद्धाकुशलान्याद्ये ध्याने न सन्त्यतः ।
ध्यानान्तरे वितर्कश्च विचारश्चाप्यतः परम् ॥ २.३१ ॥
अह्रीरगुरुता अवद्ये भयादर्शित्व मत्रपा ।
प्रेम श्रद्धा गुरुत्वं ह्रीः ते पुनः कामरूपयोः ॥ २.३३ ॥
वितर्कचारा वौदार्यसूक्ष्मते मान उन्नतिः ।
मदः स्वधर्मे रक्तस्य पर्यादानं तु चेतसः ॥ २.३३ ॥
चित्तं मनोऽथ विज्ञानमेकार्थं चित्तचैतसाः ।
साश्रया लम्बनाकाराः संप्रयुक्ताश्च पञ्चधा ॥ २.३४ ॥
विप्रयुक्तास्तु संस्काराः प्राप्त्यप्राप्ती सभागता ।
आसंज्ञिकं समापत्ती जीवितं लक्षणानि च ॥ २.३५ ॥
नामकायादयश्चेति प्राप्तिर्लाभः समन्वयः ।
प्राप्त्यप्राप्ती स्वसंतान पतितानां निरोधयोः ॥ २.३६ ॥
त्रैयध्विकानां त्रिविधा शुभादीनां शुभादिका ।
स्वधातुका तदाप्तानामनाप्तानां चतुर्विधा ॥ २.३७ ॥
त्रिधा नशैक्षाशैक्षाणामहेयानां द्विधा मता ।
अव्याकृताप्तिः सहजा अभिज्ञानैर्माणिकादृते ॥ २.३८ ॥
निवृतस्य च रूपस्य कामे रूपस्य नाग्रजा ।
अक्लिष्टाव्याकृताप्राप्तिः सातीताजातयोस्त्रिधा ॥ २.३९ ॥
कामाद्याप्तामलानां च मार्गस्याप्राप्तिरिष्यते ।
पृथग्जनत्वं तत्प्राप्तिभूसंचाराद्विहीयते ॥ २.४० ॥
सभागता सत्त्वसाम्यमासंज्ञिकमसंज्ञिषु ।
निरोधश्चित्तचैत्तानां विपाकः ते बृहत्फलाः ॥ २.४१ ॥
तथासंज्ञिसमापत्तिः ध्यानेऽन्त्ये निःसृतीच्छया ।
शुभा उपपद्यवेद्यैव नार्यस्य एकाध्विकाप्यते ॥ २.४२ ॥
निरोधाख्या तथैवेयं विहारार्थं भवाग्रजा ।
शुभा द्विवेद्यानियता च आर्यस्य आप्या प्रयोगतः ॥ २.४३ ॥
बोधिलभ्या मुनेः न प्राक्चतुस्त्रिंशत्क्षणाप्तितः ।
कामरूपाश्रये भूते निरोधाख्यादितो नृषु ॥ २.४४ ॥
आयुर्जीवितमाधार ऊष्मविज्ञायोर्हि यः ।
लक्षणानि पुनर्जातिर्जरा स्थितिरनित्यता ॥ २.४५ ॥
जातिजात्यादयस्तेषां तेऽष्टधर्मैकवृत्तयः ।
जन्यस्य जनिका जातिर्न हेतुप्रत्ययैर्विना ॥ २.४६ ॥
नामकायादयः संज्ञावाक्याक्षरसमुक्तयः ।
कामरूपाप्तसत्त्वाख्या निःष्यन्दाव्याकृताः तथा ॥ २.४७ ॥
सभागता सा तु पुनर्विपाकोऽपि आप्तयो द्विधा ।
लक्षणानि च निःष्यन्दाः समापत्त्य समन्वयाः ॥ २.४८ ॥
कारणं सहभूश्चैव सभागः संप्रयुक्तकः ।
सर्वत्रगो विपाकाख्यः षड्विधो हेतुरिष्यते ॥ २.४९ ॥
स्वतोऽन्ये कारणं हेतुः सहभूर्ये मिथःफलाः ।
भूतवच्चित्तचित्तानुवर्तिलक्षणलक्ष्यवत् ॥ २.५० ॥
चैत्ता द्वौ संवरौ तेषां चेतसो लक्षणानि च ।
चित्तानुवर्त्तिनः कालफलादिशुभतादिभिः ॥ २.५१ ॥
सभागहेतुः सदृशाः स्वनिकायभुवः अग्रजाः ।
अन्योऽन्यं नवभूमिस्तु मार्गः समविशिष्टयोः ॥ २.५२ ॥
प्रयोगजास्तयोरेव श्रुतचिन्तामयादिकाः ।
संप्रयुक्तकहेतुस्तु चित्तचैत्ताः समाश्रयाः ॥ २.५३ ॥
सर्वत्रगाख्यः क्लिष्टानां स्वभूमौ पूर्वसर्वगाः ।
विपाकहेतुरशुभाः कुशलाश्चैव सास्रवाः ॥ २.५४ ॥
सर्वत्रगः सभागश्च द्वयध्वगौ त्र्यध्वगास्त्रयः ।
संस्कृतं सविसंयोग फलं नासंस्कृतस्य ते ॥ २.५५ ॥
विपाकफलमन्त्यस्य पूर्वस्याधिपतं फलम् ।
सभाग सर्वत्रगयोर्निष्यन्दः पौरुषं द्वयोः ॥ २.५६ ॥
विपाकोऽव्याकृतो धर्मः सत्त्वाख्यः व्याकृतोद्भवः ।
निःष्यन्दो हेतुसदृशः विसंयोगः क्षयो धिया ॥ २.५७ ॥
यद्वलाज्जायते यत्तत्फलं पुरुषकारजम् ।
अपूर्वः संस्कृतस्यैव संस्कृतोऽधिपतेः फलम् ॥ २.५८ ॥
वर्त्तमानाः फलं पञ्च गृण्हन्ति द्वौ प्रयच्छतः ।
वर्त्तमानाभ्यतीतौ द्वौ एकोऽतीतः प्रयच्छति ॥ २.५९ ॥
क्लिष्टा विपाकजाः शेषाः प्रथमार्या यथाक्रमम् ।
विपाकं सर्वगं हित्वा तौ सभागं च शेषजाः ॥ २.६० ॥
चित्तचैताः तथान्येऽपि संप्रयुक्तकवर्जिताः ।
चत्वारः प्रत्यया उक्ताः हेत्वाख्यः पञ्च हेतवः ॥ २.६१ ॥
चित्तचैत्ता अचरमा उत्पन्नाः समनन्तरः ।
आलम्बनं सर्वधर्माः कारणाख्योऽधिपः स्मृतः ॥ २.६२ ॥
निरुध्यमाने कारित्रं द्वौ हेतू कुरुतः त्रयः ।
जायमाने ततोऽन्यौ तु प्रत्ययौ तद्विपर्ययात् ॥ २.६३ ॥
चतुर्भिश्चत्तचैत्ता हि समापत्तिद्वयं त्रिभिः ।
द्वाभ्यामन्ये तु जायन्ते नेश्वरादेः क्रमादिभिः ॥ २.६४ ॥
द्विधा भूतानि तद्धेतुः भौतिकस्य तु पञ्चधा ।
त्रिधा भौतिकमन्योन्यं भूतानामेकधैव तत् ॥ २.६५ ॥
कुशलाकुशलं कामे निवृतानिवृतं मनः ।
रूपारूप्येष्वकुशलादन्यत्र अनास्रवं द्विधा ॥ २.६६ ॥
कामे नव शुभाच्चित्ताच्चित्तानि अष्टाभ्य एव तत् ।
दशभ्योऽकुशलं तस्माच्चत्वारि निवृतं तथा ॥ २.६७ ॥
पञ्चभ्योऽनिवृतं तस्मात्सप्त चित्तान्यनन्तरम् ।
रूपे दशैकं च शुभात्नवभ्यस्तदनन्तरम् ॥ २.६८ ॥
अष्टाभ्यो निवृतं तस्मात्षट्त्रिभ्योऽनिवृतं पुनः ।
तस्मात्षटेवामारूप्ये तस्य नीतिः शुभात्पुनः ॥ २.६९ ॥
नव चित्तानि तत्षण्णां निवृतात्सप्त तत्तथा ।
चतुर्भ्यः शैक्षमस्मात्तु पञ्च अशैक्षं तु पञ्चकात् ॥ २.७० ॥
तस्माच्चत्वारि चित्तानि द्वादशैतानि विंशतिः ।
प्रायोगिकोपपत्त्याप्तं शुभं भित्त्वा त्रिषु द्विधा ॥ २.७१ ॥
विपाकजैर्यापथिकशैल्पस्थानिकनैर्मितम् ।
चतुर्धाव्याकृतं कामे रूपे शिल्पविवर्जितम् ॥ २.७२ ॥
क्लिष्टे त्रैधातुके लाभः षण्णां षण्णां द्वयोः शुभे ।
त्रयाणां रूपजे शैक्षे चतुर्णां तस्य शेषिते ॥ २.७३ ॥

अभिधर्मकोशे इन्द्रियनिर्द्देशो नाम द्वितीयं कोशस्थानं समाप्तमिति ।