अभिधर्मकोशकारिका/चतुर्थं कोशस्थानम्

विकिस्रोतः तः
← तृतीयं कोशस्थानम् अभिधर्मकोशकारिका
चतुर्थं कोशस्थानम्
वसुबन्धु
पञ्चमं कोशस्थानम् →


ओं नमो बुद्धाय ।

कर्मजं लोकवैचित्र्यं चेतना तत्कृतं च तत् ।
चेतना मानसं कर्म तज्जं वाक्कायकर्मणी ॥ ४.१ ॥
ते तु विज्ञप्त्यविज्ञप्ती कायविज्ञप्तिरिष्यते ।
संस्थानं न गतिर्यस्मात्संस्कृतं क्षणिकं व्ययात् ॥ ४.२ ॥
न कस्यचिदहेतोः स्याथेतुः स्याच्च विनाशकः ।
द्विग्राह्यं स्यात्न चाणौ तत्वाग्विज्ञप्तिस्तु वाग्ध्वनिः ॥ ४.३ ॥
त्रिविधामलरूपोक्तिवृद्धयकुर्वत्पथादिभिः ।
क्षणादूर्ध्वमविज्ञप्तिः कामाप्तातीतभूतजा ॥ ४.४ ॥
स्वानि भूतान्युपादाय कायवाक्कर्म सास्रवम् ।
अनास्रवं यत्र जातः अविज्ञप्तिरनुपात्तिका ॥ ४.५ ॥
नैःष्यन्दिकी च सत्त्वाख्या निष्यन्दोपात्तभूतजा ।
समाधिजौ पचयिकानुपात्ताभिन्नभूतजा ॥ ४.६ ॥
नाव्याकृतास्त्यविज्ञप्तिः त्रिधान्व्यतशुभं पुनः ।
कामे रूपेऽप्यविज्ञप्तिः विज्ञप्तिः सविचारयोः ॥ ४.७ ॥
कामेऽपि निवृता नास्ति समुत्थानमसद्यतः ।
परमार्थशुभो मोक्षः स्वतो मूलह्य्रपत्रपाः ॥ ४.८ ॥
संप्रयोगेण तद्युक्ताः समुत्था नात्क्रियादयः ।
विपर्ययेणाकुशलं परमाव्याकृते ध्रुवे ॥ ४.९ ॥
समुत्थानं द्विधा हेतुतत्क्षणोत्थानसंज्ञितम् ।
प्रवर्तकं तयोराद्यं द्वितीयमनुवर्तकम् ॥ ४.१० ॥
प्रवर्तकं दृष्टिहेयं विज्ञानमुभयं पुनः ।
मानसं भावनाहेयं पञ्चकं त्वनुवर्तकम् ॥ ४.११ ॥
प्रवर्तके शुभादौ हि स्यात्त्रिधाप्यनुवर्तकम् ।
तुल्यं मुनेः शुभं यावत्नोभयं तु विपाकजम् ॥ ४.१२ ॥
अविज्ञप्तिस्त्रिधा ज्ञेया संवरासंवरेतरा ।
संवरः प्रातिमोक्षाख्यो ध्यानजोऽनास्रवस्तथा ॥ ४.१३ ॥
अष्टधा प्रातिमोक्षाख्यः द्रव्यतस्तु चतुर्विधः ।
लिङ्गतो नामसंचारात्पृथक्ते चाविरोधिनः ॥ ४.१४ ॥
पञ्चाष्टदशसर्वेभ्यो वर्ज्येभ्यो विरतिग्रहात् ।
उपासकोपवासस्थश्रमणोद्देशभिक्षुता ॥ ४.१५ ॥
शीलं सुचरितं कर्म संवरश्चोच्यते पुनः ।
आद्ये विज्ञप्त्यविज्ञप्तो प्रातिमोक्षक्रियापथः ॥ ४.१६ ॥
प्रातिमोक्षान्विता अष्टौ ध्यानजेन तदन्वितः ।
अनास्रवेणार्यसत्त्वाः अन्त्यौ चित्तानुवर्तिनौ ॥ ४.१७ ॥
अनागम्ये प्रहाणाख्यौ तावानन्तर्यमार्गजौ ।
संप्रज्ञानस्मृती द्वे तु मनैन्द्रियसंवरौ ॥ ४.१८ ॥
प्रातिमोक्षस्थितो नित्यमत्यागा द्वर्तमानया ।
अविज्ञप्त्यान्वितः पूर्वात्क्षणादूर्ध्वमतीतया ॥ ४.१९ ॥
तथैवासंवरस्थोऽपि ध्यानसंवरवान् सदा ।
अतीताजातया आर्यस्तु प्रथमे नाभ्यतीतया ॥ ४.२० ॥
समाहीतार्यमार्गस्थौ तौ युक्तौ वर्तमानया ।
मध्यस्थस्यास्ति चेदादौ मध्यया ऊर्ध्वं द्विकालया ॥ ४.२१ ॥
असंवरस्थः शुभयाशुभया संवरे स्थितः ।
अविज्ञप्त्यान्वितो यावत्प्रसादक्लेशवेगवान् ॥ ४.२२ ॥
विज्ञप्त्या तु पुनः सर्वे कुर्वन्तो मध्ययान्विताः ।
अतीतया क्षणादूर्ध्वमात्यागात्नास्त्यजातया ॥ ४.२३ ॥
निवृतानिवृताभ्यां च नातीताभ्यां समन्वितः ।
असंवरो दुश्चरितं दौःशील्यं कर्म तत्पथः ॥ ४.२४ ॥
विज्ञप्त्यैवान्वितः कुर्वन्मध्यस्थो मृदुचेतनः ।
त्यक्तानुत्पन्नविज्ञप्तिरविज्ञप्त्यार्यपुद्गलः ॥ ४.२५ ॥
ध्यानजो ध्यानभूम्यैव लभ्यते अनास्रवस्तया ।
आर्यया प्रातिमोक्षाख्यः परविज्ञपनादिभिः ॥ ४.२६ ॥
यावज्जीवं समादानमहोरात्रं च संवृतेः ।
नासंवरोऽस्त्यहोरात्रं न किलैवं प्रगृह्यते ॥ ४.२७ ॥
काल्यं ग्राह्योऽन्यतो नीचैः स्थितेनोक्तानुवादिता ।
उपवासः समग्राङ्गो निर्भूषेणानिशाक्षयात् ॥ ४.२८ ॥
शीलाङ्गान्यप्रमादाङ्गं व्रताङ्गानि यथाक्रमम् ।
चत्वार्येकं तथा त्रीणि स्मृतिनाशो मदश्च तैः ॥ ४.२९ ॥
अन्यस्याप्युपवासोऽस्ति शरणं त्वगतस्य न ।
उपासकत्वोपगमात्संवृतुक्तिस्तु भिक्षुवत् ॥ ४.३० ॥
सर्वे चेत्संवृता एकदेशकार्यादयः कथम् ।
तत्पलनात्किल प्रोक्ताः मृद्वादित्वं यथा मनः ॥ ४.३१ ॥
बुद्धसंघकरान्धर्मानशैक्षानुभयांश्च सः ।
निर्वाणं चेति शरणं यो याति शरणत्रयम् ॥ ४.३२ ॥
मिथ्याचारातिगर्ह्यत्वात्सौकर्यादाक्रियाप्तितः ।
यथाभ्युपगमं लाभः संवरस्य न संतते ॥ ४.३३ ॥
मृषावादप्रसङ्गाच्च सर्वशिक्षाव्यतिक्रमे ।
प्रतिक्षेपणसावद्यान्मद्यादेव अन्युगुप्तये ॥ ४.३४ ॥
सर्वोभयेभ्यः कामाप्तो वर्तमानेभ्य आप्यते ।
मौलेभ्यः सर्वकालेभ्यो ध्यानानास्रव संवरौ ॥ ४.३५ ॥
संवरः सर्वसत्त्वेभ्यो विभाषा त्वङ्गकारणैः ।
असंवरस्तु सर्वेभ्यः सर्वाङ्गेभ्यो न कारणैः ॥ ४.३६ ॥
असंवरस्य क्रियया लाभोऽभ्युपगमेन वा ।
शेषाविज्ञप्तिलाभस्तु क्षेत्रादानादरेहनात् ॥ ४.३७ ॥
प्रातिमोक्षदमत्यागः शिक्षानिक्षेपणाच्च्युतेः ।
उभयव्यञ्जनोत्पत्तेर्मूलच्छेदान्निशात्ययात् ॥ ४.३८ ॥
पतनीयेन चेत्येके सद्धर्मान्तधितोऽपरे ।
धनर्णवत्तु काश्मीरैरापन्नस्येष्यते द्वयम् ॥ ४.३९ ॥
भूमिसंचारहानिभ्यां ध्यानाप्तं त्यज्यते शुभम् ।
तथारूप्याप्तमार्यं तु फलाप्त्युत्तप्तिहानिभिः ॥ ४.४० ॥
असंवरः संवराप्तिमृत्युद्विव्यञ्जनोदयैः ।
वेगादानक्रियार्थायुर्मूलच्छेदैस्तु मध्यमा ॥ ४.४१ ॥
कामाप्तं कुशलारूपं मूलच्छेदोर्ध्वजन्मतः ।
प्रतिपक्षोदयात्क्लिष्टमरूपं तु विहीयते ॥ ४.४२ ॥
नृणामसंवरो हित्वा शण्ढ पण्डद्विधाकृतीन् ।
कुरूंश्च संवरोऽप्येवं देवानां च नृणां त्रयः ॥ ४.४३ ॥
कामरूपजदेवानां ध्यानजः अनास्रवः पुनः ।
ध्यानान्तरासंज्ञिसत्त्ववर्ज्यानामप्यरूपिणाम् ॥ ४.४४ ॥
क्षेमाक्षेमेतरत्कर्म कुशलाकुशलेतरत् ।
पुण्यापुण्यमनिञ्जं च सुखेवेद्यादि च त्रयम् ॥ ४.४५ ॥
कामधातौ शुभं कर्म पुण्यमानेञ्जमूर्ध्वजम् ।
तद्भूमिषु यतः कर्मविपाकं प्रति नेञ्जति ॥ ४.४६ ॥
सुखवेद्यं शुभं ध्यानादातृतीयाततः परम् ।
अदुःखासुखवेद्यं तु दुःखवेद्यमिहाशुभम् ॥ ४.४७ ॥
अधोऽपि मध्यमस्त्येके ध्यानान्तरविपाकतः ।
अपूर्वाचरमः पाकस्त्रयाणां चेष्यते यतः ॥ ४.४८ ॥
स्वभावसंप्रयोगाभ्यामालम्बनविपाकतः ।
संमुखीभावतश्चेति पञ्चधा वेदनीयता ॥ ४.४९ ॥
नियतानियतं तच्च नियतं त्रिविधं पुनः ।
दृष्टधर्मादिवेद्यत्वात्पञ्चधा कर्म केचन ॥ ४.५० ॥
चतुष्कोटिकमित्यन्ये निकायाक्षेपणं त्रिभिः ।
सर्वत्र चतुराक्षेपः शुभस्य नरके त्रिधा ॥ ४.५१ ॥
यद्विरक्तः स्थिरो बालस्तत्र नोत्पद्यवेद्यकृत् ।
नान्यवेद्यकृदप्यार्यः कामेऽग्रे वास्थिरोऽपि न ॥ ४.५२ ॥
द्वाविंशतिविधं कामेष्वाक्षिपत्यन्तराभवः ।
दृष्टधर्मफलं तच्च निकायो ह्येक एव सः ॥ ४.५३ ॥
तीव्रक्लेशप्रसादेन सातत्येन च यत्कृतम् ।
गुणक्षेत्रे च नियतं तत्पित्रोर्घातकं च यत् ॥ ४.५४ ॥
दृष्टधर्मफलं कर्म क्षेत्राशयविशेषतः ।
तद्भूम्यत्यन्तवैराग्यात्विपाके नियतं हि यत् ॥ ४.५५ ॥
ये निरोधारणामैत्रीदर्शनार्हत्फलोत्थिताः ।
तेषु कारापकारास्य फलं सद्योऽनुभूयते ॥ ४.५६ ॥
कुशलस्यावितर्कस्य कर्मणो वेदना मता ।
विपाकश्चैतसिक्येव कायिक्येवाशुभस्य तु ॥ ४.५७ ॥
चित्तक्षेपो मनश्चित्ते स च कर्मविपाकजः ।
भयोपघातवैषम्यशोकैश्च अकुरुकामिनाम् ॥ ४.५८ ॥
वङ्कदोषकषायोक्तिः शाठ्यद्वेषजरागजे ।
कृष्णशुक्लादिभेदेन पुनः कर्म चतुर्विधम् ॥ ४.५९ ॥
अशुभं रूपकामाप्तं शुभं चैव यथाक्रमम् ।
कृष्णशुक्लोभयं कर्म तत्क्षयाय निरास्रवम् ॥ ४.६० ॥
धर्मक्षान्तिषु वैराग्ये चानन्तर्यपथाष्टके ।
या चेतना द्वादशधा कर्म कृष्णक्षयाय तत् ॥ ४.६१ ॥
नवमे चेतना या सा कृष्णशुक्लक्षयाय च ।
शुक्लस्य ध्यानवैराग्येष्वन्त्यानन्तर्यमार्गजा ॥ ४.६२ ॥
अन्ये नरकवेद्यान्यकामवेद्यं द्वयं विदुः ।
दृग्धेयं कृष्णमन्ये अन्यत्कृष्णशुक्लं तु कामजम् ॥ ४.६३ ॥
अशैक्षं कायवाक्कर्म मनश्चैव यथाक्रमम् ।
मौनत्रयं त्रिधा शौचं सर्व सुचरितत्रयम् ॥ ४.६४ ॥
अशुभं कायकर्मादि मतं दुश्चरित त्रयम् ।
अकर्मापि त्वभिध्यादिमनोदुश्चरितं त्रिधा ॥ ४.६५ ॥
विपर्ययात्सुचरितं तदौदारिकसंग्रहात् ।
दश कर्मपथा उक्ता यथायोगं शुभाशुभाः ॥ ४.६६ ॥
अशुभाः षडविज्ञप्तिः द्विधैकः तेऽपि कुर्वतः ।
द्विविधाः सप्त कुशलाः अविज्ञप्तिः समाधिजाः ॥ ४.६७ ॥
सामन्तकास्तु विज्ञप्तिः अविज्ञप्तिर्भवेन्न वा ।
विपर्ययेण पृष्ठानि प्रयोगस्तु त्रिमूलजः ॥ ४.६८ ॥
तदनन्तरसंभूतेरभिध्याद्यास्त्रिमूलजाः ।
कुशलाः सप्रयोगान्ता अलोभद्वेषमोहजाः ॥ ४.६९ ॥
वधव्यापादपारुष्यनिष्ठा द्वेषेण लोभतः ।
परस्त्रीगमनाभिध्यादत्तादानसमापनम् ॥ ४.७० ॥
मिथ्यादृष्टेस्तु मोहेन शेषाणां त्रिभिरिष्यते ।
सत्त्वभोगावधिष्ठानं नामरूपं च नाम च ॥ ४.७१ ॥
समं प्राक्च मृतस्यास्ति न मौलः अन्याश्रयोदयात् ।
सेनादिष्वेककार्यत्वात्सर्वे कर्त्तृवदन्विताः ॥ ४.७२ ॥
प्राणातिपातः संचिन्त्य परस्याभ्रान्तिमारणम् ।
अदत्तादानमन्यस्वस्वीक्रिया बलचौर्यतः ॥ ४.७३ ॥
अगम्यगमनं काममिथ्याचारश्चतुर्विधः ।
अन्यथासंज्ञिनो वाक्यमर्थाभिज्ञे मृषावचः ॥ ४.७४ ॥
चक्षुः श्रोतमनश्चित्तैरनुभूतं त्रिभिश्च यत् ।
तद्दष्टश्रुतविज्ञातं मतं चोक्तं यथाक्रमम् ॥ ४.७५ ॥
पैशुन्यं क्लिष्टचित्तस्य वचनं परभेदने ।
पारूष्यमप्रियं सर्व क्लिष्टं भिन्न प्रलापिता ॥ ४.७६ ॥
अतोऽन्यत्क्लिष्टमित्यन्ये लपनागीतनाट्यवत् ।
कुशास्तवच्च अभिध्या तु परस्वविषमस्पृहा ॥ ४.७७ ॥
व्यापादः सत्त्वविद्वेषः नास्तिदृष्टिः शुभाशुभे ।
मिथ्यादृष्टिः त्रयो ह्यत्र पन्थानः सप्त कर्म च ॥ ४.७८ ॥
मूलच्छेदस्त्वसद्दृष्टया कामाप्तोत्पत्तिलाभिनाम् ।
फलहेत्वपवादिन्या सर्वथा क्रमशः नृषु ॥ ४.७९ ॥
छिनत्ति स्त्री पुमान् दृष्टिचरितः सोऽसमन्वयः ।
संधिः काङ्क्षास्तिदृष्टिभ्यां नेहानन्तर्यकारिणः ॥ ४.८० ॥
युगपद्यावदष्टाभिरशुभैः सह वर्तते ।
चेतना दशभिर्यावच्छुभैः नैकाष्टपञ्चभिः ॥ ४.८१ ॥
भिन्नप्रलापपारूष्यव्यापादा नरके द्विधा ।
समन्वागमतोऽभिध्यामिथ्यादृष्टी कुरौ त्रयः ॥ ४.८२ ॥
सप्तमः स्वयमप्यत्र कामेऽन्यत्र दशाशुभाः ।
शुभास्त्रयस्तु सर्वत्र संमुखीभावलाभतः ॥ ४.८३ ॥
आरूप्यासंज्ञिसत्त्वेषु लाभतः सप्त शेषिते ।
संमुखीभावतश्चापि हित्वा सनरकान् कुरून् ॥ ४.८४ ॥
सर्वेऽधिपतिनिष्यन्दविपाकफलदा मताः ।
दुःखनान्मारणादोजोनाशनात्त्रिविधं फलम् ॥ ४.८५ ॥
लोभजं कायवाक्कर्म मिथ्याजीवः पृथक्कृतः ।
दुःशोधत्वात्परिष्कारलोभोत्थं चेत्न सूत्रतः ॥ ४.८६ ॥
प्रहाणमार्गे समले सफलं कर्म पञ्चभिः ।
चतुर्भिरमले अन्यच्च सास्रवं यच्छुभाशुभम् ॥ ४.८७ ॥
अनास्रवं पुनः शेषं त्रिभिरव्याकृतं च यत् ।
चत्वारि द्वे तथा त्रीणि कुशलस्य शुभादयः ॥ ४.८८ ॥
अशुभस्य शुभाद्या द्वे त्रीणि चत्वार्यनुक्रमम् ।
अव्याकृतस्य द्वे त्रीणि त्रीणी चैते शुभादयः ॥ ४.८९ ॥
सर्वेऽतीतस्य चत्वारि मध्यमस्याप्यनागताः ।
मध्यमा द्वे अजातस्य फलानि त्रीण्यनागताः ॥ ४.९० ॥
स्वभूमिधर्माश्चत्वारि त्रीणि द्वे वान्यभूमिकाः ।
शैक्षस्य त्रीणि शैक्षाद्याः अशैक्षस्य तु कर्मणः ॥ ४.९१ ॥
धर्माः शैक्षादिका एकं फलं त्रीण्यपि च द्वयम् ।
ताभ्यामन्यस्य शैक्षाद्या द्वे द्वे पञ्च फलानि च ॥ ४.९२ ॥
त्रीणि चत्वारि चैकं च दृग्घेयस्य तदादयः ।
ते द्वे चत्वार्यथ त्रीणि भावनाहेयकर्मणः ॥ ४.९३ ॥
अप्रहेयस्य ते त्वेकं द्वे चत्वारि यथाक्रमम् ।
अयोगविहितं क्लिष्टं विधिभ्रष्टं च केचन ॥ ४.९४ ॥
एकं जन्माक्षिपत्येकमनेकं परिपूरकम् ।
नाक्षेपिके समापत्ती अचित्ते प्राप्तयो न च ॥ ४.९५ ॥
आनन्तर्याणि कर्माणि तीव्रक्लेशोऽथ दुर्गतिः ।
कौरवासंज्ञित्त्वाश्च मतमावरणत्रयम् ॥ ४.९६ ॥
त्रिषु द्विपेष्वानन्तर्य शण्ढा दीनां तु नेष्यते ।
अल्पोपकारालज्जित्वात्शेषे गतिषु पञ्चसु ॥ ४.९७ ॥
संघभेदस्त्वसामग्रीस्वभावो विप्रयुक्तकः ।
अक्लिष्टाव्याकृतो धर्मः संघस्तेन समन्वितः ॥ ४.९८ ॥
तदवद्य मृषावादस्तेन भेत्ता समन्वितः ।
अवीचौ पच्यते कल्पमधिकैरधिका रुजः ॥ ४.९९ ॥
भिक्षुर्दृक्चरितो वृत्ती भिनत्ति अन्यत्र बालिशान् ।
शास्तृमार्गान्तरक्षान्तौ भिन्नः न विवसत्यसौ ॥ ४.१०० ॥
चक्रभेदः स च मतः जम्बूद्वीपे नवादिभिः ।
कर्मभेदस्त्रिषु द्विपेषु अष्टभिरधिकैश्च सः ॥ ४.१०१ ॥
आदावन्तेऽर्बुदात्पूर्वं युगाच्चोपरते मुनौ ।
सीमायां चाप्यबद्धायां चक्रभेदो न जायते ॥ ४.१०२ ॥
उपकारिगुणक्षेत्रनिराकृतिविपादनात् ।
व्यञ्जनान्तरितोऽपि स्यात्माता यच्छोणितोद्भवः ॥ ४.१०३ ॥
बुद्धे न ताडनेच्छस्य प्रहारान्नोर्ध्वमर्हति ।
नानन्तर्यप्रयुक्तस्य वैराग्यफलसंभवः ॥ ४.१०४ ॥
संघभेदे मृषावादो महावद्यतमो मतः ।
भवाग्रचेतना लोके महाफलतमा शुभे ॥ ४.१०५ ॥
दूषणं मातुरर्हन्त्या नियतिस्थस्य मारणम् ।
बोधिसत्त्वस्य शैक्षस्य संघायद्वारहारिका ॥ ४.१०६ ॥
आनन्तर्यसभागानि पञ्चमं स्तूपभेदनम् ।
क्षान्त्यनागामितार्हत्त्वप्राप्तौ कर्मातिविघ्नकृत् ॥ ४.१०७ ॥
बोधिसत्त्वः कुतो यावत्यतो लक्षण कर्मकृत् ।
सुगतिः कुलजोऽव्यक्षः पुमान् जातिस्मरोऽनिवृत् ॥ ४.१०८ ॥
जम्बूद्वीपे पुमानेव संमुखं बुद्धचेतनः ।
चिन्तामयं कल्पशते शेष आक्षिपते हि तत् ॥ ४.१०९ ॥
एकैकं पुण्यशतजमसंख्येयत्रयान्त्यजाः ।
विपश्यी दीपकृदत्नशिखी शाक्यमुनिः पुरा ॥ ४.११० ॥
सर्वत्र सर्व ददतः कारूण्याद्दानपूरणम् ।
अङ्गच्छेदेऽप्यकोपात्तु रागिणः क्षान्तिशीलयोः ॥ ४.१११ ॥
तिष्यस्तोत्रेण वीर्यस्य धीसमाध्योरनन्तरम् ।
पुण्यं क्रियाथ तद्वस्तु त्रयं कर्मपथा यथा ॥ ४.११२ ॥
दीयते येन तद्दानं पूजानुग्रहकाम्यया ।
कायवाक्कर्म सोत्थानं महाभोग्यफलं च तत् ॥ ४.११३ ॥
स्वपरार्थोभयार्थाय नोभयार्थाय दीयते ।
तद्विशेषः पुनर्दातृवस्तुक्षेत्रविशेषतः ॥ ४.११४ ॥
दाता विशिष्टः श्रद्धाद्यैः सत्कृत्यादि ददाति अतः ।
सत्कारोदाररुचिता कालानाच्छेद्यलाभिता ॥ ४.११५ ॥
वर्णादिसम्पदा वस्तु सुरूपत्वं यशस्वि वा ।
प्रियता सुकुमारर्तुसुखस्पर्शाङ्गता ततः ॥ ४.११६ ॥
गतिदुःखोपकारित्वगुणैः क्षेत्रं विशिष्यते ।
अग्रं मुक्तस्य मुक्ताय बोधिसत्त्वस्य च अष्टमम् ॥ ४.११७ ॥
मातृपितृग्लानधार्मकथिकेभ्योऽन्त्यजन्मने ।
बोधिसत्त्वाय चामेया अनार्येभ्योऽपि दक्षिणा ॥ ४.११८ ॥
पृष्ठं क्षेत्रमधिष्ठानं प्रयोगश्चेतनाशयः ।
एषां मृद्वधिमात्रत्वात्कर्ममृद्वधिमात्रता ॥ ४.११९ ॥
संचेतनसमाप्तिभ्यां निष्क्रौकृत्य विपक्षतः ।
परिवाराद्विपाकाच्च कर्मोपचित्तमुच्यते ॥ ४.१२० ॥
चैत्ये त्यागान्वयं पुण्यं मैत्र्यादिवदगृण्हति ।
कुक्षेत्रेऽपीष्टफलता फलबीजाविपर्ययात् ॥ ४.१२१ ॥
दौःशील्यमशुभं रूपं शीलं तद्विरतिः द्विधा ।
प्रतिक्षिप्ताच्च बुद्धेन विशुद्धं तु चतुर्गुणम् ॥ ४.१२२ ॥
दौःशील्यतद्धेत्वहतं तद्विपक्षशमाश्रितम् ।
समाहितं तु कुशलं भावना चित्तवासनात् ॥ ४.१२३ ॥
स्वर्गाय शीलं प्राधान्यात्विसंयोगाय भावना ।
चतुर्णां ब्राह्मपुण्यत्वं कल्पं स्वर्गेषु मोदनात् ॥ ४.१२४ ॥
धर्मदानं यथाभूत सूत्राद्यक्लिष्टदेशना ।
पुण्यनिर्वाणनिर्वेधभागीयं कुशलं त्रिधा ॥ ४.१२५ ॥
योगप्रवर्तितं कर्म ससमुत्थापकं त्रिधा ।
लिपिमुद्रे सगणनं काव्यं संख्या यथाक्रमम् ॥ ४.१२६ ॥
सावद्या निवृता हीनाः क्लिष्टाः धर्माः शुभामलाः ।
प्रणीताः संस्कृतशुभा सेव्याः मोक्षस्त्वनुत्तरः ॥ ४.१२७ ॥

अभिधर्मकोशे कर्मनिर्द्देशो नाम चतुर्थ कोशस्थानमिति ॥