सामग्री पर जाएँ

अथर्ववेदसंहिता-भागः ४ (२)

विकिस्रोतः तः
अथर्ववेदसंहिता-भागः ४ (२)
[[लेखकः :|]]
१८९८

[अ० ५. सू० ३६.] ५७० एकोनविंशं काण्डम् | ४२५ तान् सर्वान् विश्वभेषजः विश्वानि भेषजानि यस्य तथोक्तः । विश्वेष्वपि भेषजेषु यत् साध्यं तद् अनेन भवतीति विश्वभेषजः । सर्वरोगादिपरि- हारकत्वस्यास्य वर्णितत्वात् । तादृशो जङ्गिड: अरसान् गतसामर्थ्यान क- रत करोतु ॥ 66 इति पञ्चमेनुवाके द्वितीयं सूक्तम ॥ 'शतवारो अनीनशत्" इति तृतीयं सूक्तम् । तेन " संतति कुल- क्षये प्रयुञ्जीत " इति [ न०क०१७ ] विहितायां संतत्याख्यायां महाशा- न्तौ शतवारं मणिम अभिमन्य बभीयात् । सूत्रितं हि । “ शतवारो अनीनशद् इति शतवारं संतत्याम्" इति [ न०क०१९.] ॥ तत्र प्रथमा ॥ श॒तवा॑रो अनीनश॒द् यक्ष्मा॒न् रथा॑सि॒ तेज॑सा । आ॒रोहन वर्च॑सा स॒ह म॒णि॑दु॒र्णाम॒चात॑नः ॥ १ ॥ शतsar: । अनीनशत् । यक्ष्मा॑न् । रक्षांसि । तेज॑सा । । आ॒ऽरोह॑न् । वर्च॑सा । स॒ह । म॒णः । दुर्नाम॒ऽचात॑नः ॥ १ ॥ । न- शतवारः शतं वारा मूलानि शूका वा यस्य स शतवारः । यद्वा शतसंख्याकान् रोगान निवारयतीति शतवारः " शतवारेण वारये” इति उत्तरत्र शतसंख्याकरोगवारणश्रवणाद् ओषधिविशेषः । तदात्मको मणिः यक्ष्मान रोगान तेजसा स्वमहिम्ना अनीनशत् भृशं नाशयतु । शेरछान्दसे लुङि चङि रूपम ४ । तथा तेजसा रक्षांस्यपि अनी- नशत् । कदेत्युच्यते आरोहन्निति । दुर्नामचातनः दुर्नामा त्वग्दोषः त्व- ग्दोषाणां चातयिता नाशयिता मणिः वर्चसा दीघ्या सह सहितः सन् आरोहन पुरुषस्य भुजादिप्रदेशम् अधितिष्ठन् । अनीनशद् इति संबन्धः ॥ १ A B म॒णं दु॑र्णाम॒चात॑न. CDKKR SCD म॒णिं दु॑र्णाम॒चात॑नः (Dc म॒णि changel to मणि ). P PJ मणिम् 1. We with Sayana. 18' °हारकत्वस्य for 'हारकत्वस्यास्य 2 S' तारशे. 3 So S. The Nakshatra-kalya : शतावरी (sic). 4 S' वारावारा. ५४ ४२६ अथर्वसंहिताभाष्ये द्वितीया ॥ शृङ्गा॑भ्यां॒ रक्षो॒ नि॒दते॒ मूलैन यातुधान्यः । मध्ये॑न॒ यक्ष्मं बाधते नैनं पा॒प्माति॑ तत्रति ॥ २ ॥ शृङ्गा॑भ्याम् । रः । नुद॒ते । मूले॑न । यातु॒ऽधा॒न्यः॑ । मध्ये॑न । यम॑म् । बाधते । न । ए॒न॒म् । पा॒प्मा । अति॑ । तत्रति॒ ॥२॥ अयं शतवारः शृङ्गाभ्याम् शृङ्गवद् अवस्थिताभ्याम् अग्रभागाभ्यां रक्षः राक्षसजातिं राक्षसान् अन्तरिक्षस्थान् नुदते अपसारयति । मूलेन अ- धः प्रदेशेन [ यातुधान्यः यातुधानीनुदते । मध्येन ] काण्डेन यक्ष्मम स- कलं रोगं बाधते । एनं सर्वस्य बाधकं शतवारमाण पाप्मा पापी पापं वा न अति तत्रति नातिक्रामति । यद्वा एनं प्रकृतम् उक्तविधमणिवि- शिष्टं पाप्मा पापं बाधकं नाति तत्रति । ४ तृ सवनतरणयोः । श्रुः शचेति विकरणइयम ४ ॥ तृतीया ॥ ये यक्ष्मा॑सो अभ॑का म॒हान्तो॒ ये च॑ श॒ब्दिन॑ः । सर्वा॑ दु॒र्णाम॒हा म॒णिः श॒तवा॑रो अनीनशत् ॥ ३ ॥ ये । यक्ष्मा॑सः | अर्भकां: । म॒हान्त॑ः । ये । च । शब्दिन॑ः । सर्वोन् । दुर्नाम॒ऽहा । मणिः । श॒तऽवरः । अ॒न॒न॒शत् ॥ ३ ॥ ये प्रसिद्धा अर्भकाः अमरूदा उत्पन्नमात्रा यक्ष्मासः यक्ष्मा रोगाः सन्ति ये च महान्तः अभिवृद्धा यक्ष्मा ये च शब्दिनः शब्दवन्तः एते दुश्चिकित्सा इति शब्द्यमानाः शब्दवन्तो वा [तान् ] सर्वान् उक्तलक्षणान रोगान् दुर्नामहा दुर्नामाख्यस्य रोगस्य हन्ता शतवारो मणिः अनीन- शत् भृशं नाशयतु ॥ १ P अर्भकः 1. We with PJ. [अ०५. सू० ३६. ] ५४० एकोनविंशं काण्डम | चतुर्थी ॥ शतं वीरांनंजनयच्छंतं यक्ष्मा॒नपा॑वपत् । दुर्णाम्न: सर्वोन् ह॒वाव॒ रक्षसि धूनुंते ॥ ४ ॥ शतम | वीरानं । अजनयत् । श॒तम् । यक्ष्मा॑न् । अर्प । अवपत् । दुः नाम्नः । सर्वोन् । ह॒त्वा । अव॑ । रक्षसि । धूनुते ॥ ४ ॥ 66 । ४२७ अयं धार्यमाणो मणिः शतम् शतसंख्याकान् वीरान् विविधम ईर - यन्ति अपनुदन्तीति वीराः पुत्राः । तान् अजनयत् जनयतु उत्पादयतु प्रयच्छतु । “ शतवारो अनीनशद् इति शतवारं संतत्याम्" इति सूत्राद् वीरजनकत्वम् । तथायं शतम् शतसंख्याकान् यक्ष्मान् व्याधीन अपाव- पत् । ४ अपपूर्वो वपिर्नाशार्थ: । अपवपतु नाशयतु । स- दोषभेदा ये ये सन्ति श्वित्रदद्रूपामादिकास्तान सर्वान् दुर्नाम्नो हवा नाशयिता रक्षांसि अव धूनुते अव निकृष्टम् अपुनरुद्भवं नाशयति ॥ पञ्चमी || हिर॑ण्यशृङ्ग ऋष॒भः शतवा॒रो अ॒यं म॒णिः । दुर्णाः सर्वा॑स्तृ॒ङ्घाव रक्षस्यऋमीत् ॥ ५ ॥ हिर॑ण्यऽशृङ्गः । ऋ॒ष॒भः । शात॑वा॒रः । अ॒यम् । म॒णिः । दु:नाम्नः । सर्वान् । तृड्डा । अव॑ । रक्षांसि । अक्रमीत् ॥ ५ ॥ । 1 हिरण्यशृङ्गः यस्याग्रं हिरण्यवद् अवभासते स हिरण्यशृङ्गः । शतवा रस्याग्रम एवं भवति । ऋषभः ओषधीनां श्रेष्ठः शातवारः एतन्नामा ADKKR SV वीरानजन BC वीरा अंजन D वीरा अंo changed to वीरानं. C+ वीरानं जेन° PJ वीराः । वीरान् । None of our anthorities have वीराँ अ २ B C D ° जनयन्छतं. R. 'जनयन्शतं. PJ अजनयन् ।. We with A DKK SVC. P. ३ R. C9 घूनते. We with ABCDKKS VDC. ४ C शतवारो, KK शतवारो. V श॒तवा॑रो and also श॒तवा॑रो De शा॑तवा॒रो changed to शातवा॑रो. We with ABDRS CPP J. Our MSS.. 1S' यः for 'यं. ४२४ अथर्व संहिताभाष्ये अयं मणिविशेषः सर्वान् दुर्नाम्नः ग्रोगभेदान् सर्वान् तृड्ढा हिंसा रक्षांसि राक्षसान् अवाक्रमीत न्यकार्षीत् आक्रमतु ॥ षष्ठी ॥ श॒तम॒हं दु॒र्णाम्ननां गन्धर्वाप्स॒रता॑ श॒तम् । शतं शश्वन्वतीनां शतवारेण वारये ॥ ६ ॥ श॒तम् । अ॒हम् । दुःऽनाम्नी॑नाम् । ग॒न्धर्वऽअ॒प्स॒रसम् । श॒तम् । श॒तम् । श॒श्व॒न्ऽवती॑नाम् । श॒तऽवरेण । वा॒रये ॥ ६॥ अहं दुर्नाम्नीनाम दुर्नाम्नीरोगभेदानां श्वित्रदद्रूपामादीनां व्याधीनां श- तम् । व्याध्यपेक्षया दुर्नाम्नीति स्त्रीलिङ्गनिर्देशः । " अन उप- धालोपिनोऽन्यतरस्याम्" इति ङीप् । शतवारेण वारय इति सं- बन्धः । एवं गन्धर्वाप्सरसाम् गन्धर्वा अप्सरसश्च अन्तरिक्षसंचारिणो दे- वयोनयो मनुष्यान् वत्यर्थे गृह्णन्ति । अप्सरस इति नियतं बहवः स्त्री- लिङ्गाभिधेयाश्च । तेषां शतं वारये निवारयामि । तथा शश्वन्वतीनाम | मुहुर्मुहुः पीडार्थम आगन्त्यो ग्रहापस्माराद्या व्याधयः शश्वन्वत्यः । द- कारस्य नकारोपजन: । तासां शतं [ शतवारेण] वारये । यतोयं शत- वाराह्वः अतः शतस्य वारकत्वं युक्तम् इति भावः ॥ पञ्चमेनुवा तृतीयं सूक्तम ॥ " इदं वर्चः" इति चतुर्थ सूक्तर्म ॥ १ ABCDR गन्ध', We with KKS VDC PP J. 1 $' तो fior त्वो 25' तद्वा. 3S निकर्षिः 45/ दुनाम्नीरभेदानीं 58 insert- शतं after 'दद्रूपामादीनां 68 gives no riniyoga of this hymn here. Some such as the following introduction was perhaps required: अस्य सूक्तस्य " त्वाष्ट्र वस्त्रक्षये" इति [ न° क° १७ ] विहितायां महाशान्ती त्रिवृन्मणिबन्धने विनियोगः । तद् उक्तं नक्षत्रकल्पे । " इदं वर्च इति त्रिवृतं त्वाष्ट्रयाम्" इति [न क° १९] ॥ Sayana does not appear to have been conscious that the hymn was about the tritrinamani, as otherwise he would not have spoken of the object as merely प्रतिग्रहविषयभूत पदार्थ (verse 3 ) and पदार्थ ( verse 4 ). Diil he doubt the correctness of the directions in the Nakshatru-Kalyat on the hymn? [अ० ५. सू० ३७.] 489 एकोनविंशं काण्डम् | ४२९ तत्र प्रथमा ॥ इ॒दं वर्षो अ॒ग्निना॑ द॒त्तमागन भर्गो यशः सह ओजो व॑यो॒ बल॑म् । त्रय॑स्त्रि॑श॒द् यानि॑ च वी॒र्या॑णि॒ तान्य॒ग्निः म द॑दातु मे ॥ १ ॥ इ॒दम् । वचैः । अ॒ग्निना॑ । दृत्तम् । आ । अ॒ग॒न् । भर्गः । यशेः । सहः । 1 । ओजः । वर्यः । बल॑म् । त्रय॑ ऽत्रंशत् । यानि॑ । च॒ । वी॒र्याणि । तानि॑ । अ॒ग्निः । म । द्वातु | मे ॥१॥ अग्निना देवेन दत्तम् इदं वर्चः दीप्तिः आगन् आगच्छतु । इदम् इदानीम् इति वा व्याख्येयम् । एवं भर्गः भर्जकं तेजः यशः कीर्तिः सहः पराभिभावुकं तेजः ओजः ओजो नामांष्टमो धातुः धनुरानमना- दिसामर्थ्यम् वयः । नित्ययौवनम् अत्राभिमतम् । बलम् परैरनभिभाव्यं सामर्थ्यम | आगन्निति प्रत्येकम् अभिसंबध्यते । किं च यानि त्रय- स्त्रिंशत्संख्याकानि प्रतिनियतानि [ वीर्याणि ] सन्ति [ तानि ] मे महाम अग्निः म ददातु प्रयच्छतु ॥ द्वितीया ॥ वर्च॒ आ धेहि मे त॒न्वं॑ सह॒ ओजो वयो॒ बल॑म् । इ॒न्द्रि॒याय॑ त्वा॒ कर्म॑णे वी॒र्या॑य॒ प्रति॑ गृह्णामि श॒तशा॑रदाय ॥ २ ॥ वचैः । आ । धे॒ह । मे । त॒न्वा॑मि । सः । ओज॑ः । वर्यः । बल॑म् । इ॒न्द्रि॒याय॑ त्वा॒ कर्म॑णे । वी॒र्या॑य प्रति॑ गृ॒ह्णमि॒ । श॒तशा॑रदाय ॥ २ ॥ । 1 शत्रूणाम आवर्जकं ते- हे अग्ने मे मम तन्वाम शरीरे वर्चः त्वदीयं जः आ धेहि विधेहि । सहओजोवयोबलानि व्याख्यातानि । अत्रापि १ ABCDR $ C वयो॑ व॒लम् De वयो॑ ब॒लम् changed to वयो॒ बल॑म्. PJ, बलम् 1. We with K KV De P. ABCDKKR VDCs तन्वं and not तवां PPJ- न्वमि ।. We with S. Sayana's text too तम्यां. ३ BDKK VDC १ for ३. We with AC. ACDR$ C° वयो॑ ब॒लम्. De वयो॑ ब॒लम् linged to वयो॒ बल॑म् ।. P बल॑म् । I. ४ We with KKVPJ. 18 नामो for नामाष्टमो. ४३० अथर्व संहिताभाष्ये आ धेहीति प्रत्येक अभिसंबध्यते । वर्चः प्रभृतीनि अमेरसाधारणानि । तानि स्वशरीरे स्थापयेति आशास्ते । इन्द्रियाय । ज्ञानेन्द्रियाणि कर्मे- न्द्रियाणि च इन्द्रियशब्देन विवक्ष्यन्ते । इन्द्रियाणां दार्व्याय हे प्रतिगृह्य- माण पदार्थ वा त्वां प्रति गृह्णामि स्वीकरोमि । न केवलम् इन्द्रिय- सामर्थ्याय किंतु कर्मणे अग्निहोत्रादिलक्षणाय कर्मसिद्ध्यर्थम् । तथा वी- र्याय वीरस्य कर्म वीर्य शत्रुजयादि तत्सिद्ध्यर्थम् । एवं शतशारदाय श- तसंवत्सरजीवनाय । हिरण्यादिके प्रतिगृहीते सति तेन शरीरपोषणादि- द्वारा इन्द्रियाणां दार्व्यसंभवाद् एवम् आह ॥ तृतीया ॥ ऊ॒र्जे त्वा॒ बला॑य॒ त्वज॑से॒ सह॑से त्वा । अ॒भि॒भूर्या॑य॒ त्वा रा॒ष्ट्रभृत्याय॒ परी॑हामि श॒तशा॑रदाय ॥ ३ ॥ ऊर्जेत् । बर्ला । त्वा । ओज॑से । सह॑से । त्वा । अ॒भि॒ऽभू । त्वा॒ । राष्ट्रभृत्याय । परि॑ । ऊहामि । श॒तशा॑रदाय ॥ ३ ॥ हे प्रतिग्रहविषयभूत पदार्थ वा त्वाम् ऊर्जे । ऊर्ज्ं इति अन्ननाम । अन्नलाभाय त्वा पर्यूहामि परिवहामि । प्रतिगृह्णामीत्यर्थः । तथा बलाय शरीरसामर्थ्याय त्वा पर्यूहामि । एवम ओजसे सहसे चत्वा पर्यूहामि । [ अभिभूयाय ] अभिभूय: अभिभवनं तस्मै शत्रुजयाय प्रयोजनाय [T] पर्यूहामि । एवं राष्ट्रभृत्याय राज्यभरणप्रयोजनाय तथा शतशारदाय श- तशरत्पर्यन्तजीवनाय पर्यूहामि ॥ चतुर्थी ॥ ऋ॒तुभ्य॑ट्वात॒वेभ्यो॑ मा॒द्भ्यः सं॑वत्स॒रेभ्य॑ः । धा॒त्रे वि॑धा॒त्रे स॒मृधे॑ भू॒तस्य॒ पत॑ये यजे ॥ ४ ॥ ऋतुभ्य॑ः । त्वा । आर्तवेभ्यः । मातऽभ्यः । सम्वत्सरेभ्यः । १ Except De ( which has ऋतुभ्यष्ठेत्यैका ) our MSS have ॠतुभिनेत्येक. The re forenre is to III. 10. 10 where, however, the MSS, all read ऋ॒तुभ्य॑ष्ट्रा° and not ऋतुर्भिष्ठा. IS शरीरे 28 on 'णां दाद'. [अ० ५. सू० ३४.] ५८२ एकोनविंशं काण्डम् । धा॒त्रे । वि॒ऽधा॒त्रे । स॒मऽधि॑ भू॒तस्य॑ । पत॑ये । य॒जे ॥ ४ ॥ ४३१ हे पदार्थ वा वाम ऋतुभ्यः ग्रीष्मादिभ्यः तेषां प्रीणनाय यजे सं- तं करोमि ददामि वा । एवम् आर्तवेभ्यः ऋतुसंबन्धिनीभ्यो देवताभ्यः तथा माद्भ्यः मासेभ्यचैत्रादिरूपेभ्यो द्वादशसंख्याकेभ्यः तथा संवत्सरेभ्यः संवसन्ति एषु मासादिकालावयवा इति संवत्सराः तेभ्यः एवं धात्रे स्रष्ट्रे एवंनामकाय देवाय तथा विधात्रे विविधस्य भूतजातस्य कर्त्री एवं स- मृधे समर्धयति सृष्टानि प्राणिजातानीति समृत् तस्मै यजे । तथा भू- तस्य उत्पन्नस्य कृत्स्नस्य पदार्थस्य पतये स्वामिने यजे ॥ " इति पञ्चमेनुवाके चतुर्थ सूक्तम ॥ "न तं यक्ष्माः इति पञ्चमं सूक्तम् । तस्य " ऐतु देवः" इति उत्तरसूक्तस्य च पुरोहितकर्तव्ये रात्रौ राज्ञः शय्यागृहप्रवेशनकर्मणि गु- ग्गुलुधूपं कुष्ठौषधिधूपं च दद्यात् ॥ 66 " अथ पिष्टमयीं रात्रिं चतुर्भिर्दीपकैः सह " इति प्रक्रम्य उक्तं परिशिष्टे । " एह्यश्मानम् आ तिष्ठ [ २.१३.४] इति 'पञ्चमीम अधिष्ठापयेत् । न तं यक्ष्माः [ १९. ३४ ] ऐतु देवः [१९. ३९ ] " इति गुग्गुलु[कुष्ठ]धूपं दद्यात् " इति [ प ० ४ ४] ॥ तत्र प्रथमा || न त॑ यक्ष्मा॒ अ॑रु॑न्धते॒ नैन॑ श॒पथो॑ अंश्रुते । यं भे॑ष॒जस्य॑ गृ॒ल्गुलोः सु॑र॒भिर्गुन्धो अ॑नु॒ते ॥ १ ॥ न । तम् । यक्ष्मा॑ । अ॑रु॑न्धते । न । ए॒न॒म् । श॒पथ॑ः । अ॒श्रुते । । यम् । भेष॒जस्य॑ । गुल्गुलोः । सुरभिः । गन्धः । अ॒श्रुते ॥ १ ॥ तं राजानं यक्ष्माः व्याधयो नारुन्धते रोधं न कुर्वन्ति न पीडय - १ Šo the form and accent in ABCDKKR SVDCSPPJ Sayana also अरु- घते, though his text is अधत. २ C शपथश्रुते for शपथ अद्भुते ABCKV गु ४ All our anthorities: अद्भुते. yet:. Iyyat: 1. We with D KRSV De Cs PP. So PPJ. JS/ भूतस्य तथा भूतस्य for तथा भूतस्य. ४३२ न्ति । अथर्व संहिताभाष्ये ४ रुधिर् आवरणे । रौधादिकः ४ । तथा एनं राजा- नं शपथ: परकृतोऽभिशापो नानुते न व्याप्नोति न स्पृशति । तम इत्युक्तं कम इत्यत आह । यं राजानं भेषजस्य औषधरूपस्य गुग्गुलो: एतनामकस्य सुरभिः प्राणसंतर्पको गन्धो अश्रुते व्याप्नोति । तम इति पूर्वत्रान्वयः ॥ विष्व॑ञ्च॒स्तस्मा॒द् यक्ष्मा॑ मृ॒गा अश्व इवेरते । यद् ग॑ल्गुंलु सैन्ध॒वं यद् वाप्यसि॑ समु॒द्रय॑म् ॥ २ ॥ उभयोरग्रभं नामास्मा अरिष्टातये ॥ ३ ॥ वि॒िष्व॑ञ्चः । तस्मा॑त् । यक्ष्मा॑ः । मृगाः । अश्वा॑ इव । ईरते । यत् । गुल्गुलु । सैन्धवम् । यत् । वा॒ । अपि॑ । असि॑ । स॒मुद्रिय॑म् ॥ २ ॥ उभयोः । अ॒ग्रभम् । नाम॑ । अ॒स्मै । अ॒रि॒िष्टतये ॥ ३ ॥ द्वितीया ॥ तस्मात् यं भेषजस्येति उक्तांद् गुलगुलुगन्धम् आघातवतः स- काशाद् यक्ष्मा: व्याधयो विष्वञ्चः विष्वगञ्चना नानादिगभिमुखाः सन्तः ईरते वेगेन धावन्ति । w ईर गतौ । आदादिकः । ईरणे ह टान्तः । मृगा अश्वा इव । अश्वाः आशुगामिनो मृगा इव हरिणादय इव । अथवा मृगा इव अश्वा इव । उभयेषामपि आशुगमन संभवात् । या अयम् अर्धर्चः पूर्वमन्त्रेण सह व्याख्येयः यं भेषजस्येत्यनेन [एक]- वाक्यतासंभवात् ॥ तृतीया ॥ गुलगुलुः औषधं यत् यदि सैन्धवम् सिन्धुदेशजम । "त- १ ABCV गुग्गुलु PJ गुग्गुलु . We with DK RSVDCP RAKEDUC यद्वाप्यार्स. We with BCDRS V. Sayana's text: यद्वाप्यसि. ३. DS De PŔJ and the Sarravakramnike consider the first two lines fade up to समुद्रिर्यम् as loroing one ril and the last line (उभयौ ) as forming another (an ekavasánd ). A BR regard the thrce lines as forming one ril (a tryavasina). We with DSDe P P J and the Sarraamlranika. ४ PJ अश्वा॑ऽइव ।. We with P. 4PP J इरते ।. ६PPJ असि ।. 1 $ ओषध 25 उक्ताव्यदु° for उक्तादू गु.. 38' अपनी for अथवा. ५ 48 ओषधं. [अ० ५. सू० ३९.] ५८३ एकोनविंशं काण्डम् । " त्र भवः इति अण् ४ । सि । 66 ४३३ यापि समुद्रियम् समुद्रभवम् अ- " समुद्राभ्राद् घः" इति भवार्थे घः छु । हे गुगु- लो उभयोः उभयविधयोस्तव स्वरूपयोः नाम अग्रभम गृह्णामि कीर्त- ४. गृह्णातेर्लुङि लेर्लुक् छान्दसः । 'हग्रहोर्भः" इति भ किमर्थम् । अस्मै प्रसक्ताय प्रवर्तमानीय अरिष्टतातये अ- रिष्टक असुखकर्त्रे रोगाय द्वेष्याय वा । तत्परिहारायेत्यर्थः । यद्वा अस्मै व्याधिशान्तिकामाय तदर्थम् तस्य अरिष्टनाशनायेति व्याख्येयम् । यामि । तम् । वशमरिष्टस्य करे " इति तातिल् प्रत्ययः । स्वार्थिकस्तातिः । अरिष्टपरिहारायेत्यर्थः ॥ [इति ] पञ्चमेनुवाके पञ्चमं सूक्तम् ॥ “शि- यद्वा । अत्र “ऐतु देवः" इति षष्ठं सूक्तम् । अस्य रात्रीकल्पे कुष्ठधूपमदाने वि- नियोगः पूर्वसूक्तसमय उक्तः ॥ तत्र प्रथमा ॥ ऐनु॑ दे॒वस्त्राय॑माण॒ कुष्ठ हि॒मव॑त॒स्परि॑ । त॒क्मानं॒ सर्वे॑ नाशय॒ सर्वा॑श्च यातुधा॒न्यः ॥ १ ॥ आ । ए॒तु॑ । दे॒वः । त्राय॑माणः । कुष्ठैः । हि॒मव॑तः । परि॑ । त॒मान॑म् । सर्व॑म् । नाशय॒ सर्वा॑ः । च । यातु॒ऽधायः ॥ १ ॥ देवः दिवि भवः । लोके उत्पत्तिर्वक्ष्यते । वीर्यातिशयैद्यतमानो [वा ] । [ कुष्ठः ] कुष्ठाख्यौषधिविशेषो हिमवतस्परि एतन्नामकात् पर्वतात् सकाशात् त्रायमाणः अस्मान् पालयमानः ओं एंतु आगच्छतु ॥ एवं परोक्षाभिधानेन आगमनम् आशास्य अभ्यागतम् अभिमुखीकृत्य आह । हे कुष्ठायौषधिविशेषत्वं तक्मानम क्लेशकारिणं रोगं सर्वम योयो रोग- विशेषस्तं सर्वे नाशय । किंचिद् औषधं कस्यचिद् रोगस्य नाशकम् १ B CRC PP J ऐतुं । for आ । एतु ।. We with ADK SVDC. 18 गुग्गुलो. 28 प्रवर्तनाय. 3S/ परिहारेत्यर्थः for 'परिहारायेत्यर्थः 18' °विशे- NET for 'विशेषो. 5 So Sayana separately. ५५ ४३४ अथर्वसंहिताभाष्ये अथ वा कतिपयानां नाशकं भवति । इदं तु सर्वरोगनाशकम् इति स- र्वम इत्युच्यते । किं च सर्वाश्व यातुधान्यः यातवो यातना धीयन्ते यासु ता यातुधान्यः ताः सर्वा नाशय । यावन्ति रक्षांसि सन्ति तानि सर्वा- ण्यपि नाशय ॥ त्रीण द्वितीया ॥ कुष्ठु नामा॑नि नद्य॑मा॒रो न॒द्यारि॑षः । नँद्यायं पुरु॑षो रिषत् । यस्मै॑ परि॒ब्रवीमि त्वा सा॒यंप्रा॑त॒रयो॒ दिवा॑ ॥ २ ॥ । त्रीणि॑ । ते॒ । कुष्ठु । नामा॑नि । न॒द्य॑मा॒रः । न॒द्य॑ऽरि॑षः ॥ नँच॑ । अ॒यम् । पुरुषः । रिषत् । यस्मै॑ परि॒ऽब्रवीमि । त्वा । सा॒यम्मा॑तः । अथो॒ इति॑ । दिव ॥ २ ॥ ते त्रीणि नामानि अत्यन्तरहस्यानि । कानि तानीति ता- न्याह । नद्यमारः इति एकं नाम । नद्यां भवा नद्याः । नदीशब्देन नदीस्थान उदकानि लक्ष्यन्ते । उदकदोषोद्भवा रोगा इत्यर्थः । यद्वा न- द्या नदनीयाः शब्दनीया: अत्यन्तदुष्परिहरत्वेन शब्द्यमाना इत्यर्थः । तान् मारयतीति नद्यमरः । तथा नद्यरिषः । उक्तो नद्यशब्दार्थः । तान् रि- ष्यतीति नद्यरिषः । इदं द्वितीयं नाम । केवलो नद्य इति तृतीयं नाम । नद्यानां मारकः स्वयमपि नद्य इत्युच्यते । तं संबोध्य ब्रूते । हे १ BC DR S . P कुष्ठं 1. J कुष्ट । changeil to कुठे . We with K VDCs É. 3 R $ न॒द्यमारो॑ न॒यारि॑िषो न॒यायं पुरुषो रिषत् (B ऋपत्) । यस्मै॒ परि॑ ब्रवीमि A न॒द्यमारो॑ न॒द्यार्यु- यो न॒द्यायं पुरुषो रिपत् । यस्मै॒ परि॑ ब्रवीमि BC न॒द्यमारो॑ न॒द्यायु॑षो न॒द्यायं पुरुषोषत् । यस्मै॒ परि॑ afr. Daari gद्यायु॑षो न॒द्यायं पुरुषो रिषत्। यस्मै॒ परि॑ ब्रवीमि KK नद्यमारौ नंधा- युषः । न॒द्यायं पुरुषो रिषत्। यस्मै॒ परि॑ ब्रवीमि De न॒द्यमारो॑ न॒द्यारि॑षो (corrected to नद्यायु- पः । नद्यायं पुरुषो रिषत्। यस्मै॒ परि॑ ब्रवीमि C- न॒द्यमारों नचारिषो ( corrected to नद्यायुषो ) न्यायं पुरुषो रिपत् । यस्तै परि ब्रवीमि The accents on नद्यमारो, नद्यायं aud परिब्रवीमि are ours. ३ A B C D R S Cs do not end the pada here, but K K and De (the latter subsequently ) do. The Sarranukramanika considers the mantra as tryavasana. • P P J न॒द्य | मार॑ः । न॒द्य । आयु॑षः । न॒द्य । अ॒यम् । पुरु॑षः । ऋ॒षत् ॥ यस्मै॑ । परि॑ि । श॒ी। We with the Samhita. 15 लक्ष्यते. 28/ नदीयाः for नदनीयाः. [अ०५, सू० ३९. ] ५४३ एकोनविंशं काण्डम् । ४३५ नद्य कुष्ठाख्योषधे तव नामग्रहणाभावे अयं व्याधितः पुरुषो रिषत् हिं- सितो भवेत् । अतः व्याधितरक्षक इति समुदितं नामेति मन्तव्यम् । एवं नामत्रयेण अभिधीयमान कुष्ठाख्यौषधे त्वा त्वां यस्मै रोगार्ताय पु- रुषाय परिब्रवीमि मन्त्रत्वेन तव नामानि उच्चारयामि । कस्मिन् काल इत्युच्यते । सायंप्रातच उभयसंध्ययोः । अथो अपि च दिवा द्योतमाने । मध्याह्ने इत्यर्थः । औषधप्रयोगे उक्तकालत्रयस्य प्राशस्यात् । यद्वा दिवा कृत्स्नेप्यहनि उभयोः संध्ययोश्च ॥ उक्तमेवार्थं नामेव्यपदेशेन आदरार्थ पुनराह नद्यायं पुरुषो रिषत् इति । यद्वा हे नद्य हे औषध यस्मै द्वेष्याय परि ब्रवीमि अयं द्वेष्यः पुरुषो रिषत् नश्यतु इति व्याख्येयम् ॥ तृतीया ॥ जीवला नाम॑ ते मा॒ता जा॑व॒न्तो नाम॑ ते पि॒ता । नद्ययं पुरु॑षो रिषत् । मैं परिवमित्वा सायंप्रा॑त॒रयो॒ दिवा॑ ॥ ३ ॥ । जीव॒ला । नाम॑ । ते । मा॒ता । जीव॒न्तः । नाम॑ ते॒ । पि॒ता ॥ नद्य॑ । अ- यम् । पुरुषः । रिषत् । यस्मै । परिब्रवीमि । त्वा । सायम्ऽमा॑तः । अथो॒ इर्त । दिव ॥ ३ ॥ हे कुष्ठाख्यौषधे ते तव माता जीवला नाम जीवयतीति जीव- ला | मत्वर्थीयो लः ४ । जीवयित्रीत्यर्थः । एतन्नामिका | एवं ते तव पिता जनकोपि जीवन्तः जीवयतीति जीवन्तः । व- सन्त इतिवत् ४ । संज्ञकः । यतस्तव पितरौ रोगादिपरिहारेण जीवदौ अतस्त्वमपि तामहिमोपेत इति भावः ॥ नयायं पुरुष इत्या- दि पूर्ववत् ॥ १ ABCDKKR SV यस्मै परि ग्रवीमि See note २ on mantra २. 1 $ नामव्यपदेशेनोक्तमादार्थ. 2 Sayana's text reads the words नद्यायं पुरुषो रिषत् again after सायंप्रातरथो दिवा, and it is to this repetition that Sáyana refers in the present passage. All our MSS. and Vaidikas omit the second नद्यायं पुरुषो रिषत्, both in this and in the two following mantras. 3 S' औषध. 4 See note 2. ४३६ अथर्व संहिताभाष्ये चतुर्थी ॥ उत्तमो अ॒स्योष॑धीनामनङ्गान् जग॑तामिव व्याघ्रः श्वप॑दामिव । नर्या॑यं पुरुषो रिषत् । यस्तै परिब्रवीमि त्वा सायंप्रा॑त॒रयो॒ दिवा॑ ॥ ४ ॥ उ॒तऽत॒मः । अ॒सि॒ । ओष॑धीनाम् । अ॒न॒ड्वान् । जग॑तामऽइव । व्या॒घ्रः । श्वप॑दामऽइव || नद्ये । अ॒यम् । पुरु॑षः । रिषत् । यस्मै॑ । प॒रि॒िऽर्ब्रवीमि । त्वा॒ । सा॒यमऽमा॑तः । अथो॒ इति॑ । दिवा॑ ॥ ४ ॥ हे कुष्ठ त्वम् ओषधीनाम् इतरासां व्याधिनिर्हन्त्रीणां मध्ये उत्तमः उत्कृष्टतमसि । जन्मादिना उत्तमवम् उत्तरत्र वर्ण्यते । तत्र दृष्टान्तः । अनड्वान् अनोवहनसमर्थ: अनवान् । स यथा जगताम् गच्छतां प्रा- णिनां मध्ये उत्तमः । सर्वप्राण्युपभोगसाधनत्वात् । स यथा अत्यन्तं लो- कस्य उपकारकः एवं त्वमपीत्यर्थः । एवं शरीरपीडनेनापि उपकारकत्वेन उत्तमत्तम अनडुद्दृष्टान्तेन अभिधाय अतिक्रूरवीर्यवत्वेनापि उत्तमत्वं व्या- दृष्टान्तेन उपपादयति व्याघ्रः श्वपदामिवेति । व्यादाय हन्तीति व्याघ्रः श्वापदविशेषः । स च श्वपदाम् इतरेषां वृकादीनां मध्ये यथा क्रौर्येण उत्तमः एवं त्वमपि वीर्येण उत्तम इत्यर्थः । नद्यायम इत्यादि पूर्ववद् व्याख्येयम् ॥ पञ्चमी ॥ त्रिः शाम्॑भ्यो॒ अङ्गि॑रेभ्य॒स्त्रिरा॑दि॒त्येभ्य॒स्परि॑ । त्रिर्जातो विश्वदेवेभ्यः । स कुष्ठ वि॒श्वभे॑षजः । साकं सोमे॑न तिष्ठति । त॒क्मानं॒ सर्वे॑ नाशय॒ सर्वा॑श्च यातुधान्यः ॥ ५ ॥ PP J नघ 1. PP ऋत् । ३PPJ परि । ब्रवीमि । ४ R अंग॑रेभ्य॒° corrected to अ॑ग॑र॑येभ्यः॒°. V अङ्गि॑रेभ्य॒° and अङ्गि॑रेभ्य॒° A अंगिरयेभ्य° BCD K 3 Dc अ॑गरेयेभ्यः॒°, We with RV Cs PPJ. Shas another त्वं after मध्ये. 28 ° दृष्टांतत्वेन 3 See note 2 on mantra 3 at page ४३५. [अ०५, सू० ३९. ] ५४३ एकोनविंशं काण्डम् । ४३५ नद्य कुष्ठाख्योषधे तव नामग्रहणाभावे अयं व्याधितः पुरुषो रिषत् हिं- सितो भवेत् । अतः व्याधितरक्षक इति समुदितं नामेति मन्तव्यम् । एवं नामत्रयेण अभिधीयमान कुष्ठाख्यौषधे त्वा त्वां यस्मै रोगार्ताय पु- रुषाय परिब्रवीमि मन्त्रत्वेन तव नामानि उच्चारयामि । कस्मिन् काल इत्युच्यते । सायंप्रातच उभयसंध्ययोः । अथो अपि च दिवा द्योतमाने । मध्याह्ने इत्यर्थः । औषधप्रयोगे उक्तकालत्रयस्य प्राशस्यात् । यद्वा दिवा कृत्स्नेप्यहनि उभयोः संध्ययोश्च ॥ उक्तमेवार्थं नामेव्यपदेशेन आदरार्थ पुनराह नद्यायं पुरुषो रिषत् इति । यद्वा हे नद्य हे औषध यस्मै द्वेष्याय परि ब्रवीमि अयं द्वेष्यः पुरुषो रिषत् नश्यतु इति व्याख्येयम् ॥ तृतीया ॥ जीवला नाम॑ ते मा॒ता जा॑व॒न्तो नाम॑ ते पि॒ता । नद्ययं पुरु॑षो रिषत् । मैं परिवमित्वा सायंप्रा॑त॒रयो॒ दिवा॑ ॥ ३ ॥ । जीव॒ला । नाम॑ । ते । मा॒ता । जीव॒न्तः । नाम॑ ते॒ । पि॒ता ॥ नद्य॑ । अ- यम् । पुरुषः । रिषत् । यस्मै । परिब्रवीमि । त्वा । सायम्ऽमा॑तः । अथो॒ इर्त । दिव ॥ ३ ॥ हे कुष्ठाख्यौषधे ते तव माता जीवला नाम जीवयतीति जीव- ला | मत्वर्थीयो लः ४ । जीवयित्रीत्यर्थः । एतन्नामिका | एवं ते तव पिता जनकोपि जीवन्तः जीवयतीति जीवन्तः । व- सन्त इतिवत् ४ । संज्ञकः । यतस्तव पितरौ रोगादिपरिहारेण जीवदौ अतस्त्वमपि तामहिमोपेत इति भावः ॥ नयायं पुरुष इत्या- दि पूर्ववत् ॥ १ ABCDKKR SV यस्मै परि ग्रवीमि See note २ on mantra २. 1 $ नामव्यपदेशेनोक्तमादार्थ. 2 Sayana's text reads the words नद्यायं पुरुषो रिषत् again after सायंप्रातरथो दिवा, and it is to this repetition that Sáyana refers in the present passage. All our MSS. and Vaidikas omit the second नद्यायं पुरुषो रिषत्, both in this and in the two following mantras. 3 S' औषध. 4 See note 2. ४३८ अथर्व संहिताभाष्ये सः | कुठेः । वि॒श्वभे॑षजः । साकम् । सोमे॑न । तिष्ठति । त॒क्मान॑म् । सर्व॑म् । ना॒शय॒ । सर्वा॑ः । च । यातुधा॒न्यः॑ ॥ ६ ॥ । इतः अस्माद् भूलोकात् तृतीयस्यां दिवि तृतीये द्युलोके देवसदनः । देवाः सीदन्ति निवसन्ति अत्रेति देवसदनः । देवानाम् आवासस्थान- भूतः अश्वत्थः यतोऽग्निरश्वात्मना तत्रावस्थितः अतोश्वत्थ इति नाम संप- नम् अस्येत्यश्वत्यस्तिष्ठति । तत्र अश्वत्थे अमृतस्य अमरणधर्मकस्य सोमस्य चक्षणम प्रकाशनं स्फुटीभावो विद्यते । अथ वा अश्वत्थशब्देन आ- दित्य उच्यते अमृतावस्थान श्रवणात् । “असौ वा आदित्यो देवमधु " इति श्रुतेः [ छा० उ०३. ६. ३] । ततोऽश्वत्थात् कुष्ठाख्यौषधिरजायत उ- त्पन्नोऽभूत् ॥ स कुष्ठ इत्यादि पूर्ववद् योज्यम् ॥ सप्तमी ॥ हिर॒ण्ययो॒ नौर॑चर॒द्धिर॑ण्यबन्धना दि॒वि । तत्रा॒मृत॑स्य॒ चक्ष॑णं॒ ततः॒ कुष्ठो अजायत । स कुष्ठ वि॒िश्वभे॑षजः साकं सोमे॑न तिष्ठति । नं नाशय सर्वोश्च यातुधा॒न्यः॑ः ॥ ७ ॥ हिर॒ण्ययीं । नौः । अचरत् । हिर॑ण्यऽबन्धना । दि॒वि । तत्र॑ । अ॒मृत॑स्य । चक्ष॑णम् । तत॑ः । कुष्ठेः । अजायत । सः । कुष्ठैः । वि॒श्वभे॑षजः । साकम् । सोमे॑न । तिष्ठति । त॒क्मान॑म् । सर्व॑म् । ना॒शय॒ । सर्वौः । च । यातुधान्यः ॥ ७ ॥ दिवि द्युलोके हिरण्ययी हिरण्यनिर्मिता तथा हिरण्यबन्धना हिरण्य- मयैः शङ्खपाशादिभिर्बद्धा नौः अचरत् सर्वदा चरति । अस्तु । ततः कुष्ठाख्यस्योषधस्य किम आयातम् इति तत्राह तत्रामृतस्येति । अनेन अस्यापि अमृतत्वसाधनधर्मः संहैव उक्तो भवति ॥ 1 S' संपन्नश्वत्थतिष्ठति 28 व्यचक्षणं. 3 S/ प्रकाशन'. 4 $' धर्मदेव for धर्मः सहैव[अ० ५. सू० ३९. ] ५४३ एकोनविंशं काण्डम् । अष्टमी ॥ यत्र॒ ना॑व॑म॒भ्रंश॑नं॒ यत्र॑ हि॒मव॑तः॒ शर॑ः । तत्रामृत॑स्य॒ चक्ष॑णं ततः कुष्ठ अजायत । स कुष्ठों वि॒िश्वभे॑षजः साकं सोमे॑न तिष्ठति । त॒क्मानं॒ सर्वे॑ नाशय॒ सर्वा॑श्च यातुधान्यः ॥ t ॥ यत्र॑ । न । अ॑त्र॒ऽम॒भ्रंश॑नम् । यत्र॑ । हि॒मव॑तः । शिर॑ः । तत्र॑ । अ॒मृत॑स्य । चक्ष॑णम् । तत॑ः । कुष्ठेः । अ॒जायत॒ । सः । कुष्ठ॑ः । वि॒श्वभे॑षजः । सा॒कम् । सोमे॑न । तिष्ठति । त॒क्मान॑म् । सर्व॑म् । ना॒शय॒ । सर्वा॑ः । च॒ । या॒तुऽधा॒न्यः ॥ ४ ॥ । ४३९ यत्र लोके नावमभ्रंशनम् तत्रस्थानां सुकृतिनाम अवाङ्मुखमभ्रंशो नास्ति । यत्र च हिमवतः एतन्नाम्नः पवर्तस्य शिरः । हिमवच्छिरः प्र- देश एव स्वर्गभूमिरिति प्रसिद्धिः । तत्रामृतस्येत्यादि पूर्ववत् ॥ नवमी ॥ य॑ त्वा॒ वेद॒ पूर्व॒ इक्ष्वा॑यो॒ यं वा कुष्ठ काम्यः । यं वा व॑सो॒ यमात्स्य॒स्तेनासि॑ वि॒श्वभे॑षजः ॥ ९ ॥ यम् । वा॒ वेद॑ । पूर्वैः । इक्ष्वकः । यम् । वा॒ त्वा॒ । कुष्ठ । काम्यैः । यम् । वा । वसः । यम् । आत्स्य॑ः । तेन॑ । असि । विश्वऽभैषजः ॥९॥ हे कुष्ठाख्यौषधे यस्माद् यं प्रसिद्धं त्वा त्वां पूर्व: पुरातन इक्ष्वाकूं राजा वेद सर्वव्याधिहन्तायम् इति ज्ञातवान् । यस्माद् यं वा यं च हे कुष्ठ काम्यः कामपुत्रो वेद सर्वौषधिरूप इति ज्ञातवान् । PP J अवं । 5. We with Sayana. KR $ VDC Cs इष्वा° ( changed from real in S ). PP इवांक: 1. We with A B CDJ. ABCRS वसो. D वसो changed to वासो. DK KVCS वासो PÉ वा- सः। J वर्क्सः | changed from वासः ।. ५RC यमाछ°. ६ PJ वेद् 1. We with P. P काम्या : 1. We with PJ. १ D नावे:. We with ABC KKR $ Do Cs. ४ 1 Sayana's text: इक्ष्वाको यं वा &c. ४४० अथर्व संहिताभाष्ये यस्माद् यं यमस्यः यमस्य आस्यमिव आस्यं यस्य स तादृशो [वसः ] एतन्नामा देवो वेद । तेन कारणेन त्वं विश्वभेषजोसि विश्वव्याधिनिमों- चको भवसि सकलभेषजात्मको वासि ॥ दशमी ॥ शीर्षलो॒कं तृ॒तीय॑कं॒ सद॒न्द॑र्यश्च॑ हाय॒नः । Feart विश्वधावीर्याधराञ्चं परा॑ सुव ॥ १० ॥ शी॑र्व॒ऽलो॒कम् । तृ॒तीय॑कम् । स॒द॒म्ऽदिः । यः । च॒ । त॒क्मान॑म् । वि॒श्वधाऽवी॒र्य॒ । अ॒ध॒राञ्च॑म् । परा॑ सु॒व॒ ॥ । 1 य॒नः । १० ॥ हे कुष्ठ तृतीयकम भूलोकापेक्षया तृतीयं लोकं द्युसंज्ञकं तव शीर्ष शिर आहुः । द्युलोके प्रथमम् उत्पन्नत्वाद् भूमिष्ठस्यापि तृतीयलोकप- र्यन्तव्याश्च । यश्च हायनः कालस्तवावस्थानावलम्बनः । स कीदृशः । सदन्दि: । सदम इत्यव्ययं सदेत्यस्यार्थे । सदा रोगाणां खण्डयिता । ताङहिमोपेतस्त्वं विश्वधावीर्यम् विश्वतो व्यासामर्थं तक्मानम् रोगम अधराञ्चम् अवागञ्चनं यथा भवति तथा परा सुव निकृष्टं प्रेरय । ना- शयेत्यर्थः ॥ ८८ [इति ] पञ्चमेनुवाके षष्ठं सूक्तम् ॥ ' यन्मे छिद्रम्" इति सप्तमं सूक्तम् । तस्यं [पवित्रनाशनिमितप्राय- वित्ते आज्यहोमे विनियोगः । तद् उक्तं परिशिष्टे समुच्चयप्रायश्चित्तप्रकरणे । " अथ पवित्रे प्रणश्यति कर्ममध्यात् प्रमादतः । 66 66 'अन्यं द्वित्वानुमन्त्रयेत कर्मशेषम् उपक्रमेत् । यन्मे छिद्रम १९.४०.१ पुनर्मैलिन्द्रियम् ७.६९ मा “न आपो मेधाम १९.४०.२ मा नो मेधाम १९.४०.३ माँ नः पी- A B सदी RS Cs सइंडि°. We with CDKKR VDC. ACDS विश्वर्धा. We with BK KRV. Sayapa's text: विश्वधावीर्याधरांचं. ३ तृतीयकम् ।. P 1 So Sáyana's text which is : यं वा वसो य° 28' व्याप्तं. 3S has a blank space for about ten letters after तस्य May it be that Sayana meant to insert the necessary preface at a subsequent revision but forgot to do so? [अ० ५. सू० ४०. ] ५८४ एकोनविंशं काण्डम् | ८८ ४४१ 'परिदश्विना १९.४०.४ इति संनतिभिराज्यं जुहुयाद् व्याहृतिभिश्च गां " च कर्त्रे दद्यात् सा तत्र प्रायश्चितिः” इति । प० ३७.४ ॥ तथा उपयामस्य हस्तात् पतने आज्यहोमे अस्य विनियोगः । तद् उक्त " अथ यस्योपयामो वा पतेद्धस्तात् स यन्मे उपयाम इत्यादधीत" ' यन्मे छिद्रम १९, ४० यदस्मृति ७ १११ इति इत्युपक्रम्य परिशिष्टे । जुहुयात्" इति । प० ३७.१४] ॥ 66 तत्र प्रथमा ॥ यन्मे॑ वि॒द्रं॒ मन॑सो॒ यच्च॑ वा॒चः सर॑स्वती मन्यु॒मन्तं॑ ज॒गम॑ । विश्वैस्तद् दे॒वैः स॒ह स॑विदा॒नः सं द॑धातु॒ बृह॒स्पति॑ः ॥ १ ॥ यत् । मे॒ । चि॒द्रम् । मन॑सः । यत् । च॒ । वा॒चः । सर॑स्व॑ती । म॒न्युऽमन्त॑म् । जंगा | विश्वैः । तत् । दे॒वैः । स॒ह । सम्ऽविदानः । सम । धातु । बृह॒स्पति॑ः ॥१॥ मे मम मनसः यज्ञदानध्यानादिलक्षणस्य मनोव्यापारस्य यच्छिद्रम दोस्ति तथा वाचः मन्त्रादिविषयाया यच्छिद्रम् अस्ति । तत् सं द- धाविति उत्तरत्र संबन्धः । या च मम सरस्वती सरणवती वाग् मन्यु- मन्तम् अस्मद्विषोधोपेतं द्वेष्यं जगाम अगच्छद् इति यत् । यद्वा म- न्युमन्तम् मन्युः क्रोधो मानसिको धर्मः तद्वन्तम् । मां विहायेति शेषः । अन्यत्र जगाम गतेति । तस्माद् मनसो वाचश्च च्छिद्रम अवश्यं संधी- तव्यम् इत्यर्थः । [ तत्] उक्तलक्षणं सर्व छिद्रं बृहस्पतिः बृहतो मन्त्रस- मूहस्य वेदस्य पति: पालयिता अभिमानी एतन्नामको देवः विश्वैः इतरे- रिन्द्राद्यैर्देवैः सह संविदानः ऐकमत्यं प्राप्तः सन् सं दधातु संधानं क- रोतु ॥ केवलं बृहस्पतिना छिद्रसंधाने क्रियमाणे इतरेषां देवानाम अनोनुकूल्ये सति संधानस्य अघटनात् तैः सहितस्य ऐकमत्यम् आ- शास्यते ॥ १ A C D Ê $ VDC सरस्वतीं. PPJ सरस्वतीम् ।. We with BKRCS ABD KKRVCS जगाम D ज॒गाम॑ changed to जगाम. PP J जगाम ॥. We with s. 25 समाधातव्यम्. S' अननुकूल्ये. 1S' आभिशायीस्यते. 1 S' वचः. ५६ ४४२ अथर्व संहिताभाष्ये द्वितीया ॥ मा नो॒ आपो॑ मे॒ध मा ब्रह्म॒ प्रम॑थिष्टनं । सु॒ष्य॒दा यूयं य॑न्द॑ध्व॒मुप॑हूतोहं सुमेध वर्च॒खी ॥ २ ॥ मा नः | आपः । मेधाम । मा । ब्रह्म । म । मधिष्टनं । 1 सुँऽस्य॒दाः । यूयम् । स्य॒न्द॑ध्व॒म् । उप॑ऽहूतः । अ॒हम्। सुँऽमेधः । व॒र्च॒स्वी ॥२॥ हे आपो देवताः यूयं नः अस्माकं मेधाम अधीतस्य वेदादेर्धार- यित्री बुद्धिर्मेधा । तां मा म मर्षिष्टं प्रमथनं भ्रंशं मा कुरुत । तथा नैः ब्रह्म । [ ब्रह्म ] वेदः । अधीतं वेदं मा प्र मष्टिं । किं च मम संबन्धि यद्यत् कर्म शुष्यँत् शोषं प्राप्नोति तत्तद् अभिलक्ष्य यूयम आँ स्यन्दध्वम् सर्वतः प्रवहत । आर्द्र कुरुतेत्यर्थः । उपहूतः युष्माभिरनुज्ञातः अनुगृहीतः अहं सुमेधाः । भूयासम् इति शेषः । मेधां मा म माथि- टेति प्रार्थितत्वात् सुमेधा भूयासम् इति आशास्यते । ब्रह्मणो वेदस्य प्रमथनाभावस्यापि प्रार्थनाद् वर्चस्वी ब्राह्मेण वर्चसा युक्तो भूयासम् इति प्रार्थ्यते ॥ तृतीया ॥ मा नो मेधां मा न दीक्षां मा न हिंसिष्टं यत् तप॑ः । शिवा नः शं स॒न्वायु॑षे शि॒िवा भ॑वन्तु मा॒तर॑ः ॥ ३ ॥ मा नः । मेधाम् । मा । नः । दीक्षाम् । मा । नः । हिंसिष्टम् । यत् । | तर्पः । ३ १ So we with A B DK KR SV De CPJ ABV मंथिष्ट नः. PPJ म॒थ- छन् ।. We with CDR Š D. C. ABDKKR $ De Cs शुष्यदा. PP J शुष्य- दा 1. The emendation is ours, suggested by the accent of all our MSS. and by - A B C स्य॑न्न॒ध्व॒°. R $ संनध्व DC+ स्नध्व° De स्यैच° changed to) स्य॑ध्य॒° PP J स्य॒न्न॒ध्व॒म् ।. We with Sayana. *PPJ न्दध्वम्. S ABDKKR $ VDC C+ नः संस्व॑त॒ आयु॑षे. C नः सस्वंत आयुषे (without accents ). PÉJ सम्ऽस्वतः । Sáyana's text: शंसत्वायुषे. J हिंसिष्ठम् ।. We with PÉ. 1S' मथिष्ठा. Sayana's text is : मा ब्रह्म प्र मथिष्ट नः. 8 / अधीतवेदं for अधीतं वेदं. 3 S' मथिष्ठ. 4 S' शुद्धुच्यत्. Sayama's text: शुष्यदायुर्यस्य॑नदध्वमुप [अ०५. सू०४०.] ५४४ एकोनविंशं काण्डम् । " ४४३ शि॒र्वाः । नः॒ । शर्म॑ । सँन्तु । आयु॑षे । शि॒वाः । भवन्तु । मा॒तर॑ः ॥ ३ ॥ अत्र हिंसिष्टम इति द्विवचनाद् द्यावापृथिव्यौ [ संबोध्ये ।] उत्तरमन्त्रे[पि अश्विनोः संबुद्धिः तयोश्च द्यावापृथिव्यात्मकता मता । हे द्यावापृथिव्यौ नो मेधाम् अधीत्तधारणबुद्धिं मा हिंसिष्टम् मा नाशयतम् । तथा नो दीक्षा नवनीताभ्यङ्गमुष्टीकरणवाग्यमनदण्डमेखलादिधारणसाध्यां] च मा हिंसिष्टम | एवं नः अस्माकं यत् तपः पयोव्रतादिरूपं क्लेशसहनात्मकं तपोस्ति तद् मा हिंसिष्टम । तथा आपो देव्यः शिवाः मङ्गलाः सु- खकारिण्यः सत्यः नः अस्माकम आयुषे आयुरभिवृद्धये शंसन्तुं साधी- यान अयम् इति स्तुवन्तु । तथा मातरः मातृवद्धितकारिण्यो जगन्नि- मत्र्यो वा आप: शिवा भवन्तु || चतुर्थी ॥ यां नः पीप॑रद॒श्विना॒ ज्योति॑ष्मती॒ तम॑स्तिरः । ताम॒स्मे रा॑सता॒मिष॑म् ॥ ४ ॥ या । नः । पीप॑रत् । अ॒श्विना॑ । ज्योति॑ष्मती । तमः । तिरः । ताम् । अस्मे | रासताम् । इष॑म् ॥ ४ ॥ अश्विना अश्विनौ नः अस्मान् तमः सर्वस्यावरकं सर्वव्यवहारप्र- PJ fara 1. Pfarar corrected to farar: 1. २ADKKR DC मा नः पिपरिद- श्विना॒ ज्योति॑ष्मी तम॑स्ति॒रः । ताम॒स्मै॑ रा॑सत॒मिधु॑म् (R° सिता) | Breads like ADK Dc except that it has तामस्से for तामस्मै, a change doubtless horrowed from the Rigveda. C मा नः पिपरिदश्विना &c । तामस्मै रासतामिषुम्, i. c. without accents. ई मा नः पिप॑रिद॒श्विना॒ा &c । ताम॒स्मै रा॑सितामिषु॑म् V मा नः पीप॑रदश्विना॒ & । ताम॒स्मै रा॑सना- मिषुम्, the echange to पीर्यरत् being doubtless borrowed from Sayani's text. C. मा न॒ः पिप॑रिदश्विना॒ ज्योति॒ष्मती॒ तम॑स्ति॒रः । ताम॒स्मै रासिता (corrected to रास॑ता ) मि॒षु॑. Pरा- संताम् । PJ रास्ताम् ।. We reject the corruptions मा, पिपरित् and अ॒स्मै (conf Rigveda 1. 46. 6) though they are doubtless ancient, Sáyana himself recognising the chief of them (मा) Sayana's text: मा नः पीपरदश्विना ज्योतिष्मती तमस्तिरः । ताम- स्मे रासातामिपम्. We take या from the Higerda reading and from the jiresence of the accent on पीप॑रत् and of the pronoun ताम्; पीप॑रत् from V, अ॒श्विना from s, and इष॑म् from the Rigveda. 1 S' संतु for शंसन्तु. ४४४ अथर्व संहिताभाष्ये तिबन्धकोऽन्धकारः मां पीपरत् पारं मा गमयतु । किं तु ज्योतिष्मती सकलव्यवहारानुकूलप्रकाशोपेता रात्रिः नमः तिरस्करोतु । ताम ताह- शीम इषम् सर्वैरिष्यमाणां ताम उक्तलक्षणां रात्रिम अस्मे अस्माकं रा- सौधाम प्रयच्छतम् । यद्वा इदशब्देन सर्वैरिष्यमाणम अन्नम अभिधी- यते । सैव ज्योतिष्मती प्रकाशवती अन्नवतो लोके प्रकाशदर्शनात् । यद्वा तमो नाम दारिद्र्यम । तिरः सर्वस्य तिरोधायकम । तमः मा पीपरत् ज्योतिष्मत्येव इट् पीपरत् । [तां] तादृशीम इषं रासधाम इति व्याख्ये- यम् । शाखान्तरे तु " या नः पीपरत्" इति आम्नायते [ ऋ० १. ४६. ६ ] ॥ 66 1 इति पञ्चमेनुवाके सप्तमं सूक्तम् ॥ 'भद्रमिच्छन्तः" इत्येतद् अष्टमं सूक्तम एकर्चम् । तत्पाठस्तु भ॒द्रमि॒च्छन्त॒ ऋष॑य स्व॒र्व॑द॒स्तपो॑ दी॒क्षामु॑प॒निवे॑दु॒रवे॑ । तो॑ रा॒ष्ट्रं बल॒मोज॑श्च जा॒तं तद॑स्मै॑ दे॒वा उ॑प॒संन॑मन्तु ॥ १ ॥ भ॒द्रम् । इ॒च्छन्त॑ः । ऋष॑यः । स्व॒ ऽविद॑ः । तप॑ः । दी॒क्षाम् । उप॑ऽनिर्सेदुः । अ । तत॑ः । रा॒ष्ट्र । बल॑म् । ओज॑ः । च॒ । जा॒तम् । तत् । अ॒स्मै॒ । दे॒वाः । उ- प॒ऽन॑मन्तु ॥ १ ॥ I अग्रे सृष्ट्यादौ पूर्वम् ऋषयः अतीन्द्रियार्थद्रष्टारः । ४ ऋषिर्दर्श- नात् स्तोमान् ददर्शेत्योपमन्यव इति निरुक्तम् [ नि०२.११] ४ । ते भद्रम कल्याणं क्षेमम् इच्छन्तः स्वर्विदः स्वर्गं लभमानाः तत्साधनत्वेन तपः पयोव्रतादिलक्षणं दीक्षाम् नवनीताभ्यङ्गमुष्टीकरणवाग्यमनदण्डमेख- लादिधारणसाध्यां च उपनिषेदुः प्राप्ताः । ततः तत्सामर्थ्याद् राष्ट्रम राज्यं बलम् [ सामर्थ्यम् ओजश्च जातम् निष्पन्नम् । तत् राष्ट्रादिकं देवा अस्मै पुरुषाय उपसं] मन्तु संयोजयन्तु ॥ इति पञ्चमेनुवाके अष्टमं सूक्तम ॥ १ B दीक्षामुप, We with ACDKKR 3VDCs PÇ JABR V Cs उप- संनं. We with DK SDe PPJ. 19 धारणं. 28 शमंत for ° मन्तु. [अ०५, सू° ४२. ] ५४६ एकोनविंशं काण्डम् । ४४५ " ब्रह्म होता" इति नवमं सूक्तम ॥ [ तत्र प्रथमा ॥] ब्रह्म॒ होता॒ ब्रह्म॑ य॒ज्ञा ब्रह्म॑णा वरंवो मिताः । अ॒ध्व॒र्युर्ब्रह्म॑णो जा॒तो ब्रह्म॑णा॒न्त॑हि॑तं ह॒विः ॥ १ ॥ ब्रह्म॑ । होता॑ । ब्रह्म॑ य॒ज्ञाः । ब्रह्म॑णा । स्व॑र॑वः । मि॒ताः । अ॒ध्व॒र्युः । ब्रह्म॑णः । जा॒तः । ब्रह्म॑णः । अ॒न्तः ऽहि॑तम् । ह॒विः ॥ १ ॥ ब्रह्म जगदुपादानकारणं तत्त्वम् । तदेव यज्ञाङ्गभूत होत्रकर्तृत्वोपाधिना होता इत्युच्यते । कृत्स्नस्य कार्यकारणप्रपञ्चस्य ब्रह्मात्मकत्वात् “ब्रह्मैवेदं सर्वम्” [मु०२,२.११] “ तत् सृष्ट्वा तदेवानुमाविशत्” इति [ तै० आ० ८. ६] स्वसृष्टसकलपदार्थानुप्रवेशश्रुतेश्च । “ तं स्त्री त्वं पुमान् असि त्वं कुमार उत वा कुमारी" इति [ श्वे०४.३] श्रुतेर्ब्रह्मव्यतिरिक्तस्य क- स्यचिदभावाद् ब्रह्मणो होत्रादिरूपत्वम् । तथा यज्ञा: ज्योतिष्टोमादयोपि ब्रह्मैव । “ तस्माद् ऋचः साम यजूंषि दीक्षा यज्ञाश्च सर्वे ऋतवो द- क्षिणाश्च" इति मुण्डकश्रुतेः [मु०२, १.६ ] ब्रह्मैव यज्ञा इत्युच्यन्ते । एवं ब्रह्मणैव स्वरगामिता स्वराणां कुष्टादीनां सप्तानाम् उदात्तादीनां च चतुर्णा गामिता यज्ञानुप्रवेष्टृता । उद्गातृत्वादिभाव इत्यर्थः । यद्वा स्वर्ग गन्तृता । ज्योतिष्टोमाद्यनुष्ठातृभ्य इति शेषः । अध्वर्युरपि ब्रह्मण एव जातः उत्पन्नः । प्रागुक्तनीत्या ब्रह्मणः सकाशाद् उत्पत्तिरवगन्तव्या । तथा १ ABDRS स्वर॑वामि॒िता. C सर॑वामि॒ता. KKVDe स्व॑रमि॒ता. C संरवामिता P Î J स्वः। अ॒षामि॒ता ।, Sayana's text: स्वरगामिता. Our emendation is one that is suggested by the accent in ABCDRS, a correction which Rw have already very rightly conjectured. Styama's reading we do not adopt, first lecause it is inron- sistent with our traditional accent ( his accent must he ब्रह्मणा स्वरगामिता ), and secondly because a word like स्वरगामिता ( apart from the question whether स्वरगामी can mean उङ्गाता) has the look of being very un-Vedic. ABCRS CS अध्वर्युत्र- झणो. We with DK VDO. 3 ABCDKKR SVDCs °हिते for °हितं. PP J अन्तःर्हिते . We with Sayana. 18' 'हौकर्तृपोधिना for हौत्रकर्तृत्वोपाधिना. 2 So Sayana's text also. 3 S' कृष्टा- दीनां 48 प्रवेष्टता. ४४६ अथर्वसंहिताभाष्ये "6 हविः यज्ञसाधनभूतं चरुपुरोडाशाज्यसोमादिलक्षणं ब्रह्मणिं अन्तर्हितम् इ- 'ब्रह्मार्पणं ब्रह्म हविः" इत्या- न्द्राद्युद्देशेन दत्तमपि ब्रह्मण्येवावतिष्ठते । दिस्मृतेः [भगी ४.२४ ] । “ ब्रह्म प्रतिष्ठा मनसो ब्रह्म वाचः । ब्रह्म यज्ञानां हविषाम आज्यस्य " इति [ तै० ब्रा° ३. ७.११.१] मन्त्रवर्णाद् ब्रह्म हविषाम् अवस्थानम् ॥ अथ वा अत्र ब्रह्मशब्देन " अथर्वाङ्गि- रोविदं ब्रह्माणं वृणीत" इति [ गो० ब्रा० २,२४] श्रुतेः ब्रह्माख्य ऋत्विग् वाभिमतः । तस्य सर्वानुज्ञातृत्वात् होत्रादिरूपत्वेन स्तुतिः ॥ द्वितीया ॥ ब्रह्म॒ स्रुचो॑ घृ॒तव॑ती॒र्ब्रह्म॑णा॒ वेदि॒रुधि॑ता । ब्रह्म॑ य॒ज्ञस्य॒ तत्त्वं॑ च ऋ॒त्विजो॒ ये ह॑वि॑ष्कृतः । श॑मा॒ताय॒ स्वाहा॑ ॥ २ ॥ ब्रह्म॑ । स्रुच॑ः । घृ॒तऽव॑तः । ब्रह्म॑णा । वेदिः । उर्द्धिता । 1 । ब्रह्म॑ । य॒ज्ञस्य॑ । तत्च॑म् । च॒ । ऋ॒त्विज॑ः । ये । ह॒विः कृतः ॥ शमितार्य । स्वाहा॑ ॥ २ ॥ स्रुच: होमसाधनभूता जुहूपभृदादयोपि ब्रह्म । ताश्च घृतवती : घृत- त्यो होमार्थेन घृतेन पूर्णाः । ब्रह्मणैव वेदिः हविरासादनसाधना ब्र- ह्मणैव उद्धृता उद्धननखनननिर्माणैः संपादिता । यज्ञस्य ज्योतिष्टोमा- द्यात्मकस्य यागस्य तत्त्वम् पारमार्थिकं रूपं च ब्रह्मैव । अत्र तत्त्वं चेति विशेषितत्वाद् अत्रोक्तानां होत्रादीनां पारमार्थिकं रूपं ब्रह्मैव तत्रैव परि- कल्पितत्वात् कृत्स्नमपञ्चस्य । यथा मृदुपादानभूताः शरावादयो मृदेव एवं ब्रह्मोपादानभूतास्तत्त्वतो ब्रह्मैवेत्यभिप्रायः । ये च हविष्कृतः हवि - कर्ता र ऋत्विजः उक्तव्यतिरिक्ताः प्रतिप्रस्थात्राद्याः तेपि ब्रह्मैव ॥ १ A B C D RŚ C - ब्रह्म॑ स्रुचो. D: ब्रह्म॑ स्रुचैौ changed to ब्रह्म॒ स्रुचौ. PJ स्रुचः I. We with K KV Dep. २. BRS C. घुतवती ब्रह्म'. We with AC DKK VDC PP J उत्ऽहिता ।. ३ V°रुर्द्धिता and °रुर्द्धता. Sayama's text: °रुद्धृता. We with ABCD KKRSD CPPJ. BC RSC- gfacha:. V gfacha: changed to ह॑व॒ष्कृतः, PJ ह॒विःऽकृ॑तः ।. We with ADKKVP. ५ श॑मि॒ताय॒ and ल॑मि॒ताय॒ Sayana संमिताय. We with ABCDKKR SPPJ. 1 Sayana's text: ब्रह्मणोतर्हितं. 25' ब्रह्मण्यंवा. S डयिननन° for उद्धनन' which is conjectural. [अ०५. सू०४२. ] ५४६ एकोनविंशं काण्डम् । ४४७ संमितांय उक्तप्रकारेण होत्राद्यात्मना संमिताय । अभेदम आपन्नाय ब्रह्मण इत्यर्थः । तस्मै स्वाहा स्वाहुतम् अस्तु । अथ वा अयम् उक्त- ब्रह्महोतेत्यादिमन्त्रद्वयशेषो द्रष्टव्यः ॥ तृतीया ॥ अ॑होमुच॒ प्र भ॑रे मनी॒षामा सु॒त्राव्णे॑ सुम॒तिमा॑वृणा॒नः । इ॒ममि॑न्द्र॒ प्रति॑ ह॒व्यं गृ॑भाय स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामा॑ः ॥ ३ ॥ अ॑ह॒ ऽर्चे । म । भरे । म॒नीषाम् । आ । सुत्रान्ने । सुम॒तिम् । वृणानः । इ॒मम । इन्द्र॒ । प्रति॑ । ह॒व्यम् । गृभाय । सत्याः । सन्तु॒ । यज॑मानस्य । कामः ॥ ३ ॥ - अहम् अंहोमुचे अंहसां पापानां मोचयित्रे सुत्राणे सुतरां त्रात्रे इ- न्द्राय । प्र भर इति संबन्धः । सुमतिम् शोभनां स्तुतिं मयि शोभनं - मति वा इन्द्रस्य गृणीन: उच्चारयन् कुर्वन् अहं मनीषाम् मनस ईशित्रीं स्तुतिं [म] भरे संपादयामि । हे इन्द्र त्वम् इमम् इदम् इदानीं हव्या हव्यानि प्रति गृभाय स्वीकुरु । यजमानस्य कामा: आयुरादिवि- याः सत्याः अवितथाः सन्तु भवन्तु ॥ चतुर्थी ॥ अ॑मु॒च॑ वृष॒भं य॒ज्ञिया॑नां वि॒राज॑न्तं प्रथ॒मम॑ध्व॒राणा॑म् । अ॒पां नपा॑तम॒श्विना॑ हु॑वे॒ धिय॑ इन्द्रि॒येण॑ त इन्द्रि॒यं द॑त्त॒मोज॑ः ॥ ४ ॥ । । अ॑ह॒ऽमुच॑म् । वृष॒भम् । य॒ज्ञिया॑नाम् । वि॒राज॑न्तम् । प्र॒थ॒मम् । अ॒ध्व- राणाम् । BDKKR SVD सुमति मां C सुम॒तिं मा PP J सुमतिम् । मा । वृणानः ॥. We with A Cs. २É मुखम् 1. We with PJ. P ३ V हुवे धिय॑ इन्द्रि॒येण॑ त इन्द्रि॒यं य॑न्त॒ (and द॑त॒मोजः, CDŠ ह॒वे. P ह॒वे ।. De हुवे changed to हुवे. We with A BK KRCSPJ. 1 Before this Sayana reads the test संमिताय स्वाहा ॥ lle does not read it at the end of the mantra ब्रह्म स्रुचो 3 Sayana's text is : सुमतिं गुणानः. . 2 S' शोभनमतिवमिंद्र for शोभनमति वा इन्द्रस्य. 1S शंसंपादयामि for संपादयामि. ४४ अथर्वसंहिताभाष्ये अ॒पाम् । नपा॑तम् । अ॒श्विना॑ हुवे॒ । धिय॑ः । इ॒न्द्रि॒येण॑ । ते । इ॒न्द्रि॒यम् । । द॒त्तम । ओज॑ः ॥ ४ ॥ । " यज्ञियानाम् यज्ञार्हाणां देवानां मध्ये वृषभम श्रेष्ठम् । सर्वेषां दे- वानां स्वामित्वाद् यज्ञेषु इन्द्रेण विना सोमादिहविः संबन्धाभावाच्च यज्ञि- [ तै० येषु वृषभत्वम् । “अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे " सं॰ ४. ७, ६. १ ] इत्यादिषु सर्वत्र इन्द्रस्य प्रतिदेवतम् अनुप्रवेशाद् “यत् सर्वेषाम अर्धम् इन्द्रः प्रति तस्माद् इन्द्रो देवतानां भूयिष्ठभातम: ' इति श्रुतेः [ तै० सं०५.४ ४.३] “माध्यंदिनं सवनं केवलं ते " [ ऋ० ४.३५.७] इति मन्त्रवर्णाच्च इन्द्रस्य यज्ञियेषु सर्वत्रानुगतेर्वृषभत्वम् । अत एव अध्वराणाम् यज्ञानां मध्ये विराजन्तम् विशेषेण दीप्यमानं प्रथमम् मुख्यम् । अथ वा अध्वराणां प्रथमम् आदिभूतम् । तेषाम् इन्द्रार्थत्वात् । एवंमहानुभावम् इन्द्रं हुवे इति संबन्धः । अपि च अ- पां नपातम् उदकानां न पातयितारं स्रष्टारम । अग्नौ हुतया आहुत्या वृष्टयुत्पत्तेः " अग्नेरापः” इति श्रुतेश्च [ तै० आ० ८.१ ] । अथ वा अपां नप्तारम् अद्भ्य ओषधयः [ ओषधीभ्योग्निर्जायत इति प्रसिद्धम् । अग्निं तथा अश्विना अश्विनौ हुवे आह्वयामि । तावश्विनौ इन्द्रियेण इन्द्रसा - मन ते तव ] धियम् प्रकृष्टां बुद्धिम इन्द्रियम् दर्शनश्रवणादिसामर्थ्यम् ओजः बलं च धत्तम् धारयतां प्रयच्छताम् ॥ इति पञ्चमेनुवाके नवमं सूक्तम् ॥ " यत्र ब्रह्मविदः" इति दशमं सूक्तम् ॥ तत्र प्रथमा ॥ यत्र॑ ब्रह्म॒विद॒ यान्ति दी॒क्षया॒ तप॑सा स॒ह । अ॒ग्निर्मा तत्रं नयत्व॒ग्निर्मेध द॑धातु मे । अ॒ग्नये॒ स्वाहा॑ ॥ १ ॥ यत्र॑ । ब्र॒ह्म॒ऽविद॑ः । यान्तं । दी॒क्षया॑ । तप॑सा । स॒ह । अ॒ग्निः । मा॒ । तत्र॑ । नयतु । अ॒ग्निः । मेधः । धा॒तु । मे ॥ अ॒ग्नये॑ । स्वाहा॑ ॥ १ ॥ १ AKKVD मेघां. PJ मेघा । मेघाम ।. We with BCDRS CH. 1 Sayan's text, however, has प्रप्तम्[अ०५, सू० ४३.] ५८७ एकोनविंशं काण्डम् । ४४९ " यत्र यस्मिन् स्थाने सुकृतफलभोगाश्रये ब्रह्मविदः सगुणब्रह्मस्वरूपं जा- नन्तः । अथ वा ब्रह्म परिवृढं कर्म तद्विदः तद्विषयज्ञानवन्तो महान्तो दीक्षया दण्डकृष्णाजिन मेखलादिधारणात्मिकया । " दण्डेन दीक्षयति” । “मेखलया दीक्षयति" [तै० सं० ६.१.३.५] " कृष्णाजिनेन दीक्षयति' [ तै० सं० ६.१.३.२] इत्यादिश्रुतेः । तप॑सा सह पयोव्रतादिनियमजन्येन सह यान्ति गच्छन्ति । उपलक्षणम् एतत् । दीक्षातप आदिधर्मोपेतेन अ- निमादिकर्मणेत्यर्थः । तत्र तत् स्थानम् अग्निर्देव: [ मा ] नयतु प्राप- यतु गंमयतु । तदर्थम् अग्निर्देव एव मे मह्यं मेधाः तद्विषयमज्ञा दधातु प्रयच्छतु ॥ अग्नये स्वाहा य एवं स्वर्ग गमयति यश्च मेधां प्रयच्छति तस्मा अग्नये स्वाहा इदं हविः स्वाहुतम् अस्तु ॥ द्वितीया ॥ यत्र॑ ब्रह्म॒विद॒ो यान्ति दी॒क्षया॒ तप॑सा स॒ह । वा॒युर्मा॒ तत्रं नयतु वा॒युः प्राणान् द॑धातु मे । वा॒यवे॒ स्वाहा॑ ॥ २ ॥ यत्रे । ब्रह्म॒विद॑ः । यान्ति । दी॒क्षया॑ । तप॑सा । स॒ह । वा॒युः । मा॒ । तत्र॑ । न॒य॒तु । वा॒युः । प्रा॒णान् । धातु । मे ॥ वा॒यवे॑ । स्वाहा॑ ॥ २ ॥ पूर्वार्धर्चः पूर्ववद् व्याख्येयः । तृतीयपादे अग्निरित्यस्य स्थाने वायुरिति विशेषः । तादृशो वायुः मे मम प्राणान् दधातु मयि स्थापयतु । अत्र प्राणान् इति बहुवचनेन प्राणापानादयः पञ्च माणा ग्राह्याः । वायोः प्राणानां च बाह्याभ्यन्तरभेदमात्रेण भेदात् 'वायुः प्राणो भूत्वा ना- सिके प्राविशत् " [ ऐ० आ०२, ४.२] इति श्रुतेः वायोः प्राणस्थापनप्रा- ना युक्ता ॥ वायवे स्वाहेति स्पष्टम् ॥ तृतीया ॥ 66 यत्र ब्रह्मविद्यान्ति दीक्षया॒ तप॑सा स॒ह । सूर्यो मा तत्र नयतु चक्षुः सूर्यो॑ दधातु मे । सूर्या॑य॒ स्वाहा॑ ॥ ३ ॥ यत्रे । ब्रह्मविद॑ः । यान्तं । दी॒क्षया॑ । तप॑सा । स॒ह । । 1 S' पयसोसा for तपसा सह. ५७ 2 S' यमयतु. BS वाह्यायाद्या° for बाह्या'. ४५० अथर्वसंहिताभाष्ये सूर्यैः । मा॒ । तत्र॑ । न॒य॒तु॒ । चक्षु॑ः । सूर्यैः । धा॒तु । मे ॥ सूर्या॑य । स्वाहा॑ ॥ ३ ॥ 66 " 'आदित्यश्चक्षुर्भूत्वाक्षिणी प्राविशत् ” [ ऐ० आ० २.४.२] इति श्रुतेः सूर्यस्य चक्षुरानुकूल्यं युक्तम् ॥ गतम् अन्यत् ॥ चतुर्थी ॥ यत्रे ब्रह्मविदो यान्ति दीक्षया॒ तप॑सा स॒ह । च॒न्द्रमा॒ तत्र॑ नयतु॒ मन॑श्च॒न्द्रो द॑धातु मे । च॒न्द्राय॒ स्वाहा॑ ॥ ४ ॥ यत्र । ब्रह्मविदः । यान्ति । दी॒क्षया॑ । तप॑सा स॒ह । 1 च॒न्द्रः । मा॒ । तत्र॑ । न॒य॒तु॒ । मन॑ः । च॒न्द्रः । धा॒तु । मे ॥ च॒न्द्राय॑ । स्वाहा॑ ॥४॥ [ चन्द्रः प्रसिद्धः । तस्य मनआह्लादकत्वाद् मनस आनुकूल्यं युक्तम् ॥ ] पञ्चमी ॥ यत्र॑ ब्रह्मविद्यानि॑ दी॒क्षया॒ तप॑सा स॒ह । सोमो॑ मा॒ तत्र॑ नयतु॒ पय॒ः सोमो॑ दधातु मे । सोमा॑य॒ स्वाहा॑ ॥ ५ ॥ यत्रे | ब्रह्मविदः । यान्ति । दी॒क्षया॑ । तप॑सा स॒ह । 1 सोम॑ः । मा॒ । तत्र॑ । न॒य॒तु॒ । पय॑ः । सोम॑ः । धा॒तु । मे॒ ॥ सोमा॑य । स्वाहा॑ ॥ ५ ॥ सोमोत्र अभिषूयमाणो वल्लीरूपः परिगृह्यते तस्य चं " सोमो वा ओषधीनां राजा" इति [ तै० ना° ३. ९, १७.१] श्रुतेः ओषधीनां सो- मस्य च रसात्मकत्वात् पयःस्थापकत्वं युक्तम् ॥ षष्ठी ॥ ब्रह्मविद यान्ति दीक्षया॒ तप॑सा स॒ह । इन्द्रो॑ मा॒ तत्र॑ नयतु॒ बल॒मिन्द्रो॑ दधातु मे । इन्द्रा॑य॒ स्वाहा॑ ॥ ६ ॥ । 1 | ब्रह्मविदः । यान्ति । दी॒क्षया॑ । तप॑सा स॒ह । 1 इन्द्र॑ । मा॒ । तत्र॑ । नयतु । बल॑म् । इन्द्र॑ः । द॒धातु । मे ॥ इन्द्रा॑य॒ स्वाहा॑ ॥ ६ ॥ १$ omits the portion from मन॑श्च॒न्द्रो &c. of this verse up to तत्रं नयतु in the next one, both inclusive 3D चंद्राय ३ P चंद्राय 1. J चंद्राय | changed to चंद्राय॑ ।. 1 $ has तस्य च यः for तस्य च. 2S स्थापकत्वमुक्तं for 'स्थापकत्वं युक्तम्. [अ०५. सू० ४४] १८ एकोनविंशं काण्डम् । इन्द्रस्य बलरूपत्वं श्रुतिस्मृतिप्रसिद्धम् ॥ सप्तमी ॥ · यत्र ब्रह्मविदो यान्ति दीक्षया तप॑सा स॒ह । आपो॑ मा॒ तत्र॑ नय॑त्व॒मृतं॒ मोप॑ तिष्ठतु । अ॒द्भ्यः स्वाहा॑ ॥ ७ ॥ यत्र॑ । ब्रह्म॒ऽविद॑ः । यान्ति । दी॒क्षया॑ । तप॑सा । स॒ह । ४५१ आप॑ः । मा । तत्र॑ । नय॑तु । अ॒मृत॑म् । मा॒ उप॑ । तिष्ठतु ॥ अ॒त्ऽभ्यः । स्वाहा॑॥७॥ ८८ 'अमृतं वा आपः " इति [ तै० आ०१.२६.७] श्रुतेः गतप्राण- स्यापि उदकसंबन्धेन आप्यायनसंभवाद् अपाम अमृतप्रदानप्रार्थना यु- ज्यते । मा माम अमृतम् उप तिष्ठतु प्राप्नोतु ॥ अष्टमी ॥ यत्र॑ ब्रह्मविद॒ यान्ति दी॒क्षया॒ तप॑सा स॒ह । ब्रह्मा मा तत्र॑ नयतु ब्र॒ह्मा ब्रह्म॑ दधातु मे । ब्र॒ह्मणे॒ स्वाहा॑ ॥ ४ ॥ यत्रे । ब्रह्म॒विद॑ः । यान्ति । दी॒क्षया॑ । तप॑सा । स॒ह । ब्र॒ह्मा । मा॒ । तत्र॑ । नयतु । ब्र॒ह्मा । ब्र॒ह्म॑ । द॒धातु । मे ॥ ब्र॒ह्मर्णे । स्वाहा॑ ॥ ७ ॥ - 1 । [ ब्रह्मा] जगत्स्रष्टा हिरण्यगर्भः ब्रह्म स्वस्वरूपभूतं श्रुताध्ययनजन्यं तेजो वा दधातु ॥ ८८ इति पञ्चमेनुवाके दशमं सूक्तम् ॥ आयुषोसि " इति एकादशं सूक्तम । अनेन सूक्तेन उत्तरेण च " नैर्ऋतीं निर्ऋतिगृहीतस्य " इति [ न०क० १७.] विहितायां नैर्ऋत्या- ख्यायां महाशान्तौ आञ्जनमणिम अभिमन्त्र्य बभीयात् । उक्तं हि न- क्षत्रकल्पे । “हरिणस्येति [ ३.७] विषाणाग्रं कौमार्याम | आयुषोसि प्र- तरणम् [१९.४४] इत्याञ्जनं नैर्ऋत्याम्" इति [ न०क०१९] ॥ So ABCDKKRSV De Cs and PPJ, and even Sayana's text. 1S' नैऋती. ४५२ अथर्व संहिताभाष्ये तत्र प्रथमा ॥ आयु॑षोसि म॒तर॑ण॒ विप्र॑ भेष॒जमु॒च्य॑से । तदा॑न॒ त्वं शैताते॒ शमापो॒ अभ॑यं कृ॑तम् ॥ १ ॥ आयु॑षः । अ॒सि॒ । प्र॒तर॑णम् । विप्र॑म् । भेष॒जम् । उच्यसे । तत् । आ॒ऽअ॑ञ्जन॒ । त्वम् । श॒मि॑ता॒ते । शम्। आप॑ः । अभ॑यम् । कृतंम ॥ १ ॥ ' हे आञ्जन त्वम् आयुषः प्रतरणम् शतसंवत्सरपर्यन्तनयनंप्रवर्धकं वि- प्रम् प्रीणयितृ विप्रवच्छुद्धं वा भेषजम् औषधम् उच्यसे सर्वैर्निदानज्ञेः । तत् तस्मात् कारणात् हे आञ्जन हे शंताते शंरूपं । स्वार्थिक- स्तातिल् प्रत्ययः । हे उदकलक्षण आञ्जन त्वम आपश्च अन्देव- ता च शम सुखम् अभयम भयराहित्यं च कृतम् कृणुतम् ॥ द्वितीया ॥ यो ह॑रमा जा॒यान्यो॑ङ्गभेदो वि॒सय॑कः । सर्वे॑ ते॒ यक्ष्म॒मने॑भ्यो ब॒हिर्निर्हृवाच॑न॒म् ॥ २ ॥ यः । ह॒रि॒मा । जा॒र्या॑न्य॑ः । अङ्गऽभेदः । विऽसल्प॑कः । सर्व॑म् । ते॒ । यक्ष्म॑म् । अने॑भ्यः । ब॒हिः । निः । न्तु । आ॒ऽअश्व॑नम् ॥२॥ यो हरिमा शरीरे हरिद्वर्णकारकः पाण्डाख्यो रोगविशेषः । स च ज्यायान् अतिप्रवृद्धः दुश्चिकित्सः । तथा यैः अङ्गभेदः वातादिजन्य: अ- araविश्लेषरूपो रोगः । यो विसर्पकः विविधं सरणशीलो व्रणविशेषः । स च प्रायेण जान्वोरधः प्रदेशे जायते । हे आञ्जनमणिधर्तः तं सर्वं य- १ C°मुच्यते changed to मुच्यसे R मुच्यसे changel to °मुच्यते, A D मुच्यते. We with BSV De C, and PPJ. ABCDKKSV DC PPJ for तम्. We with R. So PP Jas always. PPJ gia. ५ व॒र्हिर्नर॑ह॒त्वज॑नं (sic). BCRCs वर्हिर्नर॑ह॒त्वा D ब॒हिर्निर्हर॑ह॒त्वज॑नं K ब॒र्हिनिर॑ह॒त्वा° changed to य॒ हिर्नर॑ह॒त्वा°, which Valso recites K ब॒हिर्निर॑ह॒त्वा. De ब॒र्हिर्नर॑ह॒त्वांजनं corrected t) ब॒हिर्निर॑ह॒त्वज॑नं. PP J वहिः 1 (J बहिः) । निः । अहंतु । ६ P जायान्युः ।. 28' 'नयनं'. 3 S शंरूपं. 4 S हरिद्वर्तातो for 1 S' प्रथमसूते प्रथमा lior प्रथमा. हरिद्वर्णकारकः. [अ०५. सू°४४.] 48t एकोनविंशं काण्डम् | ४५३ क्ष्मम व्याधिं ते तव अङ्गेभ्यः अवयवेभ्यः बहिः पृथकृत्य आञ्जनं नि- र्हन्तु नितरां नाशयतु ॥ तृतीया ॥ आ॒ञ्ज॑न॑ पृथि॒व्या॑ जा॒त॑ भ॒द्रं॑ पु॒रुष॒जीव॑नम् । कृ॒णोत्वम॑मायुकं॒ रथ॑जूति॒मना॑ग॒सम् ॥ ३ ॥ आ॒ऽअज॑नम् । पृथि॒व्याम् । जा॒तम् । भ॒द्रम् । पु॒रुष॒ऽजीव॑नम् । कृ॒णोतु॑ । अप्र॑ऽमायुकम् । रथ॑ऽजूतम् । अना॑ग॒सम् ॥ ३ ॥ पृथिव्याम भूमौ जातम् उत्पन्नं भद्रम कल्याणं मङ्गलप्रदं पुरुषजीव- नम पुरुषाणां स्वधारकाणां जीवयितृ एवंमहानुभावम् आञ्जनं माम अ- प्रमायुकम् अमरणशीलं कृणोतु । तथा रथजूतिम् रथजवं रथवद्वेगगा- मिनम् अथ वा रथजवोपेतं रथवन्तं कृणोतु | अनागसम् अपापम् । सर्वत्र कृणोत्विति संबन्धः ॥ प्रण॑ प्रा॒णं त्रा॑य॒वासो॒ अस॑वे मृड | निर्ऋते॒ निर्ऋत्या नः पाशैभ्यो ञ्च ॥ ४ ॥ प्राण॑ । प्रा॒णम् । त्र॒य॒स्व॒ । असो॒ इति॑ । अस॑वे । मृड । निःऽव॑ते । निःऽत्र॑त्याः । न॒ः । पाशैभ्यः । मु॑ञ्च ॥ ४ ॥ सिन्धोर्गर्भोसि वि॒द्युतां पुष्य॑म् । वात॑ प्रा॒णः सूर्य॑श्चक्षु॑र्दे॒वस्य॑ ॥ ५ ॥ सि॑िन्धः । गर्भैः । अ॒सि॒ । वि॒ऽद्युतम् । पुष्य॑म् । । वात॑ । प्रा॒णः । सूर्यैः । चक्षु॑ः । दि॒वः । पय॑ः ॥ ५ ॥ १ A B पुरु॑ष॒°. We with CDKKR SVDC. changed to प्रrt. We with KK SVCs and PPJ. मुत्र।. We with B DKK RV De Cs and PÉ. सि. PP J सिंध इति ।. We with Sayana's text We with PP. ४ मुंचत J ABCDR :. De strut: Aमुच. C मुंच. ABCDRS VDO C सिंधो ग and commentary. ५J पुष्य॑म् 1. ४५४ अथर्वसंहिताभाष्ये देवानं ककुद् परि मा पाहि वि॒श्वत॑ः । न त्वा॑ तर॒न्त्योष॑धयो॒ बार्ह्या पर्व॒तीयो॑ उ॒त ॥ ६ ॥ देव आञ्जनं । ककुदम् । परि॑ । मा । पाह । वि॒श्वत॑ः । न । त्वा॒ । त॒र॒न्ति॒ । ओष॑धयः । बाह्यः । प॒र्व॒तीया॑ । उ॒त ॥ ६ ॥ । वेदं मध्य॒मवा॑सृषद् रक्षो॒हामी॑व॒चात॑नः । अमी॑वा॒ सर्वा॑श्चा॒तय॑न्ना॒शय॑दभि॒भा इ॒तः ॥ ७ ॥ वि । इ॒दम् । मध्य॑म् । अव॑ । अ॒सृप॒त् । र॒ ऽहा । अ॒मव॒ऽचात॑नः । अमवाः । सर्वाः । चातयत् । नाशयेत् । अ॒भिभाः । इतः ॥ ७ ॥ चतुर्थी ॥ हे प्राण प्राणरूप आञ्जन त्वं मम प्राणं त्रायस्व रक्ष यथा अकाले नापगच्छति तथा कुरु । हे असो असुरूप आञ्जन नम् अ- सवे असोरर्थाय मृळ सुखय । हे निर्ऋते नित्यात्मक आञ्जन नित्याः पापदेवतायाः पाशेभ्यः बन्धकेभ्यो माँ मुञ्च मोचय । त्वं च सिन्धोः समुद्रस्य गर्भः गर्भस्थानीयः असि । एवं विद्युतां पुष्पम् वृ- ट्युदकम् असि ॥ पञ्चमी || हे आञ्जन त्वं वातः बाह्यवाय्वात्मकः प्राणोसि । अतः प्राणान् रक्षेत्यभिप्रायः । “वायुः प्राणो भूला नासिके प्राविशत्” इति [ ऐ० आ०२, ४, २] श्रुतेः । तथा सूर्यः सूर्यात्मकः चक्षुः चक्षुरिन्द्रियम् असि । अतश्चक्षुः पाहीत्यभिप्रायः । " आदित्यश्चक्षुर्भूत्वाक्षिणी माविशत् " इति श्रुतेः [ ऐ० आ०२.४.२] । वायोरंशीभूतः प्राणोसि सूर्यस्य च अं- शीभूतं चक्षुरसीति तात्पर्यार्थः । तथा दिवः द्युलोकस्य पयः सारभूतम उदकम् असि । हे त्रैककुदमं । त्रिककुनाम ककुत्त्रयोपेतः पर्वतविशेषः तत्संबन्धिनं त्रैककुदम । तादृश देवाञ्जन देवैः स्वरक्षार्थं धार्यमाण १ ABCD KKR $ D देवजन. PP J देवेऽआंजनम् 1. We with Cs and Sáyana's text. ABCDKKR SVC यो ब्रह्माः प॑र्व॒ Dc 'धयो वा॒ह्याः प॑र्व changed to °धयो॒ बाह्यः पर्व°. PJ ब्रह्मा: 1. We with De P. APP Jचार्यन् । 1 Sayana's text : नः S' वायोसि 3 So S'. And so Sayana's text too. [अ०५, सू० ४४.] 486 एकोनविंशं काण्डम् | ४५५ आञ्जन यहा देवैः प्राण्युपकाराय सृष्ट आञ्जन मां विश्वतः सर्वतः परि पाहि रक्ष ॥ ॥ हे आञ्जनवां बाह्याः पर्वतबाह्याः पर्वतव्यतिरिक्तस्थले- धूत्पन्ना ओषधयो न तरन्ति न लङ्कयन्ति नातिशेरते किं तु त्वत्तो न्यूनवीर्या एवेत्यर्थः । उत अपि च पर्वतीयाः पर्वते भवाः स्वयं त्रिक- कुदाख्यपर्वतोत्पन्नत्वाद् इतरहिमविन्ध्यादिपर्वतजा अपि ओषधयस्त्वा त्वा न तरन्ति । " पर्वताच्च" इति छः ४ । किं च रक्षोहा र- क्षो विघाती अमीवचातनः रोगाणां नाशकोयम् इदं परिदृश्यमानं यद् अस्ति तस्य मध्यं व्यवासृपत् प्रतिपदार्थम् अवाङ्मुखं पर्वताद् अधोऽग- च्छत् । सर्वव्याप्यभूद् इत्यर्थः । ४ सृपेर्लदित्वाद् अ । किं कुर्वत् । सर्वा अमीवा: येये रोगा आभ्यन्तरा नानाभेदभिन्नाः सन्ति तान् सर्वान् चातयत् नाशयत् । पुनः किं कुर्वत् । अभिभा : अभिभ- वतीति अभिभा सर्व रोगादिकम इतो नाशयत् तिरस्कुर्वद् आञ्जनम् ॥ सप्तमी ॥ बह्वदं राजन् वरुणानृतमाह॒ पूरु॑षः । तस्मा॑त् सहस्रवीर्य मुञ्च नः पर्यह॑सः ॥ ६ ॥ ब॒हु । इ॒दम । राजनं । वरुण॒ । अतृ॑तम् । आ॒ह॒ । पुरु॑षः । तस्मा॑ । सह॒स्रुऽवी॒र्य॑ । मुञ्च । नः । परिं । अंहंसः ॥ ८ ॥ हे राजन् वरुण प्राणिनां शिक्षाकर्तर्देव पूरुषः पुरुषः इदम् इदानीं १ RS Cs राज॑न्वरु॒णानृते B C राज॑न्वरु॒णान्र्त D रा॑जन्वरु॒णान्र्त KV राजन्वरुण- नृर्त Dc राजेन्वरुणानृत॑° changed. 10 रा॑जन्वरुणानूत॑. PJ राजन् 1. P राजन् । J अनु त॑म् ।. Pý अनृ॑तम् 1. We with AP. ABCDKR $ पर्यहसः ÉPJ परिऽअंहसः । De पर्यहसः changed to पर्यहंसः, We with KV De Cs both here and in the next mantra. ३ P आहे।. We with PJ. 4 For 2 S' पर्वतव्यतिरिक्तबाह्याः. 1 Sâyana's text: HI. 35' अवाखपर्वतात्. the portion of the commentary from here up to the end (आञ्जनम्) Sha: पुनः किं कुर्वन् अभिभाः अभिभवतीत्यभिभा सर्व रोगादिकं तिरस्कुर्वन् आंजनं सर्वा अमीवाः ये ये रोगा आभ्यंतरा नानाभेदभिनाः संति तान् सर्वान् नाशयत् ॥ The emendation is os. 5 $ ति- रस्कुर्वन्. ४५६ अथर्व संहिताभाष्ये बहु अनृतम् प्रातः प्रभृति शयनकालपर्यन्तम् अपरिमितम् असत्यम आह ब्रूते । तद् अनृतं त्वं क्षमस्व तत्प्रयुक्तां शिक्षां मा कुरु । किं च हे सहस्रवीर्य आञ्जनौषधे त्वं तस्मात् वरुणशिक्षानिमित्तभूताद् अनृतवदनप्र- युक्ताद् अंहसः पापाद् नः अस्मान् परि मुञ्च परितः सर्वतो मुक्तान कुरु ॥ अष्टमी ॥ दापो॑ अ॒या इति॒ वरु॒णेति॒ यद्व॑चि॒म । तत् सहस्रवीर्य मुञ्च नः पर्येह॑सः ॥ ९ ॥ यत् । आर्यः । अन्याः । इर्त । वरु॑ण । इर्ति । यत् । ऊचिम । । । तस्मा॑ स॒ह॒स्रुवर्य । मुञ्च । न॒ः । परि॑ । अंह॑सः ॥ ९ ॥ आपो यूयं जानीध्वे साक्षितया यद् ऊचिम उक्तवन्तः स्मः । तथा अझ्या इति । अया अहन्तव्या गाव उच्यन्ते । हे अन्याः यूयं मम चित्तं जानीध्व इति यद् ऊचिम । तथा हे वरुण त्वं जानासीति यद् चिम | हे सहस्रवीर्य अपरिमितसामर्थ्य त्रैककुदार्जन तस्मात् सर्वस्माद् अंहसः नः अस्मान् परि मुञ्च ॥ नवमी ॥ मि॒त्रश्च॑ त्वा॒ वरु॑ण॒श्चानुप्रेय॑तु॒राञ्जन । तौ त्वा॑नु॒त्य॑ दूरं भोगाय॒ पुन॒रोहि॑तुंः ॥ १० ॥ मि॒त्रः । च॒ । त्वा॒ । वरु॑णः । च॒ अनु॒ऽमेय॑तुः । आ॒ऽअञ्जन । तौ । त्वा॒ अनु॒ऽगय॑ । दू॒रम् । भोगाय॑ । पुन॑ः । आ । ऊ॒ह॒तुः ॥ १० ॥ हे आजन ओषधे त्वा त्वां मित्रश्च वरुणश्च उभौ अहोरात्राभिमा- निनौ देवौ द्युलोकाद् भूमिम् आगत्य पुनः केनचिन्निमितेन पराङ्मुखं गच्छन्तं त्वा वाम अनुप्रेयतुः अनुसृत्य जग्मतुः । तौ मित्रावरुणौ {B DE$ C वरु॑ण॒°. V वरु॑ण॒° though he recites अनुऽप्रेय॑तुः in the padas. We with ACK KDPJ ABCDKKR ŚVDC C पुर्नरोहतु V पुर्नराहतुः with Säyana and Säyana's text. PP J पुन॑ः । रोहतु । 1 S' जानीध्व. 2S स्म. 38/ दांजान 18 ततस्मात्. [अ०५. सू° ४५.] ५८९ एकोनविंशं काण्डम् । ४५७ त्वां दूरम् अनुगत्य भोगाय प्राणिनाम उपभोगाय पुनराहतुः पुनरागन्त- व्यम् इति ऊचतुः । प्रतिनिवर्तितवन्तावित्यर्थः । एवंमहानुभावस्वम् अ- सीति ककुदावनस्तुतिः ॥ " इति पञ्चमेनुवाके एकादशं सूक्तम् ॥ 'ऋणाहणमिव " इति द्वादशसूक्तस्य आञ्जनमणिबन्धने पूर्वसूतेन सह उक्त विनियोगः ॥ तत्र प्रथमा ॥ ऋणादृणर्मिव सं॒नय॑नं कृत्यां कृ॑त्या॒कृतो॑ गृ॒हम् । चक्षु॑र्मन्त्रस्य दु॒र्हादैः पृ॒ष्टीर॑पि॑ शृणाञ्जन ॥ १ ॥ ऋ॒णा॑त् । ऋ॒णम्ऽइ॑व । स॒मऽनय॑न् । कृ॒त्याम् । कृ॒त्या॒ऽकृत॑ः । गृहम 1 चक्षुः ऽमन्त्रस्य । दुःऽहादैः । पृ॒ष्टीः । अपि॑ शृण । आ॒ऽअञ्जन ॥ १ ॥ यथा लोके कस्यचिद् धनिनो हस्ताद् गृहीताद् ऋणात् सकाशाद् भीतः सन् यद्वा ऋणात् ऋणदातुरुत्तमर्णाद् आनीतम ऋणं तदीयं यथा तस्यैव प्रत्यर्पयति एवं कृत्याम् पीडार्थ प्रेषितां पिशाचिकां देवतां कृत्या- कृतः कृत्याम् उत्पादितवतः पुरुषस्य गृहं प्रति संनयन् सम्यग्गमयन् मि- स्य आदित्यस्य चक्षुः चक्षुस्थानीयः । यद्वा मित्रभूतस्य मम चक्षुस्था- नीयस्त्वम् हे आञ्जनौषधे दुर्हार्दः दुष्टहृदयस्य वैरिणः पृष्टीः पार्श्वस्थीनि अपि शृण घातय ॥ १ C रि॒णाद्वर्णमिव सन्न॒यं P. ऋणाद्दर्णमिव सन्न॒यं D$ ऋणादृणमिव संन्यं Cॠ णादृण॑मिव सन्न॒यं K ऋणादृणमिवं संन॒यन् Kॠणाणमि॑व संन॒यं Bरणाद्रिर्णमित्र सं- न॒यं Vऋणादृणमि॑िव संन॒यं (यम् ). De ऋणादर्णमव संन्न॒यं changed to ऋणादृणर्मिव स॑भ॒य॑. Sayana's text: ऋणादृणमिव संनयन् कृत्यां कृत्याकृतो गृहम् । चक्षुर्मत्रस्य &c. P रि॒णात् । रण॑म्ऽइव । सम् ऽनयम् । P रिणात् । रि॒णम्ऽइ॑व । स॒म्न॒यम् । J ऋणात् । ऋ- र्णम्ऽइव । सम्ऽन॒यम् ।. We in accordance with the commentary. So all our AMSS. and other anthorities, and rightly. चक्षुर्मन्त्रस्य must obvionsly be taken as an ad- jective of दुहार्दः. See also II. 7. 5. ३CK VDC PJ पृष्ठी. We with ABDK RSVP. 1 S' ऋणदातुमुत्त॰. 2 $' आनीतॠणं. ५८ ४५८ अथर्व संहिताभाष्ये द्वितीया ॥ यद॒स्मासु॑ दु॒ष्वद्भ्यं॒ यद् गोषु॒ यच्च॑ नो गृ॒हे । अना॑मग॒स्तं च॑ दु॒र्हादे॑ प्रि॒यः प्रति॑ मुञ्चताम् ॥ २ ॥ यत् । अ॒स्मासु॑ । दुःऽस्व॒द्भ्य॑म् । यत् । गोषु॑ । यत् । च॒ । नः । गृहे । अना॑मर्गः । तम् । च॒ । दुःऽहादे॑ः । प्रि॒यः । प्रति॑ । मुञ्चताम् ॥ २ ॥ । अस्मासु । भ्रातृपुत्रभृत्याद्यपेक्षया अस्मास्थिति बहुवचनम् । यद् दु- स्वयम् । दुष्टं च तत् स्वप्नं च दुष्वप्नम् तज्जन्यं दुःखं दुःष्वभ्यम् । यद्वा दुष्वनमेव दुःष्वयम् तद् यद् अस्ति । यच्च गोषु दुष्वयम् अस्ति । यच नो गृहे दासादीनां दुःष्वभ्यम् अस्ति तद् दुःध्वश्यम अनामकः ई- हङ्गामा तादृङ्गामा इत्येवंनामरहितो दुर्हार्दः दुष्टचित्तः अँमियः मयि द्वेषं कुर्वाणः शत्रुः प्रति मुञ्चताम् रुक्माद्याभरणवद् धारयतु ॥ तृतीया ॥ अ॒पाज॑सो वावृधा॒नम॒ग्नेर्वा॒तमधि॑ जा॒तवे॑दसः । चर्तुवरं पर्वतीयं॒ यदाच॑नं॒ दिश॑ प्र॒दिश॑ः कर॒दिच्छि॒वास्ते॑ ॥ ३ ॥ अ॒पाम् । ऊ॒र्ज । ओज॑सः । व॒वृधानम् । अ॒ग्नेः । जातम् । अधि । जा- वेदसः । चर्तुः ऽवीरम् । प॒र्वतीय॑म् । यत् । आ॒ऽअञ्ज॑नम् । दिश॑ः । म॒दिश॑ः । करत्। इत् । शिवाः । ते ॥ ३ ॥ अपाम उदकानाम् ऊर्जम् रसभूतं सारभूतम् अत एव ओजसः ब- लस्य वावृधानम् । वर्धकम इत्यर्थः । अथ वा ओजसः अर्थाय वर्धमा- नम् । तथा जातवेदसः जातधनस्य प्राप्ततेजोलक्षणधनस्य अमेरधि अग्नेः १ R अना॑म॒ग॒स्तं च॑ दु॒र्हादैः प्रि॒यः. ABCKK Do अना॑मग्र॒स्त्वं च॑ दु॒र्हादैः प्रि॒यः, D अ ना॑म॒ग॒स्त॑त॒दु॒हद॑ः प्रि॒यः $ अना॑मग॒स्त्वं ( changed to स्त्वां ) च दुर्दावैः प्रियः. V अर्नामगुस्त्वं च॑ दु॒र्हादैः प्रि॒यः and अना॑मक॒स्त्वश्च॑ दु॒र्हादप्रि॒यः Cs अना॑ग॒मस्त (sic) च॑ दु॒हीः (sic) प्रिय.. P PJ अना॑म॒गः । त्वम्। न॒ । दुःऽहावैः । प्रियः । Sayapa's text: अनामकस्तच्च दुर्द्धावप्रियः. [अ०] १. सू० ४५.] 8९ एकोनविंशं काण्डम् | सकाशात् जातम् । अधिः पञ्चम्यर्थानुवादी ष्ठ । ४५९ तथा चतु- वरम चतसृषु दिक्षु विक्रान्तं सर्वतोऽकुण्ठितशक्ति । यद्वा चत्वारो वीराः पुत्रा यस्य तत् पुत्रचतुष्टयाख्यफलस्य दातृ पर्वतीयम् पर्वते त्रिककुदाख्ये उत्पन्नम् । " पर्वताच्च" इति छमत्ययः । एवं महानुभावं यद् आञ्जनम् अस्ति तत् ते दिशः अवान्तरदिश इत् [ प्रदिशः ] प्रकृष्टा दिशः प्रागाद्याश्च शिवाः मङ्गलाः सुखप्रदाः करतं कुर्यात् । यद्वा इच्छब्द: क- रत इत्यनेन संबध्यते । करोवेव ॥ चतुर्थी ॥ चतु॑र्वी॒रं बध्यत॒ आन॑नं ते॒ सर्वा॑ दिशो॒ अभ॑यास्ते भवन्तु । भुवस्ति॑ष्ठासि सवि॒तेव॒ चा॑ये॑ इ॒मा विशो॑ अ॒भि ह॑रन्तु ते व॒लम् ॥ ४ ॥ चर्तुः ऽवीरम् । बध्यते । आ॒ऽअज॑नम् । ते । सर्वोः । दिर्शः । अर्भयाः । ते । भवन्तु । ॥ । ध्रुवः । तिष्ठास । सविताऽइ॑व । च॒ । आः । इ॒माः । विश॑ः । अ॒भि । तु । । बलि ॥ 1 हे रक्षाफलकाम ते तव चतुर्वीरम् दातव्यैश्चतुर्भिर्वीरैरुपेतं चतसृषु दिक्षु वीर्योपेतं व आञ्जनम् अञ्जनमणिरूपम् औषधं बध्यते । तेन किं फ लतीत्यत्राह । मणि धृतवतस्ते सर्वा दिशः प्रदिशो दिशश्च अभयाः भ- यरहिता निर्भया भवन्तु । सर्वत्र अभयं फलम् इत्युक्तं भवति । किं च हे अँर्य स्वामिन् निर्भयस्त्वं सवितेव सूर्य इव विश्वं प्रकाशयन् ध्रुवस्ति- ष्ठसि तिष्ठ । सूर्य इव अतितेजस्वी चिरकालं तिष्ठतस्ते [इमाः ] सर्वा विशः मजा बलिम हिरण्यरजतमणिमुक्ताकरितुरगाद्युत्कृष्टपदार्थमयीम् अ- पचितिम अभि हरन्तु सर्वतः समर्पयन्तु । करं प्रयच्छन्तु इत्यर्थः ॥ { A B C D KKR V Dc Cs सवि॒तेव॑ चार्य $ चार्य. PÉ J आर्य : 1. The emended accent is ours. 18' ° कुण्ठितशक्ति 28 तं for तत्. फलकाम. 68 वानांजन' for वा आञ्जन' for मणिमुक्ता 35/ दातारं. 1S करदित्. 58 रक्षासि S' ते after औषधं. 88' 'मणिमणिमुक्ता ४६० अथर्वसंहिताभाष्ये पञ्चमी ॥ आवक मणिमेकं कृणुष्व स्त्राह्येकेना पि॑बैक॑मेषाम् । चतु॑र्वी॒रं नैर्ऋतेभ्य॑श्च॒तुभ्यो॒ ग्रावा॑ ब॒न्धेभ्यः॒ परि॑ पात्व॒स्मान् ॥ ५ ॥ आ । अ॒क्ष्व॒ । एक॑म् । म॒णिम् । एक॑म् । कृणुष्व । स्नाहि । एकैन । ओ । पिब | एकम् । एषाम् । । चतु॑ ऽवीरम् । नै॒ ऽऋ॒तेभ्य॑ः । च॒तुःऽभ्य॑ । ग्राह्यैः । ब॒न्धेभ्य॑ः । परि॑ पा॒तु । अस्मान् ॥ ५ ॥ हे पुरुष एकम आञ्जनम् ओ चक्षुषि धारय । तथा एकं मणि कृणुष्व कुरु । एकेन आञ्जनेन स्त्रांहि स्नानं कुरु । त्रिषु पर्वतक उत्पन्नानि त्रीण्याञ्जनानि । तेषु कस्य कुत्रोपयोग इत्याशङ्कायां व्यव- स्थाsप्रसक्तावाह अविवेकम् एषाम् इति । एषां त्रयाणाम् अस्येदम् अ- स्पेदम् इत्येवं विवेकम् अकृत्वा इच्छया एकम् आङ्ग एकं मणि कुरु एकेन स्त्राहीत्यर्थः । चतुर्वीरम् एतद् आञ्जनम् । ग्राह्याः ग्रहीतव्या आञ्जनमया ओषधयश्चतुभ्यों नैर्ऋतेभ्यः निर्ऋतिदेवता संबन्धिभ्यो बन्धेभ्यः सकाशाद् अस्मान् परि पन्तु सर्वतो रक्षन्तु ॥ षष्ठी ॥ अ॒ग्निर्मा॒ग्निना॑वतु प्रा॒णाया॑पा॒नायायु॑षे॒ वर्च॑स॒ ओज॑से॒ तेज॑से स्व॒स्तये॑ सु॒भू॒तये॒ स्वाहा॑ ॥ ६ ॥ १ SABCDKKR VDCs. S आये. PÉ J आक्ष्ये । ABCDKER S VDC C. स्ना॒ह्य॑के॒नापि॒वैकं° PP J स्नाहि । एकैन । अपि॑ । वा । एक॑म् ।. The misread- ing of वै for a in the Sthita a very usual corruption-misled the anthors of the prada-text into dividing the passage as is exhibited by Pý J. If Rw. hund dis- rerned the आ after एकैन, their very correct emendation would have been free from the deiict of ummeessarily changing the ancient accent of the Samhita text. P ग्राह्यां1. J ग्राह्यः । changed to ग्राह्यां।. 28' स्नात्यंहिस्थानंकुरु. 1 So Säyana's text foo. कमेvi. d Mayama's text, however, las पात्वस्मान्. 3 P 3 Sáyana's text : स्नाह्येकेनाविवे[अ०५. सू० ४५] ५८९ एकोनविंशं काण्डम् । ,, अ॒ग्निः । मा । अ॒ग्निना॑ । अवतु । प्रा॒णाय॑ अ॒पा॒नाय॑ । आयु॑षे । 1 वर्च॑से । ओज॑से । तेज॑से । स्व॒स्तये॑ । सुऽभूतये॑ । स्वाहा॑ ॥ ६ ॥ ४६१ अग्निः अग्रणीत्वादिगुणविशिष्टो देवो मा माम् अग्निना अग्नि- र्मेण । “अग्निः कस्माद् अग्रणीर्भवत्यग्रं यज्ञेषु प्रणीयतेङ्गं नयति संनम- मानः” [नि०७, १४] इत्यादिनिरुक्तोक्तेन धर्मेण अवतु रक्षतु । अथ वा पावकादिगुणकेन स्वमूर्त्यन्तरेण अग्निना सहितो माम् अवतु । अवनस्य विषयान् दर्शयति प्राणायेत्यादिना । प्राणाय प्राणस्थैर्याय अपानाय त- स्थैर्याय । एतद् व्यानादीनामपि उपलक्षणम् । पञ्चानां प्राणानां ला- भायेत्यर्थः । प्राणादिलाभे सति फलितम् अर्थ दर्शयति । आयुधे आ- युर्बुद्धये प्राणादीनां स्थैर्ये सिद्धे आयुरभिवृद्धिः सिद्धैव । वर्चः श्रुताध्य- यनजं तेजः ओजः बलम् तेजः शरीरकान्तिः तेषां लाभाय स्वस्तये क्षेमाय सुभूतये शोभनायै संपदे । स्वाहा स्वाहुतम् अस्तु । तस्मा अग्नय इति शेषः । अथ वा प्राणादिलाभाय प्राणादिदेवताभ्यो नमस्कारः क्रियते ॥ सप्तमी ॥ इन्द्रो॑ मेन्द्रि॒येणा॑वतु प्रा॒णाय॑पा॒नायायु॑षे॒ वर्च॑स॒ ओज॑से॒ तेज॑से॒ स्व॒स्तये॑ सु॒भूतये॒ स्वाहा॑ ॥ ७ ॥ इन्द्र॑ः । मा॒ । इ॒न्द्रि॒येण॑ । अवतु । प्रा॒णाय॑ । अपा॒नाय॑ । आयु॑षे । वर्च॑से । ओज॑से । तेज॑से । स्व॒स्तये॑ । सुऽभूतये॑ । स्वाहा॑ ॥ ७ ॥ इन्द्रो देवः मा माम इन्द्रियेण इन्द्रत्वसंपादकेन असाधारणेन धर्मेण । " इन्द्र इरां दृणातीति वा । इरां दारयतीति वा । इन्धे भूतानीति वा" [ नि० १०.७ ] इत्यादिनिरुक्तोक्तेन धर्मेण । अथ वा इन्द्रियेण । जात्येकवचनम् । ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां च दायेन निमित्तेनेत्य- र्थः । ४ इन्द्रियशब्दः पाणिनिना “ इन्द्रियम् इन्द्रलिङ्गम इन्द्रह- इति बहुधा व्युत्पा- टम इन्द्रसृष्टम इन्द्रजुष्टम् इन्द्रदत्तम् इति वा ' दितः । गतम् अन्यत् ॥ 1 S' अग्नि for अग्निना. " ४६२ अथर्व संहिताभाष्ये अष्टमी ॥ सो म सौम्येनावतु माणाया॑पा॒नायायु॑षे॒ वर्च॑स॒ ओज॑से॒ तेज॑से स्व॒स्तये॑ सु॒भू॒तये॒ स्वाहा॑ ॥ ८ ॥ सोम॑ः । मा॒ । सौम्ये॑न । अवतु । प्रा॒णाय॑ । अपा॒नाय॑ । आयु॑षे । व- चँसे । ओज॑से । तेज॑से । स्व॒स्तये॑ । सु॒ऽभू॒तये॑ । स्वाहा॑ ॥ 1 11 सोमो देवः मा मां सौम्येन सोमलसंपादकेन धर्मेण जगदाप्यायन- कारित्वादिधर्मेण अवतु । शिष्टं पूर्ववद् व्याख्येयम् ॥ नवमी ॥ भतो॑ मा॒ भर्गेनावतु प्रा॒णाया॑पा॒नायायु॑षे॒ वर्च॑स॒ ओज॑से॒ तेज॑से॒ स्व॒स्तये॑ सु॒भू॒तये॒ स्वाहा॑ ॥ ९ ॥ - भग॑ः । मा॒ । भर्गेन । अवतु । प्रा॒णाय॑ । अपा॒नाय॑ । आयु॑षे । । वर्च॑से । ओज॑से । तेज॑से । स्व॒स्तये॑ । सुऽभूतये॑ । स्वाहा॑ ॥ ९ ॥ [भंगो देवः मा मां भगेन भगत्वसंपादकेन धर्मेण ऐश्वर्यादिकारित्व- धर्मेण अवतु । शिष्टं गतम् ॥ ] दशमी ॥ म॒रुतो॑ मा ग॒णैर॑वन्तु॒ प्रा॒णाया॑पा॒नामायु॑षे॒ वर्च॑स॒ ओज॑से॒ तेज॑से स्व॒स्तये॑ सु॒भूतये॒ स्वाहा॑ ॥ १० ॥ म॒रुत॑ः । मा । गुणैः । अवन्तु । प्रा॒णाय॑ । अपा॒नाय॑ । आयु॑षे । वर्च॑से । ओज॑से । तेज॑से । स्व॒स्तये॑ । सुभूतयें | स्वाहा॑ ॥ १० ॥ मरुतः अदित्या उत्पन्ना रुद्रेण पुत्रत्वेन परिगृहीता एकोनपञ्चाशासं- ख्याकाः सप्तगणा देवाः । ते मां गणैः स्वर्गणैः संघलक्षणैः अवन्तु ॥ इति पञ्चमेनुवाके द्वादशं सूक्तम् ॥ पञ्चमोऽनुवाकः समाप्तः ॥ 1 Sonits all comuuentary on this, and the text of the next verse. 28' स्व- गुणैः. [अ० ६. सू° ४६.] ५९० एकोनविंशं काण्डम् । 66 ४६३ षष्ठेनुवाके नव सूक्तानि । तत्र 'प्रजापतिष्ट्वा " इति प्रथमसून " मारुद्गणीं बलकामस्य प्रयुञ्जीत " इति [ न०क०१७] विहितायां मा- रुद्गण्याख्यायां महाशान्तौ अस्तृताख्यमणिम् अभिमन्त्रय बभीयात् । सू- त्रितं हि नक्षत्रकल्पे । " आयुषोसिं प्रतरणम् [ १९, ४४] इत्याश्ञ्जनं नै- ऋत्याम् । प्रजापतिष्ट्वा बभात् [ १९.४६ ] इति त्रिवृतं मारुतण्याम्" इति [न०क०१९] ॥ तत्र प्रथमा || प्र॒जाप॑तिष्ट्वा बभात् प्रथ॒ममस्तृतं वी॒र्या॑य॒ कम् । तत्ते॑ बाम्यायु॑षे॒ वर्च॑स॒ ओज॑से च॒ बला॑य॒ चास्तृतस्त्वा॒भि र॑क्षतु ॥ १ ॥ प्र॒जाप॑तिः । त्वा । ब॑धात् । प्रथ॒मम् । अस्तृ॑तम् । वी॒र्याय | कम | तत् । ते । नाम । आयु॑षे । वर्च॑से । ओज॑से । च॒ । बला॑य । च॒ । अस्त॑- तः । त्वा । अभि । रक्षतु ॥ १ ॥ । "क्रियार्थी- अत्र सूक्ते अस्तृताख्यो मणिः स्तूयते । अस्तृतस्वाभि रक्षतु इति च- पायें सर्वत्र युष्मच्छब्देन अस्तृतमणिधारकः पुरुषोभिधीयते । प्रजापतिः प्रजानां ? पालकः सर्वजगद्विधाता देवः प्रथमम् सृष्ट्यादौ मणिधारकेभ्यः पूर्व अस्तृतम् परेरबाधितम् एतत्संज्ञकं व भात् धारयामास । त्रिवृमगिरेव वा अतिशयितप्रभावत्त्वाद् अस्तृतसंज्ञया उच्यते । किमर्थम । वीर्याय वीरकर्मणे पराभिभवनसामर्थ्याय तलम् । पपदस्य " इति चतुर्थी ४ । कम इति पदपूरणः । तिष्वेत्यच “ युष्मत्तत्ततक्षुःषु० " इति सांहितिको मूर्धन्यादेशः ४ ॥ तराना मणिधारक उच्यते । तत् । ४. सुपो लुक् लिङ्गव्यत्ययो पाथ । तम् अस्तृताख्यं मर्णिम हे मणिधारक ते तव । अङ्ग दति शेषः । बभामि धारयामि पुरोहितोहं कर्ता । किमर्थम् । आयुषे So PPJ. प्रजाप- उ- 18/ आयुषो हि प्रतरण इत्या' 28 तं for त्रिवृतं. 35 तात्वा for त्वा त्वां 1 $/ तं लुब्धं. 5 S' ते after मणि. ४६४ अथर्व संहिताभाष्ये आयुरादिलाभाय । सर्वत्र पूर्ववच्चतुर्थी । समुच्चयार्थों चकारौ ४ । आ- युषे चिरकालजीवनाय । वर्चसे दीयै । ओजसे शरीरबलम ओजः शरीरधारकोष्ठो धातुर्वा ओजः तस्मै । बलाय भृत्यादिसमृद्धिरूपाय बाह्यबलाय ॥ अस्तृतः । स्तृञ् हिंसायाम् । कर्मणि कमत्य- यः । पूर्व प्रजापतिना धारितः इदानीं त्वया धार्यमाणः शत्रुभि- बाधितः परोपद्रवनिर्हारकः अस्तृताख्योयं मणिः ला त्वां धारकम अभि रक्षतु अभितः सर्वतः पालयतु ॥ द्वितीया ॥ ऊ॒र्ध्वस्ति॑ष्ठतु॒ रक्ष॒न्नम॑माद॒मस्तृ॑ते॒मं मा त्वा॑ दभन् प॒णयो॑ यातु॒धाना॑ः । इन्द्र॑ इव॒ दस्यु॒नव॑ धूनुष्व पृत॑न्य॒तः सर्वा॑छत्रून वि ष॑ह॒स्वास्तृतस्वाभि रक्षतु ॥ २ ॥ ऊ॒र्ध्वः । ति॑ष्ठतु । रक्ष॑न् । अम॑ऽमादम् । अस्तृतः । इ॒मम् । मा । त्वा । द्- भ॒न् । प॒णय॑ः । या॒तु॒धाना॑ः । । इन्द्र॑ । दस्यू॑न । अव॑ । धूनु॒ष्व॒ पृत॑न्य॒तः । सर्वा॑न् । शत्रून् । वि । स॒ह॒स्व॒ । अस्तृ॑तः । त्वा॒ । अभि । रक्षतु ॥ २ ॥ हे अस्तृत एतत्संज्ञक मणे भवान् अप्रमादम् प्रमादः अनवधान- ता । ४. हर्षार्थान्माद्यतेर्घञ् ४ । न विद्यते अनवधानं यस्मिन् रक्षणकर्मणि सावधानं यथा तथा इमं त्वद्वारकं रक्षन् पालयन् । अ- प्रमादम् इति इमम् इत्यस्य विशेषणं वा । अवहितम । त्वद्धारणे इति शेषः । तं रक्षन् । ४ हेत्वर्थे शतृप्रत्ययः । रक्षणाद्धेतोः ऊ- सर्वदा जागरूकः तिष्ठतु । भवद्योगे प्रथमपुरुषः । र्ध्वः उन्नतः उन्मुखः २ ABCDKKR SV तिष्ठत रक्ष. De °तिष्ठत्त रक्ष" changed to 'ति॑िष्ठ॑त॒ र°C °ति॑ष्ठत॒ रथ॒°. P PJ तिष्ठ॑त॒ ।. We with Sayana ABCDRC पृतन्यतः S' पृतन्य - तः. De पृत॒न्यतः changed to पृतन्य॒तः PJ पृत॒न्यत॑ः 1. We with K Kvē. piJ अस्तू॑त ।. The emendation is ours. 18 हर्षार्थाभावात् for हर्षार्थान [अ० ६, सू० ४६. ] ५९० एकोनविंशं काण्डम् । ४६५ मणेरपि शत्रुकृतबाधापरिहारम् आशास्ते । हे अस्तृत मां- तुधानाः यातवो यातनाः पीडा धीयन्ते विधीयन्ते क्रियन्ते एभिरिति या - तुधानाः । करणे ल्युट् % 1. सुरा मा दभन मा हिंसन्तु । लुङि [ दम्भेश्चेति वक्तव्यम् इति लेर तादृशाः पणयः पणिनामका अ

  • दभिहिंसाकर्मा । अस्माद् माङि

] x | किं च त्वम् इन्द्र इव इन्द्रो यथा शत्रून हिनस्ति एवं दस्यून उपक्षपयितृन् परान् अव धनुष्व अवाङ्मुखान् कम्पय । पादमहारादिना अवस्तात् पातयेत्यर्थः । धूञ कम्पने । स्वादिः । न केवलम् अवधूननं किं तु पृतन्यतः पृ- तनां संग्रामम इच्छतः ।

  • पृतनाशब्दात् क्यचि " कप्यध्वरपृतन-

स्वर्चि" इति अन्त्यलोपः । क्यजन्तात् शत्रादि कार्यम | युयुत्सून सर्वान् शत्रून् शातयितृन रिपून वि षहस्व विशेषेण अभिभव ॥ अ- स्तृतस्वाभि रक्षतु इति चरमपादः पूर्ववत् । उक्तवीर्योपेतः पराभिभवन- सामर्थ्यास्तृताख्यो मणिः धारकं त्वा त्वाम् अभि रक्षतु इति ॥ तृतीया ॥ श॒तं च॒ न म॒हर॑न्तो नि॒घ्नन्तो॒ न त॑स्ति॒रे । तस्मि॒िन्निन्द्रः प॑र्य॑दे॑त्त॒ चक्षु॑ प्रा॒ण॒मयो॒ बल॒मस्तृ॑तस्वा॒भि र॑क्षतु ॥ ३ ॥ श॒तम् । च । न । प्र॒ऽहर॑न्तः । निघ्नन्तेः । न । तस्तिरे । तस्मिन् । इन्द्र॑ः । परि॑ । अ॑द॒त्त । चक्षु॑ । प्रा॒णम् । अथो॒ इति॑ । बल॑म् । । अस्तृ॑तः । त्वा । अ॒भि । र॒क्षतु ॥ ३ ॥ 1 शतम् शतसंख्याका अपरिमिताः शत्रवः प्रहरन्तः । प्रहरणं नाम ३ DSV De ft. We with ABCKRC PP J. Safe. We with ABCDEVDC PPJ ABCDER VDo Cs पर्यदंत च° $ पर्यद॑त॒ च P P J परि॑ । अ॒व॑त॒ ।, Siyana's text: पर्यदंतः चक्षु (sir ) which is probably a mistake for परियदंतश्चक्षु Sec the commentary. Our reading is suggested by the accent of what the MSS. read. Rw had already correctly guessed it. Sayana's reading is inconsistent with the traditional accent.. 1 S' omits this and leaves a blank space for about ten or twelve letters. 2 S' 'सामर्थ्ये for 'सामर्थ्यो' 3 $/ अपरिणताः ५९ ४६६ अथर्व संहिताभाष्ये उ- शस्त्रादिकृतबाधा । निहननं नाम प्रोणवियोजनम् इति विवेकः । महरन्तः प्रकर्षेण शस्त्रादिभिर्बाधमानाः निघ्नन्तः नितरां हिंसन्तो मारयन्तः ।- भयत्र हेत्वर्थः शतृप्रत्ययः ४ । महरणान्निहननाच्च हेतोः न तस्तिरे [न] तस्तरिरे नाच्छादितवन्तः । यद्वा महरन्तो निम्नन्तोपि शत्रवः न तस्तरिरे न जिहिंसुः । मणिरेव कर्म । अस्तृतमणेः अस्तृतनामनिर्वच- नम अनेन क्रियते । यतः शत्रवः उक्तलक्षणा इमं मणि न तस्तरिरे बाधितुं नावृण्वन् न जिहिंसुर्वा अतः अस्य अस्तृतनाम संपन्नम् ।

  • स्तृञ्

छादने स्तृञ् हिंसायाम् इति वा । उभयविधाद् धातोछान्दसे लिटि 'लिटस्तझयोरेशिरेच्” इति इरेजादेशः । वर्णलोपश्छान्दसः ४ । इ- न्द्रः तस्मिन् एवं शत्रुभिरनावृते अहिंसिते अस्तृताख्ये मणी अन्तः मध्ये चक्षुः शत्रुदर्शनसामर्थ्यं प्राणम बलहेतुम अथो अपि च बलम् प्राणसा- म वीर्य परि यत् पर्यगमयत् परिपूरितवान् । स्थापितवान् इत्यर्थः ॥ अस्तृतस्त्वाभि रक्षतु इति पूर्ववत् । एवम उक्तविधः अस्तृताख्यमणिस्वां धारकं रक्षतु इति तस्यार्थः ॥ 66 चतुर्थी ॥ इन्द्र॑स्य वा॒ वर्म॑णा॒ परि॑ धापयामो॒ यो दे॒वाना॑मधिरा॒जो ब॒भूव॑ । पुन॑स्त्वा दे॒वाः प्रण॑यन्तु॒ सर्वे॑स्तृ॒तस्त्वाभि र॑क्षतु ॥ ४ ॥ इन्द्र॑स्य । वा॒ । वर्म॑णा । परि॑ धा॒प॒यासः॒ः । यः । दे॒वाना॑म् । अधि॒ऽराजः । ब॒भूव॑ । पुन॑ः । त्वा॒ । दे॒वाः । प्र । न॒यन्तु । सर्वै । अस्तृ॑तः । त्वा॒ । अभि । रक्षतु ॥ ४ ॥ । हे मणे वा इन्द्रस्य वर्मणा कवचेन परि धापयामः परित आवृण्मः । इन्द्रवर्माच्छादितं कुर्मः । इन्द्रस्य प्रभावातिशयं द्योतयितुं विशिनष्टि । यो देवानाम् द्योतमानानां द्युस्थानानां सर्वेषाम् अवरा- णाम् अधिराजः अधिपतिर्बभूव । ४ “ राजाहः सखिभ्यष्टच्” इति राजशब्दात् तत्पुरुषे टच् समासान्तः किं च हे मणे । 1 S' प्राणवियोजनं नामाजनमिति विवेकः. 2 S' प्रकरणानि अन्यच्च हेत्वो न निरस्तिरे. 3 S' f for . [अ०६. सू० ४६. ] ५९० एकोनविंशं काण्डम् । ४६७ इन्द्रवर्माच्छादितम् देवाः इन्द्रस्वामिकाः सर्वे पुनः प्रणयन्तु स्व- स्वकार्यसिद्ध्यर्थे स्वस्वकवचैः परिधापनार्थ प्रकर्षेण स्वसमीपं प्रापयन्तु । एवम् इन्द्रवर्मणा परिहितः सर्वैर्देवैश्च अनुगृहीतः अस्तृताख्यो मणिः मणिधारकम अभि रक्षतु || पञ्चमी ॥ अ॒स्मिन् म॒णावेक॑शतं वी॒र्याणि स॒हस्र॑ प्रा॒णा अ॑स्मि॒न्नस्तृ॑ते । व्याघ्रः शत्रून॒भि ति॑ष्ठ॒ सर्वा॑न् यस्त्वा॑ पृत॒न्यादध॑र॒ सो अ॒स्त्वस्त॑तस्त्वा॒भि र॑क्षतु ॥ ५ ॥ अस्मिन् । णौ । एकं शतम् । वी॒र्याणि । स॒हस्र॑म् । प्रा॒णाः । अ॒स्मि॑न् । अस्तृ॑ते । । व्याघ्रः । शत्रून् । अ॒भि । तिष्ठ । सर्वा॑न् । यः । त्वा॒ । घृ॒त॒न्यात् । अर्धरः । सः । अ॒स्तु॒ । अस्तृ॑तः । त्वा॒ । अभि । रक्षतु ॥ ५ ॥ अस्मिन् अस्तृताख्ये मणौ एकशतम् एकोत्तरं शतम् । शतक्रतोरिन्द्रस्य वर्मणावरणात् शतक्रतुसंबन्धीनि वीर्याणि शतसंख्याकानि । मणेः स्वीयं वीर्यम् एकम् । एवम् एकोत्तरं शतम् । एतत्संख्याकानि वीर्याणि वीर- कर्माणि सामर्थ्यानि विद्यन्ते । तथा अस्मिन् अस्तृते अहिंसिते परैः ए- तत्संज्ञके मणौ सहस्रम् । अपरिमितवाची सहस्रशब्दः । सर्वैर्देवैरनुगृही- तात् तत्संबन्धिनः अपरिमिता बलहेतवः प्राणाः संपद्यन्ते । एवंवी- प्राणोपेतो मणिस्वं व्याघ्रः । लुप्तोपमम् एतत् । व्याघ्र इव अथ वा व्याघ्रः व्याजिघ्रतीति व्याघ्रः । " आतश्चोपसर्गे" इति कर्तरि क- प्रत्ययः । शत्रुगन्धं विशेषेण आजिघन सर्वान् शत्रून अभि तिष्ठ अभिलक्ष्य तिष्ठ । आक्रमितुं समर्थो भव । अभिभवेति यावत् । यः शत्रुत्व त्वां मणिं प्रति पृतन्यात् योद्धुम इच्छेत् स शत्रुः अधरो नि- १ A B C D RC अस्मि॒िन्न $ प्राण अ॒स्मिन्नस्तृ॑ते. De अ॒स्मि° changed to अ॑स्मि॒॰J अ॒ s स्मिन् ।. We with KKVPP. 1 S' व्याघ्रप्रतीति. ४६८ अथर्व संहिताभाष्ये कृष्टः पराजितोस्तु । यद्वा व्याघ्र इत्यादिना मणिधारकः पुमान् प्रोसा- होते ॥ अस्तृत इति पूर्ववत् ॥ षष्ठी ॥ घृतादु॑नु॑नो॒ मधु॑मान॒ पय॑स्वान्त्स॒हस्र॑माणः श॒तयो॑निर्व॑यो॒धाः । शंभू मयोभूयोर्जेस्वा॑च॒ पय॑स्व॒श्चास्तृ॑तस्त्वा॒भि र॑क्षतु ॥ ६ ॥ घृतात् । उत्ऽलुप्तः । मधु॑ऽमान् । पय॑स्वान् । सं॒हस्र॑ऽमाणः । श॒तऽयनिः । वयःऽधाः । शम्ऽभूः । च । मयःऽभूः । च॒ । ऊर्जखान् । च॒ । पय॑स्वान् । च । अस्तृ॑तः । अभिरक्ष ॥ ६ ॥ घृतात् । घृतेनेत्यर्थः । आज्येन उल्लुप्तः ऊर्ध्वम् उपरिभागे लि- तः । ४ इकारस्य उकारोपजनश्छान्दसः ४ । भाक्षिकं तद्वान् पयस्वान् पयः क्षीरं तद्वान | मधुमान मधु " तसौ मत्वर्थे " इति भसंज्ञकत्वात् पदसंज्ञानिबन्धनरुत्वाभावः ४ । आज्यमधुक्षीरैल- सर्वाङ्ग इत्यर्थः । सहस्रमाणः सर्वदेवानुगृहीतत्वात् तदीयापरिमितबलहे- [ब] इत्यर्थः । शतयोनिः ऐन्द्रवर्मपरिहितत्वेन तदीयशतसंख्याकवी- योपेत इत्यर्थः । योनिशब्देन शत्रुसंगमननिमित्तं शत्रुवियोजनसाधनं वा बलं विवक्ष्यते । ४ यु मिश्रणामिश्रणयोः । अस्माद् औणादिको निप्रत्ययः । या शतसंवत्सरजीवनवीर्येन्द्रियरूपफलहेतुत्वेन शत- योनिरिति उक्तम । श्रूयते हि । 'शतायुः पुरुषः शतवीर्यः शतेन्द्रियः इति [ ० ० ४.१९ ] | वयोधाः मणिधारकस्य पुरुषस्य अन्नं धारयिता शंभूः सुखस्य भावयिता मयोभूः मय इति सुखनाम तस्य भावयिता । शंमयः शब्दाभ्यां शारीरं पुत्रादिगतं च सुखं विवक्ष्यते । यता शं शान्तिः १ $ घृताद्दुर्लुमो D घृतादुर्लुमो. We with A B C KK R. De Cs 66 " RBCDKKV D स॒हस्र॑ प्रा॒णः ŚR C★ स॒हस्र॑प्रा॒णः PPJ स॒हस्र॑म् । प्रा॒णः ।. We with A and Hayana's Commentary and text. 1 $ प्रोत्सार्यते fior प्रोत्साह्यते. 28 दुर्लुमः 38 °लिप्तं for लिप्त. [अ० ६. सू०४६. ] ५९० एकोनविंशं काण्डम् | ४६९ सर्वोपद्रवनिवारणं तस्य भावयिता इत्यनेन अनिष्टनिवृत्तिः मयोभूरित्य- नेन इष्टमाप्तिर्विवक्ष्यते । ऊर्जस्वान् ऊर्जः अन्नं तद्वान् ।

  • ऊर्ज-

यतेः असुन प्रत्ययः ४ । अन्नस्य दाता । यद्वा ऊर्जस्विनः पुत्रा - दयः ते पोष्यत्वेन यस्य सन्तीति । पयस्वान् पयः क्षीरादिकं तद्वान् त- areगुणविशिष्टः प्रदाता । ४ परस्परसमुञ्चयार्थाश्चकाराः ४ । अस्तृतः एतन्नामा मणि त्वा त्वां धारकम् अभि रक्षतु अभितः सर्वतः पालयतु ॥ सप्तमी ॥ यथा॒ त्वमु॑न॒रो असप॒त्नः स॑पल॒हा । सुजा॒नाना॑मसद् व॒शी तथा॑ त्वा सवि॒ता इ॑र॒दस्तृतस्त्वा॒भि र॑क्षतु ॥ ७ ॥ त्वम् । उत्तरः । अस॑ः । असपत्नः । सपलऽहा । स॒ऽजा॒ताना॑म् । असत् । व॒शी । तथा॑ त्वा॒ । सवि॒ता । करत् । अस्तृ॑तः । अभि । रक्षतु ॥ ७ ॥ अनेन मणिधारकस्य पुरुषस्य मणिप्रभावात् सर्वोत्तरत्वं शत्रुधर्षणसा- म च सर्वस्य प्रेरकः सविता करोत्विति आशास्यते । हे साधकत्वम् उत्तरः उत्कृष्टः सर्वोत्तरो यथाऽसः भवेः । अस्तेः पञ्चमलकारे अडागमः । असपलः अशत्रुः । शत्रूणाम् अत्यन्ताभावो विव- क्षितः । सपलहा तथापि ये केचन सपना उद्गच्छेयुस्तेषामपि हन्ता यथा भवेः । किं च सजातानाम् समानजातानां पुरुषाणां मध्ये वशी वशैः सजातैस्तद्वान् असत् भवेत् । भवच्छब्दयोगे प्रथमपुरुषः पुरुषव्यत्ययो वा । समानविद्यावयोवित्तकर्माणः पुरुषा यथा त्वां सेवेरन तथा भवेरित्यर्थः । सविता सर्वस्य प्रेरको देवः तथा तेनो- प्रकारेण त्वा त्वां मणिबन्धकं करत कुर्यात् । ४ करोतेः पूर्व- वद् अडागमः । या करोते छान्दसे लुङि " कृमृहरुहिभ्य: १ P J अकरत् ।, thongh J originally read करत्. P अकरत् ।. 1S' 'हिंसिसितः for 'विशिष्टः अस्तृतः 28 त्वा त्वां .

०" इति ४७०

लेः अङ् । इति अडभावः पूर्ववत् ॥ अथर्व संहिताभाष्ये << ऋदृशोङि गुणः । " इति गुणः । “० अमाङ्योगेपि " अस्तृतः एतन्नामा मणिस्वाम्म अभि रक्षतु इति [ इति ] एकोनविंशे काण्डे षष्ठेनुवाके प्रथमं सूक्तम् ॥ “आ रात्रि पार्थिवम्" इति सूक्तद्वयम् अर्थसूक्तम् । “ इषिरा योषा " इति सूक्तद्वयमपि अर्थसूक्तम् । अस्य सूक्तद्वययुगलस्य रात्रीकल्पे रात्र्युपस्थाने जपे च विनियोगः । “ अथ पिष्टमयीं रात्रिं चतुर्भिर्दीपकैः सह" इति [ प ० ४. ३] प्रक्रम्य उक्तं परिशिष्टे । “आ रात्रि पार्थि- वम इषिरा योषेति सूक्ताभ्याम् अन्वारभ्य जपेत्” इति [ प० ४. ४] । “पैष्टीं रात्रिं कृत्वा चतुर्भिर्दीपकैरर्चयित्वा आ रात्रि पार्थिवम इषिरा यो- पेति सूक्तद्वयेन रात्रिम् उपस्थाय " इति [ प०४.५] च । अर्थसूक्तद्व- येनेत्यर्थः ॥ तत्र प्रथमा || आ त्रि॒ पार्थि॑वं॒ रज॑ः पि॒तुर॑प्रायि॒ धार्मभिः । दि॒वः सदसि बृह॒ती वि ति॑ष्ठस॒ आ त्वे॒षं व॑र्तते॒ तम॑ः ॥ १ ॥ आ । रात्रि । पार्थि॑वम् । रज॑ः । पि॒तुः । अप्रा॑यि॒ धाम॑ऽभिः । दि॒वः । सदा॑सि । बृह॒ती । वि । तिष्ठसे । आ । त्वे॒षम् । वर्तते । तम॑ः ॥१॥ " । त्व- रात्रि g “रात्रेश्वाजसौ” इति ङीप् । संबुद्धौ ह्रस्वः ४ । या पार्थिवम् पृथिवीरूपम् । 8 प्रज्ञादेराकृतिगणत्वात् पृथिवीशब्दात रजः लोकः । “लोका स्वार्थे अण् प्रत्ययः । व्यत्ययेन आद्युदात्तः । रजांस्युच्यन्ते " इति यास्क : [ नि०४.१९ ] । यद्वा पार्थिवम् पृथिव्यां भं- वम् । ४ उत्सादित्वाद् अञ् प्रत्ययः । “ नित्यादिर्नित्यम्” इति आ- रजः स्थानं पृथिवीसंबन्धिस्थलगिरिनदीसमुद्रादिकम् । द्युदात्तः पितुः । पितृशब्देन धुलोकोभिधीयते । “ द्यौः पिता पृथिवी माता " इति हि मन्त्रवर्ण: [ ब्रा° ३. ७.५. ४] । अत्र तृतीयस्य स्वर्गलोकस्य पृ- । 1 S' भवा for भवम्[अ० ६. सू° ४७.] ५९१ एकोनविंशं काण्डम् । या । ४७१ तथा थगभिधानाद् मध्यमभूतान्तरिक्षलोको विवक्षितः । तस्य धामभिः स्थानैः सह । " वृद्धो यूना" इति निपातनात् सहशब्दाभावेपि तृती- अन्तरिक्ष लोकेन सह आमायि आपूरि तलोकद्वयं तमसा आ- पूरि । ४ मा पूरणे । कर्मणि लुङि चिण् । आतो युगागम: ४ । 1 बृहती महती सर्वत्र व्यापिनी सती दिवः द्युलोकस्य नृतीयस्य स - दांसि । सीदन्त्यत्रेति अधिकरणे सदेरसुन ४ । स्थानानि वि तिष्ठसे विशेषेण व्याप्नोषि । " समवप्रविभ्यः स्थः" इति तिष्ठतेरा- त्मनेपदम् । एवं लोकत्रयव्यापित्वेन त्वदीयेन [ त्वेषम् ] दीप्यमानं नीलवर्ण तमः अन्धकारः आ वर्तते सर्वम् आवृत्य तिष्ठति । अथ वा पृथिवीलोकाद् उत्थाय द्युलोकम आवृणोति तस्माच्च पृथिवीम् इति नमः कैवल्यमेव वर्तते ॥ द्वितीया ॥ न यस्या॑ पा॒रं दह॑शो॒ न योयु॑व॒द् विश्व॑म॒स्य नि वि॑शते॒ यज॑ति । अरि॑ष्टासस्त उर्विं तमस्वति॒ रात्रि॑ पा॒रम॑शीमहि॒ भद्रे॑ पा॒रम॑शीमहि ॥२॥ न । यस्या॑ । पा॒रम् । दह॑शे । न । योयु॑वत् । विश्व॑म् । अ॒स्याम् । नि । ते । यत् । एज॑ति । अरि॑ष्ठासः । ते॒ । उ॒र्व॒ । त॒म॒स्व॒ति॒ । रात्रं । धा॒रम् । अशीमहि । भद्रे । पारम । अशीमहि ॥ २॥ यस्या रात्रेः पारम् परतीरम अन्तो न ददृशे न दृश्यते अस्याम् अनवच्छिन्नायां लोकत्रयव्यापिन्यां रात्र्यां विश्वम् चराचरात्मकं जगद् योयुक्त् न विभजमानं विभक्तं नासीत् किं तु विश्वम् एकाकारमेवा- भूत । ४ यतेर्यङ्गन्तात् शतरि ङित्त्वाद् गुणाभावे उवङ् आदेशः । 'अभ्यस्तानाम् आदिः” इति आद्युदात्तत्वम् । यज्जगत् एजति कम्पते । ४ एज कम्पने । लटि व्यत्ययेन परस्मैपदम् ४ । प्रा- " १J विशते ।. We with PP. 1S inserts] यद्वा before यत्. ४७२ संविशति । प्रभू । अथर्वसंहिताभाष्ये सप्तम्या लुक् ४ । ए- य- प्र- णिजातं [तद् ] अस्यां नि विशते इतस्ततो गन्तुम असमर्थ सत् तत्रत- त्रैव निविष्टं निद्राणं भवति । यद्वा । * ऐजतेः शतृप्रत्ययः ४ । जमाने कम्पमाने इतस्ततः संचलति यत् । स्मिन् तमसि नि विशते विभक्तत्वेन अपरिदृश्यमानं विश्वं तत्रतत्रैव 8 विश प्रवेशने । “नेर्विशः " इति आत्मनेपदम् 8 । हे "वोतो गुणवचनात्” इति उरुशब्दाद् ङीष् ठ । भूते सर्वलोकव्यापिनि हे तमस्वति बहुलान्धकारवति । ४ भूमायें मतुप् प्रत्ययः । " तसौ मत्वर्थे " इति भसंज्ञत्वात् पदसंज्ञानिबन्धनरुत्वा- हे रात्रि ते तव पारम् परतीरम् अन्तम् अरिष्टासः अरिष्टाः । 3. रिशतेहिंसार्थात् कर्मणि कप्रत्ययः । सर्पव्याघ्र- चोरप्रभृतिभिरबाधिताः सन्तः वयम् अशीमहि मानुयाम । हे भद्रे भन्दनीये कल्याणरूपे श्रेयस्करि वा रात्रि पारम् अशीमहि पारम अ- वध अशीमहि । आदरार्था पुनरुक्तिः । अनोतेर्लुङि विकर- भावः ॐ । णस्य लुक् ४ ॥ तृतीया ॥ ये रात्रि नृ॒चक्ष॑सो द॒ष्टारो॑ नव॒तिर्नव॑ । अशीतिः सन्त्य॒ष्टा उ॒तो ते॑ स॒प्त स॑प्त॒त्तिः ॥ ३ ॥ ये । ते॒ । रा॒त्रि॒ । नृ॒ऽचक्ष॑सः । द्र्ष्टाः । नव॑तिः । नव॑ । अशीतिः । सन्ति । अष्टौ । उतो इति । ते । संप्त । सप्ततिः ॥ ३ ॥ - अत्र सार्धमन्त्रद्वयेन सर्वलोकव्यापिन्या रात्रेः प्रभावस्य द्रष्टारो गण- देवा उच्यन्ते । हे रात्रि ते तव संबन्धिनां महिम्नाम् इति शेषः । नृचक्षसः नृणां कर्मफलस्य द्रष्टारो नवोत्तरनवतिसंख्याका ये गणदेवा १ A यत् for ये. २ ABCDRC अशीतिः सन्त्य॒ष्ठा उ॒तो ते सप्त॑ सप्त॒तिः $ अशीतिः संत्यष्टा उ॒त ते॒ सप्त॑ सप्त॒ति, D अशीर्तिः स॑त्य॒ष्टा उ॒तो ते॑ स॒प्त स॑म॒तिः. We with K Kvi except that they have स॑न्त्य॒ष्ठा ( Pý J स॑ति॒ ), PPJ नवती: 1. ३ PJ अशीर्तिः । We with P. 4 PJ सप्तं ।, We with P. 1 S' यजतेः for एजतेः, [अ० ६. सू० ४७.] ५९१ एकोनविंशं काण्डम् | ४७३ द्रष्टारो रात्रीप्रभावस्य आलोकयितारो ये सन्ति ये च अष्टोत्तराशीतिसं- ख्याका गणदेवा रात्र्या द्रष्टारः सन्ति । उतो अपि च सप्त सप्ततिः सप्तोत्तरसप्ततिसंख्याका ये गणदेवास्ते तव द्रष्टारः सन्ति । तेभिर्नः पाहि इत्युत्तरेण संबन्धः । ४ अत्र नवत्यशीतिसप्तत्यादयः शब्दा नव दशतः परिमाणम् अस्येत्यर्थे नवशब्दात् तिमत्ययः अष्टशब्दात् तिमत्ययः अ- शीभावश्च सप्तानां [दशतां सप्तभावः ] तिमत्ययः [ इति व्युत्पादनीयाः । ते च ] " ० विंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम्” इति सूत्रेण परिमाणार्थे निपातिताः ४ ॥ चतुर्थी ॥ ष॒ष्टिश्च॒ षट् च॑ रेवति पञ्चाशत् पञ्च॑ सु॒म्नयि । च॒तार॑श्चत्वारि॑शच्च॒ त्रय॑रि॑त्र॒शच्च॑ वाजिनि ॥ ४ ॥ " षष्टिः । च । षट् । च । रेवति । प॒ञ्चाशत् । पञ्च॑ । सु॒म्नयि । च॒त्वाय॑ । च॒त्वा॒रि॑शत् । च॒ । त्रय॑ः । त्रि॑शत् । च॒ । वाजिनि ॥ ४ ॥ हे रेवति रमिति । ४ रयिशब्दाद् मतुपि "छन्दसीर : ' इति मतुपो वत्वम् । “रयेर्मतौ बहुलम्" इति संप्रसारणम् । पूर्वरूपत्वे गुणः । हे धनवति धनप्रदे. हे रात्रि [ षष्टिश्च षट् च ] षडुत- षष्टिसंख्याका ये गणदेवाः सन्ति । g परस्परसमुच्चयार्थी चका- रौष्ट । हे सुम्नय सुम्नं सुखं तद्वति तत्प्रापिके [पञ्चाशत् पञ्च ] पञ्चोत्तरपञ्चाशत्संख्याका ये गणदेवा द्रष्टारः सन्ति । तथा चत्वारश्च त्वा- रिंशत् चतुरुत्तराञ्श्चत्वारिंशत्संख्याकाश्च ये सन्ति । हे वाजिनि वाज: अनंत वेग वा वाजः तद्युक्ते त्रयस्त्रिंशत् त्र्युत्तरास्त्रिंशत्संख्याका ये तव द्रष्टारो गणदेवाः सन्ति । तेभिर्नः पाहि इत्युत्तरेण संबन्ध: । ण्णा दशतां षड्डावः तिश्च प्रत्ययः । अपदत्वं च । षड् दशतैः परिमाणम् अस्य षष्टिः । पञ्चानां दशतां पञ्चभावः आशच्च प्रत्ययः । चत्वारः । “चतुरनडुहोराम उदात्त: : इति आम आगमः । चतुर्णा दशतां च- वारिन्भावः शच्च प्रत्ययः । त्रयाणां दशतां त्रिन्भावः शच प्रत्ययः । 18' परिमाणार्थ. 28 °तोर्बहुल 38' दश for दशतः. ६० " घ४७४ अथर्वसंहिताभाष्ये यो दशतः परिमाणम् अस्य त्रिंशत् । एवं परिमाणार्थे पूर्वसूत्रेण प- ष्ट्यादिशब्दा निपातिताः ॥ पचमी ॥ st च॑ ते विंशतिश्च॑ ते॒ रात्र्येका॑दशाव॒माः । तेभिर्नो अद्य पा॒युभि॑ पाहि दुहितर्दिवः ॥ ५ ॥ द्वौ । च । ते । विंशतिः । च । ते । रात्रिं । एकदश । अवमाः । 1 तथा तेभिः॑ । नः॒ । अ॒द्य । पा॒युऽभः । नुं । पाहि । दु॑हि॒तः । दि॒िवः ॥ ५ ॥ हे रात्रि विभावरि ते तव द्वौ विंशतिः व्यधिकविंशतिसंख्याका ये गणदेवा द्रष्टारः सन्ति । परस्परसमुच्चयार्थौ चकारौ । 8 वयोर्दश- तोर्विन्भावः शतिश्च प्रत्ययः । द्वौ दशतौ परिमाणम् अस्य विंशतिः । अत्र नवत्यादयो विंशतिपर्यन्ताः शब्दाः संख्येयवचनाः ४ | अवमाः संख्यातो निकृष्टा न्यूना एकादश एकश्च दश च एकोत्तरदश- संख्याका ये गणदेवास्त्वदीयव्याप्तिद्रष्टारः सन्ति । एकच दश चेति “ संख्या ” इति पूर्वपदप्रकृतिस्वरत्वम् ४ । हे दिवो दुहितः धुलो- कस्य पुत्र । आलोकाभावे रात्रिः आकाशाद् आपतन्तीव दृश्यते अतो रा- त्रिलोकस्य पुत्रीत्यभिधीयते । ♛. "परमपि च्छन्दसि ” इति षष्ठ्यन्तस्य आमन्त्रिताङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य सर्वानुदात्तत्वम 8 1 ए- वंविधे हे रात्रि त्वम् अद्य इदानीं नु क्षिप्रं तेभिः पूर्वमन्त्रोक्तैर्नवनव- त्यादिभिः एकादशान्तैस्त्वदीयव्याप्तिदर्शकैः पायुभिः रक्षकैः । वापाजिमि० [०१.१] इति पाते: उण् प्रत्ययः ४ । अस्मान पाहि रक्ष ॥ प्र कृ- गणदेवैर्नः रक्षा मार्क अस ईश मा न दुःशंसे ईशत । मा नो अद्य गव स्ते॒नो मावी॑नां वृकं ईशत ॥ ६ ॥ ABCDKKRSVP PJ for g. We with Sayaṇa. दि॒ता॑र्दे॒वः, D दुहिता॑र्दे॒वः दुहितर्दिवः दुष्टतः । दिवः 1. PJ दुहितः । द्विषः ।. with ABC. 18 'चद्भावद्भावात् [or 'वद्भावात्. KK V Dc Cs - We [अ० ६. सू० ४७.] ५९१ एकोनविंशं काण्डम् | मावा॑नां भद्रे॒ तस्क॑रो॒ मा नृ॒णां या॑तु॒धान्यः । पर॒मेभिः॑ प॒थिभिः॑ स्ते॒नो धा॑वतु॒ तस्क॑रः । परे॑ण द॒वता॒ रज्जुः परे॑णाघा॒युर॑ष॒तु ॥ ७ ॥ ४७५ रक्षं । माहि॑ः । नः॒ः । अ॒घऽश॑सः । ईशत् । मा । नः । दुःऽशंस॑ः । ईश॒त । 1 मा । न॒ः । अ॒द्य । गवा॑म् । स्ते॒नः । मा । अवी॑नाम् । वृर्कः । ईशत ॥ ६ ॥ मा । अश्वा॑नाम् । भ॒द्रे । तस्क॑रः । मा । नृणाम् । यातुधा॒न्यः । परमेभिः॑ । प॒थिऽः । स्ते॒नः । धा॒व॒तु । त॑स्क॑रः । परे॑ण । द॒त्व । रज्जु॑ः । परेण । अघुयुः । अर्षतु ॥ ७ ॥ एतादृशो माकि: न षष्ठी ॥ द्विपदेयम् ऋक् । हे रात्रि रक्ष पालय नः अस्मान् । रक्षणं नाम परकृतबाधापरिहारः । तद् आह । अघशंसः अयं पापं हिं- सालक्षणं तत् शंसति कथयतीति अघशंसः त्वाम् अहं हन्मि इत्येवं- वादी । अधेन पापेन क्रूरेण शस्त्रादिना शंसति निस्तीति वा अघ शंसः । ४ शस हिंसायाम् इति धातुः ४ । कश्चनापि नः अस्माकम् ईशेत मा ईष्टाम् । समुदाय: । तत्र मा इति निपातः क्रियापदेन नेत्यर्थे कथयन् अघशंसेन संबध्यते । हिंसकः कश्चनापि अस्मान बाधितुम ईश्वरः समर्थो मा भवत्वित्यर्थः । ष्ठ माकिरिति निपात- संबध्यते । किशब्दः कच- ४ ईश ऐश्वर्ये । अ- माङि उपपदे लङ् । स्मात् " स्मोत्तरे लड् च" इति स्मोत्तरत्वाभावेपि " बहुलं छन्दसि ” इति शपो लुगभावः । तथा दुःशंसः दुष्टं दुर्वचनस्य कथयिता दुष्टं वा हिंसिता शत्रुः नः अस्माकं मा ईशतेति पूर्ववद् योज्यम् ॥ सप्तमी ॥ हे रात्रे स्तेनः चोरः अद्य इदानीं नः अस्मदीयानां ग- वाम् । मा ईशतेति क्रियानुषङ्गः । गवापहर्ता मा भवतु । वृकः वृकति १ A B C D धांवतु तस्क॒रः ई धवितु तस्करः J त॒स्क॒रः 1 changed from तस्क॑रः. We with K V De C9 PP. 2 P भद्रे । J भद्रे | changed from भद्रे ।. We with b. 1S' अस्माकं मेrत for अस्माकम् ईशत. ४७६ अथर्व संहिताभाष्ये इगुपधलक्षणः कप्रत्ययः ४ । अ- आदत्त इति वृकः आरण्यश्वा । वीनाम् अविजातीयानां पशूनां मा ईशत बलाद् अपहर्तुं शक्तो मा भवतु । हे भद्रे भन्दनीये रात्रि तस्करः तत् प्रसिद्धम् अनर्थजातं करोतीति तस्करवरः । "हतोः करपत्योः ०” इति चोरेभिधेये तच्छ- अश्वानाम् अस्मदीयानां तुरंग- व्दस्य सुडागमः तशब्दलोपश्च ४ । माणाम् । मा ईशतेत्यनुषङ्गः । तथा नृणाम् नेतॄणां कर्मसु व्याप्रियमा- " नृ च" इति दीर्घस्य विकल्पिताबाद यातुधानाः यातवो यातनाः पीड़ा धीयन्ते ४ इति करणे ल्युट् । णानां पुत्रभृत्यादीनाम् । अत्र दीर्घाभावः । विधीयन्ते जनानाम् एभिः । 66 धातारो वा । " कृत्यल्युटो बहुलम्' " इति कर्तरि ल्युट् ४ दृशाः पिशाचादयो मा ईशत नृणां बाधका मा भवन्तु ॥ यातूनां अष्टमी ॥ स्तेनतस्करयोरेको यौगिकः । तद् धनापहरणादिकं करो- तीति तस्कर ताशस्तेनश्वोरः परमेभिः अतिदूरैः पथिभिर्मार्गैः साधनै- धवतु शीघ्रं गच्छतु पलायताम् । त्वदीयोपस्थानबलाद् अस्मदभिमुखश्चोरो

  • सर्तेर्वेगितायां गतौ धावा-

व्याकुलः सन् अतिदूरं देशं गच्छतु । देश: ४ । तथा दत्वती दन्तवती । 8 " छन्दसि च " इति द- रज्जुः रज्जु- न्तशब्दस्य दद्भावः । " झयः" इति मतुपो वत्वम ४ । वद् आयतः सर्पादिः परेण अतिदूरेण मार्गेण धावतु । तथा अघायुः अयं पापं हिंसालक्षणं परस्य परेच्छायामपि " इति क्यच् । च्छन्दसि " इति उप्रत्ययः "छन्दसि इच्छतीति अघायुः । 'अश्वाघस्यात् " " इति आत्त्वम् । “क्या- । गच्छतु । g ऋषी गतौ । नवमी ॥ एवंविधो बाधकः परेण दूरेण अर्धतु भौवादिकः ४ ॥ अर्ध रात्रि तृ॒ष्टर्धूममशी॒र्षाण॒महि॑ कृणु । हनू वृ॒क॑स्य ज॒म्भ॑या॒स्तेन॒ तं दु॑प॒दे ज॑हि ॥ ७ ॥ ABCDKKS VDO अंधे. PPJ अंधे ।. We with Co. ACD 3 De ज॑भाया. Cs जभाया.. Î J जंभायः 1. We with BKKVP. 1 S/ तादर्शन चार: for तादृशस्तेनश्चोरः. 2 S' नदीयोप° for त्वदीयोप'. [अ० ६. सू० ४७.] ५९१ एकोनविंशं काण्डम् । ४७७ अध॑ । रा॒त्रि॒ । तृ॒ष्टऽर्धूमम् । अ॒शीर्षाण॑म् । अहि॑म् । हनू । कृणु । इति॑ वृ॒क॑स्य । ज॒म्भयः॑ । तेन॑ । तम् । द्रुऽप॒दे । जहि ॥ ४ ॥ अध अयं । अपि चेत्यर्थः । हे रात्रि तृष्टधूमम् । ४. ञितृष पि- पासायाम् । अस्माद् “ गत्यर्थाकर्मक" इति कर्तरि क्तः । अत्र पि- पासार्थेन तृषिणा तज्जन्या आर्तिर्विवक्ष्यते ४ । आर्तिकारी धूमः वि- ज्वालाधूमः निश्वासधूमो वा यस्य तं परोपद्रवकारिविषज्वालापरिवृतम् अहिम सर्पम अशीर्षाणम अशिरस्कं कृणु कुरु । विषपरीतम् अहे: शि- रश्छिन्द्वीत्यर्थः । " शीर्षश्छन्दसि' इति शिरसः शीर्षभावः ४ ॥ किं च वृकस्य अजादिप्रभृतीनाम् अपहर्तुः आरण्यशुनो हनू मुखस्य अन्तः स्थूलदन्तयुक्तौ पार्श्व पश्वादानसाधनभूतौ [जम्भयाः ] जम्भयेः । ज- तेन साकर्मा । जभिभी गात्रविनामे । अस्माल्लेटि आडागमः । यतो हनू निर्मर्दितौ तेन कारणेन तं निष्पिष्टहनुकं वृकं द्रुपदे - द्रुमः तस्य पदे स्थाने जहि घातय । द्रुपदे इति रात्रेर्विशेषणं वा । [:] सर्वतोभद्रवणम् अभिद्रवणसाधनपादयुक्ते सर्वतो व्यापिन रात्र तं जहीति । Z हन्तेर्लोटि " हन्तेर्जः” इति जादेशे “असिद्धवद् अत्रा भात्" इति जादेशस्य असिद्धत्वात् हेर्लुक् न भवतिष्४ ॥ पि°. दशमी ॥ वरात्रि वसामसि॑ स्वभि॒ष्याम॑सं जागृहं । गोभ्यो॑ नः॒ शर्म॑ य॒च्छाश्वे॑भ्यः॒ पुरु॑षेभ्यः ॥ ९ ॥ त्वयि॑ । रात्र । व॒सना॑म॒सि॒ । स्व॑पि॒ष्याम॑सि । जा॒गृहि । गोभ्य॑ः । न॒ः । शर्म॑ । य॒च्√ । अश्वे॑भ्यः । पुरु॑षेभ्यः ॥ ९ ॥ रात्रि 1 । देवताभिप्रायेण अधिकरणत्वं त्वत्कृतरक्षणनिमित्ते वा । १ A B C D Ś C$ बसामसि॒. P व॒साम॑सि ॥. We with De, and PÉ J which read स्व- A B C D Ś C$ °सि जागृहि KKVD °सि॒ जागृ॑हि. PJ जागृहि ।. P जागृ॑हि । ३ Î स्व॒ति॒स्याम् । अ॒सि॒ ।. P Î स्व॒ति॒स्याम् । असि॑ ।. 1S विश्वासघूमो 25 शीर्ष छंद.. जंभायास्तेन &c. 15 repeats तं before वृकं. $ Sáyapa's text, however, is: हनू वृकस्य ४७८ अथर्व संहिताभाष्ये सामसि वसामः । एकत्र निवसामः । न केवलं निवासमात्रं किं तु स्वपिष्यामसि स्वप्स्यामः । निद्रां करिष्यामः । उभयत्र “ इदन्तो पुत्रमित्राद्यपेक्षया बहुवचनम् । या त्वयि अस्मदीयं सर्वे भारं निधायेति शेषः । वसामः स्वप्स्यामश्च । मसिः” । स्वपेर्व्यत्ययेन इडागमः ५ । तु जागृहि । अस्मान् रक्षितुम् अवहिता भव । ष्ठ जागृ निद्रा- क्षये । आदादिकः ४ ॥ न केवलम् अस्मद्रक्षणे जागरिता किं तु नः अस्माकं गोभ्यः गोष्ठे निवसय: अश्वेभ्यः पुरुषेभ्यश्च गृहे निवसद्भ्यः शर्म सुखं यच्छ । यथा निद्राणास्ते तव पारं क्षेमेण प्राप्नुयुस्तथा कुर्वित्यर्थः ॥ [इति] षष्ठेनुवाके द्वितीयं सूक्तम् ॥ 'अपो यानि च" इति सूक्तस्य रात्रीकल्पे रात्र्युपस्थाने जपे च वि- नियोगः पूर्वसूक्तेन सहोक्तः ॥ तत्र प्रथमा ॥ अथो योनि च यस्मा हु यानि॑ चा॒न्तः प॑रीणहि॑ि । तानि ते परि दर्शसि ॥ १ ॥ रात्रि मातरुषसे नः परि देहि । उ॒षा नो॒ अहे॒ परि॑ दात्ह॒स्तुभ्यं॑ विभावरि ॥ २ ॥ १ A अथो॒ यानि॑च॒यमा॑ह॒ यानि॑ वा॒तः परिणहि ।...... BDS अथो यानित्रयस्मा॑ह॒ यानि॑ वा॒तः परी॑णाहि । CK K भयो यानि॑ित्रयस्मा आह यानि॑ि वांतः परीणहि ।.. दध्मसि । .. दध्मसि ।. .. दद्मसि ।. Cs अथो॒ यानि॑त्र॒यस्मा॑आह यानि॑ धा॒तः परीणहि । ............ दध्मसि ।. V अथो॒ यानि॑च॒यमा॑अह॒ यानि॑ वा॒तः परी॑ण॒हि ।............ दद्मसि ।. De अथो॒ यानि॑त्र॒यस्मा॑आह ( changed from ह्) यानि॑ वा॒तः परी॑णाहि ............ दद्मसि ( changed from दध्मसि ) ।. PP J अथो॒ हति॑ । यानि॑ । च॒ । यस्मै॑ । आ॒ह॒ । यान्ऽईव ( J यानि । वा । changed to यान्देव ) । अंतः । परिहि । (Jchanged to परि । हि । ) । ... सि। Sayana's text : अथो यानि च यस्मा ह यानि चांतः परीणहि । तानि ते परि दक्षसि ।. There is doubtless cor- ruption in चयस्माह. Sayana's interpretation only prores that the corruption is as old at least as his age. Rw read यानि॒ चया॑महे॒ for यानि॑ न॒ यस्मा॑ ह्. But I venture to think we have to restore the correct text by reading यानि॑ च॒ याम॑ते॒ which would preserve the traditional accent and mean यानि च ईमहे याचामदे यस्माह is a very likely corruption of या माह, first misread य रम ह and then य म ह which was easily mistaken for य स्मा ह. [अ० ६. सू० ४४.] ५९२ एकोनविंशं काण्डम् । अथो॒ इति॑ । योनि॑ 1 1 तानि॑ । ते । परि॑ दु॒ह्म॒सं ॥ १ ॥ ४७९ च॒ । यस्मै॑ ह॒ । यानि॑ च॒ । अन्तः । परि॒िणहि॑ि । । रात्रं । मात॑ः । उ॒षसॆ । नः । परि॑ देहि । 1 । । उ॒षाः । नः॒ः । अने॑ । परि॑ । दा॒तु । अह॑ः । तुभ्य॑म् । वि॒भाव॑रि ॥ २ ॥ । 7, 66 [ प्रथमा ] ॥ पूर्वमन्त्रे गवादयो विशेषेण उक्ताः । अत्र तु उक्तान्य- नुक्तानि वा बहिष्ठानि गृहवर्तीनि च संग्रहेणाह । अथो अपि च यस्मै यस्य मम संबन्धीनि बहिष्ठानि गोचरप्रदेशे अनावृतदेशे वर्तमानानि यानि वस्तूनि वर्तन्ते । यानि च परीणहि परितो न परिश्रिते गृ- हादौ अन्तः मध्ये यानि वर्तन्ते । ४ परस्परसमुच्चयार्थी चकारी । परिपूर्वाद् नहेः किपि " नहिवृतिवृषि' ' इत्यादिना उपसर्गस्य दी- घः । परीणच्छब्दो गृहवाची तैत्तिरीयके समाम्नायते । “ तमसीव वा एषोन्तश्चरति यः परीणहि " इति [ तै० ना° ३.२.४.७] । तानि प्रकाशानि अप्रकाशानि विविधानि वस्तूनि ते तुभ्यं परि दद्मसि । रक्ष- णार्थ दानं परिदानम् । रक्षितुं प्रयच्छामः । 8. पूर्ववद् 'इदन्तो मसिः ॥ हे मातः मातृवत्परिपालयित्रि हे रात्रि नः अस्मान् उ- सेल्समनन्तरभाविने प्रभातकालाय परि देहि रक्षणार्थं प्रयच्छ । ह- शब्दः पूरणः । तव पारम् उषःकालपर्यन्तं सुखेन अस्मान् प्रापयेत्यर्थः ॥ द्वितीया ॥ द्विपदा । उषाः उषः कालः सूर्योदयसमीपवर्ती समयः अहे सूर्यप्रकाशवते उषःकालानन्तरभाविने प्रातः संगवमध्याह्नापराह्नसायाहरू- पाय दिवसाय नः अस्मान् परि ददातु । उषःकालो दिवससमाप्तिपर्यन्तम् अस्मान् रक्षत्वित्यर्थः । हे विभावरि रात्रि । ४भा दीप्तौ । वि- पूर्वाद् " आतो मनिन् ” [इति] कनिप् । “वनोर च" इति ङीप् । नकारस्य च रेफः । अहः उक्तलक्षणोपेतः अहः कालश्च तुभ्यं नः परि ददातु । एवं पुनः पुनरावर्तमानौ अहोरात्रौ अस्मान् रक्षताम इत्यर्थः ॥ " १ See foot-note on the previous page. 1 S' वस्तमानानि for वर्तमानानि 25 ° वृधि So PPJ, and not farsaft 1. 35 तमसी for तमसीव. ४४० अथर्व संहिताभाष्ये तृतीया ॥ यत् किं चे॒दं पि॒तय॑ति॒ यत् किं चि॒दं स॑रीसृपम् । यत् किं च॒ पर्व॑ताय॒सत्वं तस्मात् त्वं रात्रि पाहि नः ॥ ३ ॥ यत् । किम् । च॒ । इ॒दम् । प॒तय॑ति । यत् । किम् । च॒ । इ॒दम् । सरीसृपम् । यत् । किम् । च । पर्वताय । सत्व॑म् । तस्मा॑त् । त्व । त्र । पाह । नः ॥ ३ ॥ यकि- यत्किंच यत्किंचिद् इदं परिदृश्यमानं श्येनपक्ष्यादिकं पतयति आ- काशे संचरति । ४पत गतौ । चुरादिः । अदन्तः ४ । चेदं सरीसृपम् भूमौ सरणशीलं सर्पादिकं यद् अस्ति । " गतौ । अस्माद् यङि " रीगृदुपधस्य च " इति अभ्यासस्य रीगागमः । पचाद्यचि " यङोचि च " इति यङो लुकि “न धातुलोप आर्धधातुके' इति गुणप्रतिषेधः ४ । यत्किंच पर्वताय पर्वतस्य संबन्धि अस- | सत्वशब्द: प्राणिवाची । दुष्टं सत्वम् असत्वम् व्याघ्रसिंहादिकम् अस्ति तस्माद् उक्तात् सर्वस्मात् पक्षिसर्पदुष्टमृगादिरूपाद् बाधकात् हे रात्रि त्वं नः अस्मान् पाहि रक्ष । " भीत्रार्थानाम्" इति अ- पादानत्वात् तस्माद् इति पञ्चमी ॥ X चतुर्थी ॥ सा प॒श्चात् पा॑हि॒ सा पु॒रः सोत्त॒राद॑ध॒रादु॒त । गोपार्य नो विभावरि स्तो॒तार॑स्त इ॒ह स्म॑सि ॥ ४ ॥ ABC १ A पि॒तय॑ति DSC ए॒तय॑ति. We with B C KK VDC. २ स॒स्रुपं DS तयासत्वं D°तायासत्वं. C+ °तायासत्वं. PÉ J पर्वताय । सः । स्वम् । Sayana's text: पर्वतायासत्वं. There is doubtless some corruption here too, as the dative पर्व - ताय and the metrically superfluous syllable in the påda show. But the corruption is as old as Sayana's time च॒ पर्व॑तास॒त्य॑ would not be an inadmissible guess, il असत्वं is the correct original reading, which is however doubtful. Rw iend into च॒ पर्व॒ण्यास॑तं॒ which, looking to the similarity of पधा and ताया, seems likely. ४ C D सौ॑त्त॒रा°, We with ABKKS VDe C 1S पचादचि for पचाद्यचि. [अ०६. सू० ४४.] ५९२ एकोनविंशं काण्डम् । ४৮१ सा । प॒श्चात् । पाहि॒ । सा । पुरः । सा । उत॑रात् । अधरात् । उत । गो॒पाय॑ । नः॒ः । वि॒भाव॑रि॒ । स्तो॒तार॑ः । ते । इ॒ह । स्म॒सि॒ ॥ ४ ॥ हे रात्रि सा पूर्वोक्तलक्षणा त्वं पश्चात् पश्चिमभागे यत्र वयं वसामः स्वप्स्यामश्च तस्य पश्चिमभागे पाहि रक्ष अस्मान् । तथा सा त्वं पुरः पूर्वस्यां दिशि पाहि । 8" पूर्वाधरावराणाम् असि पुरधवश्चैषाम् " इति पूर्वशब्दाद् असि प्रत्ययः पुरादेशश्च ४ । उत अपि च सा त्वम् उत्तरात् उत्तरतः अधरात् दक्षिणतः पाहि । उत्तरप्रतियोगिक: अ- धरशब्दो दक्षिणदिग्वाची । भयत्र आतिप्रत्ययः ४ ॥ g" उत्तराधरदक्षिणाद् आतिः" इति उ- किं च हे विभावरि रात्रि नः अस्मान् गो- पाय । पूर्व दिग्विशेषनिबन्धनं रक्षणम् उक्तम् । अत्र सामान्येन रक्षणं " गुपूधूप" इति आयप्रत्ययः । विवक्ष्यते । रक्षणे आव- श्यकलम् आह चतुर्थपादेन । इह अस्मिन् काले ते तव स्तोतारः स्मसि स्तुतिकर्तारो भवामः । ये रात्र॑मनु॒तिष्ठ॑न्ति॒ ये च॑ "इदन्तो मसिः " ॥ पञ्चमी ॥ भू॒तेषु जाग्रति । प॒शून ये सर्वान् रक्ष॑न्ति॒ तेन॑ आ॒मसु॑ जाँग्रति॒ ते न॑ः प॒शुषु॑ जाग्रति ॥ ५ ॥ ये । रात्रि॑म् । अ॒नुऽतिष्ठ॑न्ति । ये । च॒ । भूतेषु॑ । जाग॑ति । प॒शून् । ये । सर्वा॑न् । रक्ष॑न्ति । ते । नः॑ । आ॒त्मऽसु॑ । जा॑य॒त । ते । नः । । प॒शुषु॑ । जने॑ति॒ ॥ ५ ॥ जना रात्रिम् | । " रात्रेश्वाजसौ" इत्यत्र “ अजसादिषु" इति वचनात् जसादिपर्युदासेन अत्र ङीबभावः ४ । अनुतिष्ठन्ति रात्रिवि षयं कर्म अर्चनजयोपासनरूपं कुर्वन्ति । ये च जना भूतेषु भवनवत्सु प्रा- PP उत्तरात् । J उत्तरात् । changed to उत्तरात् । Cr उत्तरात् ।. So PPJ, and not विभाऽवरि ।. 3 ABCDKKR SV De Cs आ॒त्मसु जाप्र॑ति॒ तेन॑ः प॒शुषु जाग्र॑ ति. ४PPJ जाप्रेति ।. 1S अस्मात् 28 अनुतिष्ठते. ६१ ४४२ अथर्व संहिताभाष्ये विषयसप्तमी । णिषु । तद्विषये जाग्रति रक्षणार्थम् अवहिता भवन्ति । ये च सर्वान् गवाश्वादीन पशूनं रक्षन्ति रात्रौ भयहेतुभ्यः पालयन्ति । ते सर्वे नः अस्माकम् आत्मसु स्वशरीरे । तत्संबन्धिविवक्षया बहुवचनम् । अस्मदीयपुत्रमित्रादिषु विषये जाग्रति जागृयुः । रक्षणा- र्थम अवहिता भवेयुः । ते च नः अस्माकं पशुषु विषये जाग्रति जागृ- युः । अत्र लिङथे लट् द्रष्टव्यः । जागृ निद्राक्षये । आदादिकः ४ ॥ षष्ठी ॥ वेद॒ वै रा॑त्रि ते॒ नाम॑ घृ॒ताची नाम॒ वा अ॑सि । तां त्वां भ॑रद्वाजो वेद् सा नो॑ वि॒त्तेधि॑ जाग्रति ॥ ६ ॥ वेद॑ । वै । रा॒त्रि॒ । ते॒ नाम॑ । घृ॒ताची॑ । नाम॑ । वै। असि । 1 1 ताम् । लाम् । भत्वजः । वे॒द् । सा । नः॒ः । वि॒त्ते । अधि॑ । जाग्रति ॥ ६ ॥ हे रात्रि ते तव नाम नामधेयं वेद वेद्मि । वा" इति मिपो गल् आदेशः ४ । ती । ङीप् । अचः । 66 इति " विदो लटो वैशब्दः प्रसिद्धौ । स्वेन ज्ञातं नामधेयं निर्दिशति घृताची नामेति । घृताची । घृ क्षरणदीप्योः । अस्माद् भावे क्त: ४ । घृतं दीप्तिम अञ्चतीति घृताची दीप्तिम-

  • घृतपूर्वाद् अञ्चतेः किन । 'अञ्चतेश्चोपसंख्यानम्” इति
" इति अकारलोपः । " चौ” इति दीर्घः ४ ।

नाम असि । नामशब्द: प्रसिद्धौ । घृताचीति नाम्ना व्यवह्नियस इत्यर्थः । वैशब्दः प्रसिद्धौ । ताम् उक्तनामिकां त्वां भरद्वाजः भरत पोषकं वाजः अन्नं यस्य । * भृञ् भरणे । भौवादिकात् शतृप्रत्ययः ४ । तन्नामा महर्षिः वेद जानाति । अत एव रात्रेर्भरद्वाजसंबन्धित्वं कात्या- यन आह । " रात्रिर्वा भारद्वाजी रात्रिस्तवम्" इति [स० अ० ६३ ] | १ A भ॑रद्वाजो वैद् सा नौ. KK V भरद्वाजो वेद् सा नौ विश्वेधि जाग्रति BCD 3 Cs भर द्वाजो वे॑द॒ (C वेद॒) सा नो॑ वि॒त्तेषि॒ जाश॑ति De भ॑रद्वाजो वे॑द॒ सा नो॑ वि॒त्तेधि॒ जाव॑ति changed to भ॒रद्वजो वेद् सा नो॑ वि॒त्तेधि॒ जाम॑ति. PJ ऽवा॒ाजः . We with KKVP as to रहूजी and with A as to जाग्रति २P त्वाम् । ८८ 1 S' आत्मसुखशरीर° for आत्मसु स्वशरीरे ए- स्वम् । . We with J. PP J जामेति ।. 28 व्यवहियते for व्यवह्रियसे. 3 So S. [अ० ६. सू० ४९. ] ५९३ एकोनविंशं काण्डम् । ४८३ सा उक्तलक्षणोपेता भरद्वाजेन विदितप्रभावा रात्रिः नः अस्माकं विशे पशुपुत्रादिरूपे धने । अधिशब्दः सप्तम्यर्थानुवादी । वित्तविषये अधिकं वा जाग्रति जागर्नु । रक्षणार्थम् अवहिता भवतु । अडागमः । गुणाभावश्छान्दसः 66 ॥ [इति] षष्ठेनुवाके तृतीयं सूक्तम् ॥ जागर्तेर्लेटि 'इषिरा योषा" इति सूक्तद्वयम् अर्थसूक्तम् । रात्रीकल्पे पुरोहित- कर्तव्ये रात्रीसमर्चनकर्मणि रात्र्युपस्थाने च अस्य सूक्तस्य विनियोगः । “ अथ पिष्टमयीं रात्रिं चतुर्भिर्दीपकैः सह” इति [ प०४.३] प्रक्रम्य उक्तं परिशिष्टे । “आ रात्रि पार्थिवम [१९. ४७] इषिरा योषा [१९. ४९] इति सूक्ताभ्याम् अन्वारभ्य जपेत्” इति [ प ० ४ ४] " पैष्टीं रात्रिं " कृत्वा चतुर्भिदीपकैरर्चयित्वा आ रात्रि पार्थिवम् इषिरा योषा इति सू- “कद्वयेन रात्रिम उपस्थाय" इति च [५०४.५] ॥ वा । तत्र प्रथमा ॥ इ॒षि॒रा योषा॑ युव॒तिर्दनू॑ना रात्रीं दे॒वस्य॑ सवि॒तुर्भग॑स्य । अ॒श्वक्षभा सु॒हवा॒ संभृ॑त॑नी॒रा प॑त्र॒ द्यावा॑पृथि॒वी म॑हि॒त्वा ॥ १ ॥ इ॒षि॒रा । योषा॑ । युव॒तिः । दर्मूनाः । रात्रीं । दे॒वस्य॑ स॒वि॒तुः । भग॑स्य । अ॒श्व॒ऽस॒भा । सु॒ऽहवा॑ । समऽभृतश्रीः । आ । प्रैौ । द्यावा॑पृथि॒वी इति॑ । ॥१॥ य- ग- इषिरा एष्टव्या सर्वैः प्रार्थनीया । ४ अजिरशिशिर° [ उ० १.५३] इ- त्यादिवद् इषे: किरच्प्रत्ययान्तत्वेन [ उ०१, ५१] निपातनं द्रष्टव्यम ४ । इष गतौ । औणादिक इक् प्रत्ययः । रो मत्वर्थीयः ४ । तिमती सर्वत्र व्यापनशीला युवतिः यौवनवती न कदाचिद् अवस्थान्त- रम आप्तवती अपक्षयरहिता दमूना दान्तमनाः सवितुः सर्वस्य प्रेरकस्य भगस्य भजनीयस्य । & भजते: “पुंसि संज्ञायाम्" इति घः ष्ट । padas. ए- १ ABOV संभृतः for संभृत'. We with DK 3 De Cs. V भृतः । श्रीः । in the PÎ Jomit the visarga. 3 So Pý J, and not संभृतऽश्रीः ।. 18 अस्य रात्रीकल्पे for रात्रीकल्पे. 25 अथारभ्य 38 इर०. ४४४ अथर्वसंहिताभाष्ये तन्नामधेयस्य देवस्य योषा योषिद् अश्वक्षभा अशूनि आशूनि स्वविषये शीघ्रप्रवृत्तीनि अक्षाणि चक्षुरादीन्द्रियाणि अभिभवति तिरस्करोतीति अ- ♛ अनोतेः कृवापाजिमि० श्वक्षभा । चक्षुरादिनिरोधिकेति यावत् । 66 [उ°१.१] इति उण् प्रत्ययः । “ संज्ञापूर्वको विधिरनित्यः” इति वृ- द्ध्यभावः । भवते: “ डोन्यत्रापि दृश्यते " इति डः । अत्र केवलो - वतिरभिभवेनार्थे वर्तते । यद्वा “ अश्वस्य बुधं पुरुषस्य मायुम आ ददे " [४] इति उत्तरत्र वक्ष्यमाणत्वाद् अयम् अर्थः । अश्वान् क्षा- यति क्षपयतीति अश्वा । अश्वक्षा भा दीप्तिर्यस्याः सा । अन्धतमसे- पि अश्वा दूरं पश्यन्तीति प्रसिद्धिः । तद्दर्शनशक्तिप्रतिबन्धकदीप्तियुक्तेत्य- र्थः । अश्नोतेः अशूभूषि° [उ°१.१४९] इत्यादिना कन् प्रत्ययः । सु- क्षै जै षैक्षये । अस्माद् अश्वोपपदाद् " आतोनुपसर्गे कः " ४ । हवा सुष्ठु ह्वातव्या संभृतश्रीः संपूर्णकान्तिः सर्वजगद्व्यापनात् स्वयमेव एका प्रतीयते यतः अतः संभृतश्रीः एवंविधलक्षणोपेता रात्री महित्वा मह- त्त्वेन महिम्ना द्यावापृथिवी द्यावापृथिव्यौ आ पमौ आपूरितवती । पूरणे । "आत औ णलः " ॥ द्वितीया ॥ अ॑ति॒ विश्वा॑न्यरु॒हद् गम्भीरो वर्षिष्ठमरुहन्त॒ श्रवि॑ष्ठाः । १ A अधि॒ विश्वा॒न्यरु॑हङ्गम्भीरो वषि॑ष्ठमरु॒हन्त॑ः वि॒ष्ठा । B अवि॒ विश्वा॒न्यरु॑हङ्ग॑भि॒रो वषि॑ष्ट॒मरु॒हत॑ श्रवि॒ष्टा । C अवि॒ विश्वा॒न्यरु॑भि॒रो वषि॑ष्ठमरु॒हंत॑ः श्रवि॒ष्ठा । D अवि॒ि विश्वा॒न्यद्दगंभीरो वरिषि॑ष्ट॒मरुतः श्रमिष्टा । KS De अवि॒ विश्वा॒न्यरु॑भि॒रो वषि॑ष्ठमहंत॑ः श्रवि॒ष्ठा । ° श्रवि॒ष्टा । R [Deest-page lost ] V अभि॒ विश्वा॒न्यनम्भीरो वषि॑ष्ठम॒र्हति॑ श्रवि॒ष्ठा । Cs अधि॒ विश्वा॒न्यहभीरो वषि॑ष्ठमहंतं श्रवि॒ष्टा । Sāyana's text : P अतिविश्वान्यर्हगंभीरो वर्षिष्ठमर्हति श्रविष्ठा । | विश्वांनि । अरु॑हत् । गृ॑भि॒रः । वषि॑ष्ठम् । अ॒रुहंत॑ः । अ॒वि॒ष्ठा । ğ अव॑ । विश्वा॑नि । अरु॑हत् । गृ॑भीरः । वषि॑ष्टम् । अ॒रुहंत॑ः । अ॒वि॒ष्ठा । प्रा Ja | विश्वानि । अरु॑हत् । गंभीरः । वर्षिष्ठम् । अरुहंत॑ः । श्रुवि॒ष्ठाः changed to श्रविष्ठा ।. 1S भवतिभव for भवतिरभिभव° 28' बनं. See commentary on r below. [अ० ६. सू० ४९.] ५९३ एकोनविंशं काण्डम् | उशती रात्र्यनु सा भद्राभि ति॑ष्ठते मित्र इ॑व स्व॒धाभि॑ः ॥ २ ॥ । । ४४५ अति॑ । विश्वा॑नि । रुह॒त् । गम्भीरः । वर्षिष्ठम् । अरुह॒न्त॒ । श्रवि॑ष्ठाः । उशती । रात्री । अनुं । सा । भद्रा । अभि । तिष्ठते । मि॒त्रःऽइ॑व । स्व॒- धाभिः ॥ ॥ २ गम्भीरौ दुष्प्रवेशा रात्रि विश्वानि सर्वाणि चराचरात्मकानि वस्तूनि अत्यर्हति अतिक्रम्य व्याप्य वर्तते । तत्रापि श्रविष्ठ । श्रव इति अन्न- नाम । 8 श्रूयत इति सत इति हि यास्कः [ नि० १०.३] ४ । अ- तिशयेन श्रवस्विनी अन्नवती । ४ श्रवस्विशब्दाद् इष्ठति 'विन्मतो- लुक् ' " "टेः" इति टिलोपः । 66 यद्वा श्रूयमाणा सर्वैरतिशये- न स्तूयमाना रात्रिः वर्षिष्ठम् उरुतरं वनस्पतिपर्वतसमुद्रादिकम् अँ - g अतीत्युपसर्गोनुषज्यते ४ । ति । त्यर्थः । सर्वाभिभावित्वेन वर्तनमेव अर्हणम् । अतिक्रम्य व्याप्य वर्तत इ- १ A उश॒तीं रात्र्य॑नु॒सामुद्राहिं तिष्ठते मित्र इ॑व स्व॒धाभि॑ः । B ष्ठ वृद्धशब्दाद् इष्ठनि उश॒ती रात्र्यैनुसाम॒द्राहि॑ तिष्टते मि॒त्र इ॑व स्व॒धाः । C उश॒ती रात्र्यनुसामुद्राहि॑ तिष्ठते मि॒त्र इ॑व स्व॒धाभिः । D उश॒ती रात्र्यनु॑साम॒द्राहं तिष्ठते मि॒त्र इ॑व स्व॒धाभि॑ः ।

  1. Dc उ॒श॒ती रात्र्यनु॑साम॒द्राहि॑ तिष्ठते मि॒त्र इ॑व स्व॒धाभि॑ः ।

R उ॒श॒ती रात्र्यनु॑साम॒द्राहिं ति॑िटते मि॒त्र इ॑व स्व॒धाभि॑ः । S उश॒ती राज्यनुंसामप्राहि॑ तिष्ठते मि॒त्र इ॑व स्व॒धाभि॑ः । V उश॒ती रात्र्यनु॑साम॒द्रा वि॑ि तिष्ठते मि॒त्र इ॑व स्व॒धाभि॑ः । Cs उ॑श॒ती रात्र्यनु॑सा मद्राहि ति॑ष्ठते मि॒त्र इ॑व स्व॒धाभि॑ । Sayana's text: उशतीरात्र्यनुसामद्रा वितिष्ठते मित्र इव स्वधाभिः । P उश॒ती । रात्रं । अनु॑ऽसाम । द्राहिम्। तिष्ठते । मि॒त्रःऽइ॑व । स्व॒धाभि॑ः । P उ॒शती । रात्रं । अनु॑ऽसाम । द्वाहि॑म् । ति॒ष्ठ॑ते॒ । मि॒त्रःऽइ॑व । स्व॒धाभि॑ । J उ॒श॒ती ! रात्रं । अनु॑ ऽसाम । द्राहिम् changed to द्वाहि॑म् । ति॒ष्ठ॒ते । मि॒त्रःऽइ॑व । स्व॒धाभिः । The text commented upon by Sayann may be reconstructed thus : अति विश्वान्यर्हति गम्भीरा वर्षिष्ठमर्हति श्रविष्ठा । उशती रात्र्यनुक्षणं वि तिष्ठते मित्र इव स्वधाभिः ॥ Rw. mend thus: अधि॒ विश्वा॑न्यरुङ्गभीरा वषि॑ष्ठ॒ धाम॑रुहुछषि॑िष्ठा । उशती रात्र्यनुं मा भद्राभिर्वि ति॑ष्ठते मि॒त्र इ॑व स्व॒धाभि॑ः ॥ ४८६ वर्षादेशः ४ । अथर्वसंहिताभाष्ये उशती अनन्तरं स्वगतज॑नम् आकाङ्क्षन्ती सर्व वा ऋमितुं कामयमाना रात्री अनुक्षणं विं तिष्ठते विशेषेण जगद् व्याप्नोति मित्र इव सूर्यो यथा स्वधाभिः यजमानादिमन्त्रैर्हवीरूपैरन्नैः साधनैः क्ष- क्षणे स्वतेजसा विश्वम् आकांमति एवम् इयं रात्रिरिति ॥ तृतीया ॥ वर्ये व॑न्दे॒ सुभ॑से॒ सुजा॑ते॒ अ॑ज॑ग॒न रात्रि॑ सु॒मना॑ इ॒ह स्या॑म् । अ॒स्मा॑स्ना॑यस्व॒ नर्या॑णि जा॒ता अ॑थो॒ यानि॒ गव्र्व्यानि॑ पु॒ष्ट्या ॥ ३ ॥ वर्ये । वन्दे॑ । सु॒ऽभ॑गे । सुऽजति । आ । अज॑ग॒न् । रात्रिं । सुमनः । इह । स्याम् । अ॒स्मान् । त्र॒य॒स्व॒ । नर्या॑णि । जा॒ता । अथो॒ इति॑ । यानि॑ । गव्यनिं । पुष्ट्या ॥ ३ ॥ हे व अनिरुद्धप्रभावे । "अवद्यपण्यवर्या गर्ह्यपणितव्यानिरो- " धेषु ” इति वृणोतेः अनिरोधेर्थे यत्प्रत्ययान्तत्वेन निपातनम् ४ । वंदे सर्वैरभिष्टृयमाने । ४ " घञर्थे कविधानम्" इति कर्मणि वदेः कप्रत्ययः । यजादित्वात् संप्रसारणे “संप्रसारणाच्च" इति परपूर्वत्वस्य छन्दसि विकल्पितत्वाद् अत्र परपूर्वत्वाभावः । भाग्यं सौभाग्यवति सर्वैः सुष्ठु संभजनीये वा । घः प्रायेण " इति भजतेर्घप्रत्ययः रात्रि आ अजगन् आगतासि । हुलं छन्दसि ” इति शपः श्रुः 66 'हल्ड्या' इत्यादिना सिपो " हे सुभगे भ "पुंसि संज्ञायां । हे सुजाते सुष्ठु प्रादुर्भूते हे g गमेर्लङि मध्यमपुरुषे सिपि " ब- “मो नो धातोः" इति नत्वम् । लोपः ४ । । याम् अहं सुमनाः सुमनस्कः स्याम् भवेयम् KSV वन्द्ये. Cs वेद्रे. We with ABCDVD. । इह अस्यां त्वय्यागता- अनन्तरम् अस्मान - २CS सुजोत. Cs सुर्जात्. We with AB DR Dc. 3 B अजागरात्रि CD KR V De Cs आजागृन्ात्रं. 3 आजा - ३ रात्रिं. Shyama's text: वर्ये वदे सुभगे सुजाते आजगन्. Pý J आ जा। अगन् । ४K V गव्या॑नि॒ पुष्ट्या॑. De गव्या॑नि पुष्ट्य. P पुष्ट्यां । We with ABCDR PJ. P PJ जा । अगन् । for अजगन् ।. 1 S' स्वागतमनं. APP J जाताः । 2 S' आक्रम 3 S' °लुङि for °लङि. [अ० ६. सू० ४९.] ५९३ एकोनविंशं काण्डम् | थ । ४ त्मनेपदम् । ४८७ " इति आ- दागमनेन सुमनस्कान् । पुत्रपश्वाद्यपेक्षया बहुवचनम् । त्रायस्व पाल- पालने । भौवादिकः । “अनुदात्तङितः ० तथा जाता जातानि उत्पन्नानि नर्याणि नरहितानि " तस्मै हितम्" इति नरशब्दाद् यत् ४ । अथो पुष्टानि पोषकाणि गव्यानि गोभ्यो हितानि । उपलक्ष- णम् एतत् । गवाम्वादिहितानि यानि वस्तूनि तान्यपि त्रायस्व । मनु- ष्यगवदिहितरक्षणेन तेषां रक्षणं कैमुतिकसिद्धम् ॥ वस्तूनि । अपि च पुष्ट जयूयस्य । चतुर्थी ॥ सिं- सि॑हस्य॒ त्र्यु॑श॒ती पी॒षस्य॑ व्या॒नस्य॑ द्वीपिनो॒ वर्च॒ आ द॑दे । अव॑स्य ब्र॒ह्मं पुरु॑षस्य मा॒युं पुरु रू॒पाणि॑ कृणुषे विभती ॥ ४ ॥ स॒हस्य॑ । रा॑त्रीं । उश॒ती । पी॒षस्य॑ । व्या॒मस्य॑ । द्वीपिन॑ः । वचैः । आ । द॒द् । अश्व॑स्य । ब्र॒भम् । पुरु॑षस्य । मा॒युम् । पुरु। रू॒पाणि॑ । कृणुषे॒ । विऽभांती ॥४॥ उशती कामयमाना रात्री देवता पिंषस्य संचूर्णकस्य सामर्थ्याद् ग- पिषु संचूर्णने । “ इगुपधज्ञाप्रीकिरः कः” । हस्य । द्वीपिनः द्विधा गता आंपो यस्मिन् । ईत्" इति अशब्दाकारस्य ईकारादेशः ४ । स्थानत्वेन अस्तीति । ४ मत्वर्थीय इनिप्रत्ययः ४ । द्वीपे उदकावेष्टिते दुर्गादौ संचरतो व्याघ्रस्य व्याजिघ्रतः शार्दूलस्य वर्चः तेजः पराभिधर्षणसामर्थ्यरूपम् आ ददे अपहृतवती । सिंहादेः परोपद्र- वकारकं सामर्थ्यम् अपजहार । तथा अश्वस्य शीघ्रगामिनस्तुरंगस्य बुँ- भम् मूलम् । अश्ववीर्यस्य वेगो हि मूलम् । तच्च । पुरुषस्य प्राणिनः मायुम् शब्दम् आह्वानादिलक्षणं च आ ददे । अश्वगतिनिरोधिका कु- ४" व्यन्तरुपसर्गेभ्योऽप द्वीपम् अस्य निवास- स्वाच्छन्द्येन ABDC सि॒हय॑ रा॒ज्युश॒ती पी॒षस्य॑ CR स॒हस्य॑ रात्र्युश॒ती पी॒षस्य॑ D स॒हस्य॑ राज्युश॒ती पि॒षस्य॑ (chunged to पी॒षस्य॑ ). PPJ स॒हस्य॑ । रात्रि॑ । उ॒श॒ती । पी॒षस्य॑ । २A BCRVC fat. PJ fasta: 1. We with DSV De P. 1 Sáyana's text too reads पुष्टा. 28 inserts ह after यानि. BS' 'गताहित° for गवादिहित 49' अपो. 55' अपिशब्दा. 6 S/ स्वाछन्देन. ४८८ अथर्वसंहिताभाष्ये त्रापि पदार्थस्य अदर्शनात् तद्विषयवाग्व्यवहारनिरोधिका च बभूवेत्यर्थः ॥ अथ विभाती स्वयमेव विशेषेण भासमाना रात्री त्वं पुरु | लुक् । पुरूणि नानाविधानि रूपाणि कृणुषे करोषि । हिंसाकरणयोश्च । “ धिन्विकृण्व्योर च" इति उप्रत्ययः ४ ॥ पञ्चमी ॥ शिवां रा॑त्रिमनु॒सूर्यै च हि॒मस्य॑ मा॒ता सु॒हवा॑ नो अस्तु । सुपो कृवि अ॒स्य॑ स्तोम॑स्य सुभगे॒ नि बधं येन॑ त्वा॒ व॑न्दे॒ विश्वा॑सु दि॒क्षु ॥ ५ ॥ शि॒वाम् । रा॑त्रम् । अनु॒ऽसूर्य॑म् । च॒ । हि॒मस्य॑ । मा॒ता । सु॒ऽहवा॑ । नः॑ । अस्तु । अ॒स्य॑ । स्तोम॑स्य । सु॒ऽभ॒गे । नि । ब॒ध॒ । येन॑ । त्वा॒ । वन्दे॑ । विश्वा॑ । दिक्षु ॥ ५ ॥ हे रात्रं त्वां शिवाम् शिवकारिणीम् । वन्दे इति उत्तरक्रियापदेन संबन्धः । तथा मँहि महान्तं सूर्ये रात्रेर्भर्तारं भगं च । वन्द इति संबन्धः । रात्री सवितुर्भगस्य योषा [१] इति पूर्वम् उक्तम् ॥ अ- वयुत्य रात्रीं परोक्षेण स्तौति द्वितीयपादेन । हिमस्य तुहिनस्य माता जननी हिमोत्पादिका रात्री । रात्रौ हिमं वर्धत इति सर्वलोकसंग्र- तिपन्नम् । तादृशी रात्रिः नः अस्माकं सुहवा सुष्ठु ह्वातव्या अस्तु भवतु ॥ अथ प्रत्यक्षवद् उक्ति: । हे सुभगे सौभाग्यवति यद्वा भगः सूर्यः शोभनभगसंज्ञकपतियुक्ते त्वम् अस्य इदानीं क्रियमाणस्य अस्मदी- १ ADK KRS De शिव रात्रि॑िमह॒ (मैं corrects into °मनु, ड माहि, no accent-mark below °हि). BCV शि॒वां रात्रि॑मनु॒ Pý J शि॒वाम् । रात्रि॑म् । ( J changes to रात्रं । अनुऽसूर्य॑म् ! C शिवा रात्रि॑मह॒ सूर्य॑ Sayana's text : शिवां रात्रिमहि सूर्य च. We with BCVPPJ. The passage is probably corrupt. Have we to read far craft get सूर्यश्च ? ABCR 3 C अश्व, V अभ्. PJ अश्व 1 p अश्वं . We with DÜD. KVP निबोध. We with B C D RSDC PJ. ४3 V बंद्ये. RV C9 वद्ये. We with ABDK. २ 1 After करोषि occurs the following somewhat unintelligible note: जगध्यापन: साधनानि स्वीयान्येव पुरुषेण किंचित् वस्तु प्रदीयत इत्यर्थः 1. [अ० ६. सू० ४९.] ५९३ एकोनविंशं काण्डम् । ४४९ यस्य स्तोमस्य स्तोत्रस्य स्तोत्रं नि बोध नितरां जानीहि । अनुग्रहानु- कूलर्बुद्ध्या अनुमन्यस्व । " क्रियाग्रहणं कर्तव्यम्" इति कर्मणः संप्रदानत्वाच्चतुर्थी । " चतुर्थ्यर्थे बहुलम्” इति षष्ठी । बुधिर् अवगमने । भौवादिकः । अस्माल्लोटि मध्यमे हेर्लुक् ४ । येन स्तोमेन विश्वासु सर्वासु दिक्षु व्याप्तां त्वा त्वां वन्दे अभिष्टौ । वदि अभिवाद- नस्तुत्योः ॥ षष्ठी ॥ स्तोम॑स्य नो विभावरि॒ रात्र राजेव जोषसे । असा॑म॒ सर्वे॑वीरा॒ भवा॑म॒ सर्वे॑वेदसो व्युच्छन्ती॒र॑नु॒षस॑ः ॥ ६ ॥ स्तोम॑स्य । नः । विभावरि । रात्रं । राजा॑ऽइव । जोषसे । । असा॑म॒ । सर्वेऽवीराः । भ॑वा॑म । सर्वेऽवेदसः । वि॒ऽउ॒च्छन्तः । अनु॑ । उ॒षस॑ ॥ ६ ॥ " हे विभावरि विशेषेण भासमाने हे रात्रि नः अस्मदीयस्य स्तोमस्य स्तो- त्रस्य स्तोत्रं जोषसे जुषस्व सेवस्व । तत्र दृष्टान्तः । राजेव यथा राजा स्तोतृभिः क्रियमाणां स्तुतिं प्रीत्या सेवते अवहितः शृणोति एवम् अवहिता अस्मदीयं स्तोत्रम् अवधारयेति । ४ जुषी प्रीतिसेवनयोः । अस्मा- लेटि अडागमः । “छन्दस्युभयथा ” इति तिङ आर्धधातुकत्वात् लघूप- धगुणः ष्ट । यदि स्तोत्रं शृणुयास्तर्हि व्यच्छन्तीः । उछी वि- वासे । तमो विवासयन्तीः अपसारयन्तीः प्रकाशमाना उषसः उ- षः कालान् अनु । ४ लक्षणार्थे अनुः कर्मप्रवचनीयः ४ । षःकालबहुत्वात् सार्वकालं विवक्षितम् । सर्वदा सर्ववीरा असाम । वीरः कर्मणि कुशलः पुत्रादिः । सकलपुत्रमित्रादिसमेता असाम भवाम । स्तेर्लोटि “आडुत्तमस्य पिच्च" इति आडागम: ४ । उ- अ- तथा सर्ववे- ? A B C D E $ VDC Cs व्युच्छन्तीरन॒षस॑ः PPJ अ॒न॒ऽउ॒षस॑ः । instead of अनु॑ । २ P भवाम् । J भवो changed to भवाम् ।. We with P. 18 अनुग्रहानुबुद्धधा. ६२ 2S' जुष for जुषस्व 3S has यथा again before प्रीत्या. ४९० अथर्व संहिताभाष्ये दसः । वेद इति धननाम । संपूर्णधनयुक्ता भवाम । असुन । वेत्तेर्वा सर्वविषयज्ञांना रात्रौ निद्रावशेन सर्वेन्द्रियव्यापाराणा विरामाद् मूढाः सन्तः उषःकाले नमोविगतेः सर्वेन्द्रियविषयज्ञानवन्तो भवामेति । ४ भवतेः पूर्ववद् आडागमः ४ ॥ सप्तमी ॥ शम्या॑ ह॒ नाम॑ दधि॒षे मम॒ दिप्स॑न्ति॒ ये धना॑ । रात्रीहि तान॑सुत॒पा यस्ते॒नो न विद्यते यत् पुनर्न वि॒िद्यते॑ ॥ ७ ॥ शम्या॑ ह॒ नाम॑ । द॒धि॒षे । मम॑ । दिप्स॑न्ति । ये । धेना॑ । । रोत्रं । इ॒ह । तान् । अ॒सुत॒पा । यः । स्ते॒नः । न । वि॒द्यते॑ । यत् । पुन॑ः । न । विद्यते ॥ ७ ॥ यत् । शेर्लोपः । हे रात्रि त्वं शम्या नाम शम्येति नामधेयं दधिषे । शत्रुशमनसमर्था शम्या । & शमशब्दाद् अर्हार्थे यत् । शमयतेर्वा व्यत्ययेन कर्तरि _इत्थं शत्रुधर्षणसमर्थ शम्येति नामधेयं दधिषे धारयसि । हशब्दः प्रसिद्धौ । शम्येति नामधारणस्य प्रयोजनम् आह ममेत्यादिना । ये शत्रवः मम धना धनानि । दिप्सन्ति द- म्भितुं हिंसितुम अपहर्तुम् इच्छन्ति । ४दन्भु दम्भे । अस्माद् इ- च्छार्थे सनि “ सनीवन्तर्ध" इति इडभावे " दम्भ इच्च" इति इका- रः । " अत्र लोपोभ्यासस्य " इति अभ्यासलोपः ४ । तान् दिप्सून शत्रून असुतपा असून प्राणान् शात्रवीयान् तपन्ती ताप- यन्ती सती इहि गच्छ मामुहि । ४ असूपपदात् तपेर्मूलविभुजादि- हे रात्र कत्ययः । एतेलटि अदादित्वात् शपो लुक् । हेरपित्वाद् गु- णाभावः । या सुष्ठु तपतीति सुतपा । & सुपूर्वात् तपे: क- A B C D E SVPP घन: J धर्ना | changed to धनाः । De धर्ना changed to धर्माः. We with RV Cs. BS रात्रिहिनानं: K रात्रिहितानं KV रात्रीहितानं. De रात्री - हि॒तानसु॑त॒पा changed to रात्रीहितान॑सुतपा Cs रात्रीहितानसुतपा ADR रात्रहितान॑ः C रात्रहिताने. PPJ रात्री । हि॒िता । नः । सुत॒ऽपा । ( J सुतपा । ). We with De as cor- rected and K V. [अ० ६. सू० ४९ ] ५९३ एकोनविंशं काण्डम् | तरि केप्रत्ययः । न सुतपा असुतपेति नञ्समासः । ४९१ दुःष्ठु ताप- यन्ती पाणिपादशिरोग्रीवादीनां व्यत्यासे हनमेन विपरीतं केशयन्ती सती तान् शत्रून माहीति संबन्धः । तदेवाह । य स्तेनः चोरः न विद्यते सत्तां न लभते नाविर्भवति न दृश्यते तथा इहि । यँ पुनर्न विद्यते पुनर्नोत्पद्यते । सपुत्रपशुबान्धवं शत्रुं मारयेत्यर्थः ॥ अष्टमी ॥ भ॒द्रा रात्रि चम॒सो न वि॒ष्टो विष्ठं गोरूपं युव॒तिर्बभर्षि । चक्षु॑ष्मती में उश॒ती वर्ध॑षि॒ प्रति॒ त्वा॑ दि॒व्या न क्षाम॑मु॒क्थाः ॥ ६ ॥ भद्रा । असि । रात्रि । चमसः । न । वि॒ष्टः । विष्व॑ङ् । गोऽरूपम् । युव॒तिः । बिभर्षि । । चक्षुष्मती । मे । उशती । वपूंषि । प्रति॑ । त्व॑म् । दि॒व्या । नं । क्षाम् । अमुक्थाः ॥ t ॥ रात्रि त्वं भद्रा भन्दनीया कल्याणरूपा असि चमसो न । न उपमार्थीयः । चमन्ति अदन्ति अत्रेति चमसः पात्रं विष्टः भोजनार्थ प- रिविष्टश्चमसः पात्रमिव । विष्वङ् विषूची । स्त्रीप्रत्ययस्य लुक्४ । वि- पूची सर्वत्र व्याप्ता युवतिः यौवनवती उत्तरोत्तरबहलतमःपुञ्जयुता गो- १ We read this mantra with Sayan. ABCD KRSD न पिटो (CRS DA शि॒ष्ठटो) विश्वं॑ गोरू॒प॑ युव॒तिषि॑ि° ( B C °ति °ि changed at अमुक्थाः to त॒क्मा अ॑मुक्थाः त्यां दिव्या तक्मा अमुछा.. V न शिष्टो विश्वं गोरूपं युव॒तिर्विभर्षि . न वि॒ष्टो विश्वं गोरूपं युव॒तिवि॑िभर्षि ) प्रति॒ि त्या॑ दि॒व्या तक्मा॑ अमु॒क्थाः (De has ). C न पिष्टो विश्वं गोरूपं युव॒तिर्बिभ॑षिप्रति॒ प्रति॒ त्या॑ दि॒व्या त॒क्मा अ॑मु॒क्थाः and प्रति॒ त्वं दि॒व्या त॒क्ष्मा अ॑मुक्थाः.. So ABCD RSV De Cs and Sayana's text. ABCDK KRS De Ch anal PÉ J त्यां for त्वं. V त्यां त्यां. ४PPJ युव॒तिम् ।. ५PJ त॒क्मा॑ः ।, and P- कमाः ।, for न । क्षाम् ।. 18' यत् for क. 2 Sayana's text यः पुनर्न विद्यते. 3 Sayana's text in S' is as follows: भद्रासि रात्रि चमसो न विष्टो विष्वं गोरूपं युवतिर्विभर्षि । चक्षुष्मती मे उशती वपूंषि प्रति त्वं दिव्या न क्षाममुक्थाः ॥ 48 परं for पात्रं. ४९२ अथर्व संहिताभाष्ये रूपम धेन्वाकृतिं बिभर्षि धारयसि । रात्रेगरूपत्वम् अन्यत्राम्नायते । “ या प्रथमा व्यौच्छत् सा धेनुरभवद् यमे” [ तै० सं०४, ३.११.५] इति । प्रथमा रात्रिः व्यौच्छत् विवासितवती उषोरूपेण संपन्नेति त- स्यार्थः । तथा " यां जनाः प्रतिनन्दन्ति रात्रिं धेनुमिवायतीम् " [ आप० २०] इति धेनोरुपमानत्वात् तत्समानधर्मसद्भावो रात्रेः प्रतिपादितो भवति । अत्र रूपशब्दो धर्मवाची । यतो गोरूपं विभर्षि अतः उ- शती अस्मान् पोषयितुं कामयमाना चक्षुष्मती चक्षुर्दर्शनशक्तिः तद्वती अस्मद्विषयदर्शनशक्तिमती अस्मान् रक्षितुम अनुग्रहबुद्ध्या सर्वदा लो- aarti | एवंविधा त्वं मे मम वपूंषि शरीराणि । बहुवचनेन पु- त्रादिशरीराणि विवक्ष्यन्ते । तानि प्रति अभिलक्ष्य क्षाम् । पृथिवी- नामैतत् । क्षियन्ति निवसन्ति भूतान्यत्रेति क्षा भूमिः । तां नामु- क्या न मुञ्च । तत्र दृष्टान्तः दिव्यां नेतिं । दिव्या दिव्यानि दिवि भवानि शरीराणीव यथा दिव्यशरीराणि न मुञ्चसि एवम् आस्माका- नीति |

  • मुञ्चतेश्छान्दसे लुङि स्वरितेत्त्वाद् आत्मनेपदम् । “ झलो

झलि" इति सिचो लोपः ४ ॥ यो अ॒द्य स्ते॒न आय॑त्यायु॑र्मत्यो॑ रि॒षुः । रात्री तस्य॑ म॒तीत्य॒ प्र ग्रीवाः प्र शिरों हनंत ॥ ९ ॥ यः । अ॒द्य । स्ते॒नः । आ॒ऽअय॑ति । अ॒घऽयुः । मत्यैः । रिपुः । रात्र । तस्य॑ । म॒ति॒ऽइत्य॑ । प्र । ग्रीवाः । प्र । शिरः । हुनत् ॥ ९ ॥ प्र पा न यथाय॑ति॒ प्र हस्तौ न यथाशिषत् । यो म॑ल॒म्ल॑रू॒पाय॑ति॒ स संर्पिष्ट अपा॑यति । १ ABCDRSC. frg:. J #æ:1. P ný: 1. We with KKV Dc P. 3 So ABCDKK RSV De Cs PPJ. ABCR SV :. PPJ er: 1. We with DKK V Dc Cs. KKV Def. We with B CDR SCs PP J. ४ 1 After लोकमाना occurs a second time in the commentary the following ex planation of उशती, the result of a lapsus memorie on the anthor's part that he had already explained the term : उशती कामयमाना रक्षितुमेवेति शेषः. 28 दिव्यानीति. Sáyana here uses न twice by a lapsus memorie. [अ० ६. सू० ४९.] ५९३ एकोनविंशं काण्डम् । अपा॑यति॒ स्वपा॑यति॒ शुष्के॑ स्या॒णाव॑पा॒यँति ॥ १० ॥ ४९३ प्र । पाद । न । यथा॑ । अय॑ति । प्र । हस्तौ । न । यर्था । अंशिषत् । यः । म॒लम्लुः । उ॒ऽअय॑ति । सः । सम्ऽर्पिष्टः । अपे । अयति । अप॑ । अ॒य॒ति॒ । सु॒ऽअपा॑यति । शुष्कै । स्या॒णो । अप॑ । अ॑य॒ति॒ ॥ १० ॥ नवमी ॥ अथ इदानीं यः स्तेनः आयति आगच्छति । अस्मद्धनम् अपहर्तुम् इति शेषः । तथा अघायुः अर्ध हिंसालक्षणं पापं तत् परस्ये- च्छन् । ४ अपशब्दात् क्यचि "अश्वाघस्यात् " इति आकार: ४ । म- र्त्यः मरणधर्मा रिपुः शत्रुश्च आयति । इ गतौ । भौवादिकः । अय पय गतौ इत्यस्माद् वा व्यत्ययेन परस्मैपदम छ । शोभनरूपे रात्रि मम । समीपम् इति शेषः । यश्च शत्रुः आयति स सर्वः स्तेनादिः संपिष्टः त्वत्तेजसा सम्यक् चूर्णितः अर्दितः सन् अपा- याति अपसृत्य अपक्रम्य अयतु गच्छतु । त्वया बाधितः शत्रुः अस्मत्तो दूरदेशं गच्छत्वित्यर्थः । ♛ अयतेर्लेटि आडागमः ४ ॥ सुरू दशमी ॥ स संपिष्टो अपांयतीत्युक्तम् । परोक्षवादेन संपेषप्रकारं वि- शिनष्टि । एवंमहिमोपेता रात्री देवता तस्य शत्रोः परोपद्रवकारित्वल- क्षणम् अभिप्रायं प्रतीत्य सम्यग् ज्ञाला ग्रीवाः कन्धराः । अवयवापे- क्षया बहुलम् । यद्वा तस्य पूर्वोक्तस्य स्तेनादेग्रीवा: म हरंतु प्रहरतु छिनत्तु । शिरश्च म हरंतु प्रच्छिनतु । हरतेर्लेटि अडागमः । पा- दौ च । प्रहरत् इति क्रियानुषङ्गः । यथा नायति पुनर्नागच्छति तथा १ A B C D KR $ De Cs °व॒दाय॑तः, V°च॒पायते॑ and व॒शय॑तः PPJ अ॒प॒ऽअय॑तः, We with Sáyana. २ See note ३ on the previous page. 1 Sáyana has the following for his text of the 9th mantra : नवमी । यो अद्य स्तेन आयत्यधायुर्मत्यों रिपुः । यो मम रात्रि सुरूप आयति स संपिष्टो अपायति ॥, thus adding one line, (यो मम रात्रि &c.), which none of our authorities recognise. He further makes two mantras of the remaining portion of the hym beginning with रात्री तस्य प्रतीत्य. 2 So S. It may be noted here that in the text of the previ- ons couplet Sáyana reads अपायति though he explains अपायाति. 3 Shas तस्य again before एवं. 4 S' प्रीवा. ४९४ अथर्व संहिताभाष्ये " पादौ गमनसाधनभूतौ प्रच्छिनत्तु । हस्तौ बाहू च प्र हरत् यथा ना- षित [न] संश्लेषयेत् मिथो न संयोजयेत् । परं प्रहर्तुम इति शेषः । तथा हस्तौ प्रच्छिनत्तु । X विष आलिङ्गने इति धातुः । “श्लिष आलिङ्गने" इति आलिङ्गनेर्थे क्सस्य विधानाद् अत्र तदर्थाभावात् ले: अ आदेश एव । ङित्त्वात् लघूपधगुणाभावः ४ ॥ एकादशी ॥ यो मलिम्लुः मलिम्लुचस्तस्करः उपायति अस्मदीयधनम् अप बाधितुं वा समीपम् आगच्छति स शत्रुः संपिष्टः त्वया सम्यक् चूर्णितः सन् अपायति अस्मत्तः अपगच्छतु । आवश्यकत्वद्योतनार्थम् अ- पायतीति पुनर्वचनम् । स्वपायति सुष्ठु सम्यग् निःशेषम् अपगच्छतु । गन्तव्यस्थानेपि सुखलेशस्याप्यभावम् आह । शुष्के नीरसे स्थाणौ शा- खोपशाखारहितवृक्षमूले आश्रये [ अपायति] अपायतु अपगच्छतु । अ- स्मत्तोऽपगतः शत्रुश्छायारहितं नीरसवृक्षमूलम् आश्रयत्वित्यर्थः । 8 अत्र सर्वत्र एतेलॅटि अडागमः ४ ॥ 66 [इति] षष्ठेनुवाके चतुर्थं सूक्तम् ॥ 'अध रात्रि तृष्टधूमम्” इति सूक्तस्य रात्रीकल्पे रात्र्युपस्थाने जपे च विनियोगः पूर्वसूक्तेन सह उक्तः ॥ तत्र प्रथमा ॥ अर्ध रात्रि तृ॒ष्टर्धूममशी॒र्षाण॒महि॑ कृणु । अ॑क्ष वृस्य॒ निर्ज॑या॒स्तेन॒ तं हु॑प॒दे ज॑हि ॥ १ ॥ अध॑ । रा॒त्रि॑ । तृ॒ष्टऽर्धूमम् । अ॒शीर्षाण॑म् । अहि॑म् । कृणु । । वृक॑स्य । निः । जाः । तेन॑ । तम् । द्रुऽप॒दे । जहि॒ ॥ १ ॥ एषा ऋक् “आ रात्रि पार्थिवम्" इति सूक्ते व्याख्याता [ ४७ ] । अक्षौ निर्जला इत्येतावान् विशेषः । अक्षौ अक्षिणी चक्षुषी निर्जया: । २ ज- ABCD KR S VDo Cs PÉ J अंधे. We with Styana. B अक्षौ. C अक्षौ changed to अक्ष्यौ D अक्षू. KV अध्यौ ई आक्षौ. De अक्षौ changed to अक्ष्यो. C अक्षो. PPJ अक्ष्यौ ।. We with ARV. 15 सर्वत्रायते ' for सर्वत्र एते. 28 °त्येतावनिशेषः for 'स्येतावान् विशेषः. [अ० ६. सू° ५०.] ५९४ एकोनविंशं काण्डम् । हातिरत्र अन्तर्णीतण्यर्थः ४ । ४९५ निर्ह्रापयेः निर्मोचयेः । उत्पाटयेरिति यावत् । ४ ओहाक् त्यागे । जौहोत्यादिकः । “लोपो यि” इति यकारादौ प्रत्यये धातोराकारस्य लोपः ४ ॥ द्वितीया ॥ ये ते॑ रात्र्यन॒वाह॒स्तीक्ष्ण॑शृङ्गाः स्व॒शवः॑ । तेभि॑नो॑ अ॒द्य पर॒याति॑ दुर्गाणि॑ वि॒श्वहा॑ ॥ २ ॥ ये । ते॒ । रा॒त्रि॒ । अ॒न॒ड्वाहः॑ । तीक्ष्ण॑ऽशृङ्गाः । सु॒ऽआ॒शवः॑ । तेः । नः॑। अ॒द्य । पा॑य॒ । अति॑ । दुःऽगानि॑ । वि॒श्वहा॑ ॥ २ ॥ मःष्ठु । । " हे रात्र ते तव संबन्धिनो वाहनभूतास्तीक्ष्णशृङ्गाः निशितविषाणाः स्वाशवः अतिशयेन शीघ्रगामिनो ये अनड्वाहः पुंगवा अनोवहनशक्ताः पुंगवाः सन्ति । ४ " चतुरनडुहोराम उदात्त: : इति आम् आग- तेभिः तैः उक्तलक्षणोपेतैरनडुद्भिः नः अस्मान् अद्य इ- दानीं विश्वा विश्वेषु सर्वेषु अहःसु [ रात्रिषु ] च दुर्गाणि दुर्गमाणि कृ- च्छ्राणि दुर्जयानि अनर्थजातानि अति पारय अतिक्रामय । यथा दुस्तरं नद्यादिकम् अनड्वाह: पुरुषांस्तारयन्ति एवम् एभि: अस्मानं शत्रुकृता- रिष्टेभ्यस्तारयेति ॥ तृतीया ॥ रात्रि॑रा॒त्रमरि॑ष्यन्त॒स्तरे॑म त॒न्वा॑ व॒यम् । ग॒म्भीरमप्लेवा इव॒ न त॑रेयुररा॑तयः ॥ ३ ॥ रात्रम्ऽरात्रिम् | अरि॑ष्यन्तः । तम । त॒न्वा॒ । व॒यम् । । गम्भीरम् । अप्ल॑वाःऽइव । न । त॒रेयुः । अरा॑तयः ॥ ३ ॥ अत्र परोक्षवादः । रात्रिरात्रिम् | * " नित्यवीप्सयोः” इति द्वि- १ A B C D KV De C+ पा॑रय॒त्यति॑ि RS परय॒त्यति. P पार॒याति॒ । अति॑ । पार य॒ति॒ । अति॑ । We with Sayana. 18 उत्पातये° for उत्पाटये° 2 S' अस्मात्. ४९६ अथर्वसंहिताभाष्ये 8 आगा- र्वचनम् । सर्वो रात्रिम अरिष्यन्तः गमिष्यन्तः । मिरात्र्यपेक्षया भविष्यत्प्रयोगः । अर्तेः स्यप्रत्यये "ऋद्धनोः स्ये” इति इडागमः । वयं तन्वा स्वशरीरेण । तनोति विस्तारयति कुलम् इति वा तनुशब्दः पुत्रवाची । पुत्रादिभिः सह तरेम । रात्रिरेव कर्म । सर्वस्या रात्रेः पारम् अनुवीमहीत्यर्थः ॥ अरातयः अस्मदीयाः शत्रवस्तु न तरेयुः रात्रिं नातिक्रामेयुः । रात्रावेव विनष्टा भवन्तु । अत्र ह- ष्टान्त: गम्भीरम अलवा इवेति । लवः तरणसाधनम् उडुपम् तद्र- हिता जना यथा गम्भीरम अगाधं नद्यादिकं तरन्तो मध्येनदि नि- मज्जन्ति एवं त्वद्रक्षणरूपलवराहित्यात् तेषाम् रात्रिमध्य एव विनश्यन्तु इत्यर्थः ॥ चतुर्थी ॥ यथा॑ शा॒म्याक॑ः प्र॒पत॑न्नप॒वान् ननु॑वि॒द्यते॑ । ए॒वा रा॑नि॒ प्र पा॑तय॒ यो अ॒स्माँ अ॑भ्य॒धाय॑ति॑ ॥ ४ ॥ । शम्याः । प्र॒ऽप॑र्तन् । अपऽवान् । न । अनुऽवि॒द्यते॑ । एवँ । रात्रि । प्र । पातय । यः । अस्मान् । अभिऽअ॒धाय॑ ॥ ४ ॥ शाम्याकः श्यामाकाख्यो धान्यविशेषः । स यथा प्रपतन् पक्कः सन् निपतन् अपवान् अपकर्षवान् दुर्बलो निःसारो नानुविद्यते अवस्थितिं न लभते । नोपलभ्यते । विनश्यतीति यावत् । एव एवम् हे रात्रि त्वं म पातय प्रकर्षेण अवाङ्मुखं निपातय । तम् आह । यः शत्रु: अ- स्मान् अभिलक्ष्य अघायति अघं हिंसालक्षणं पापं कर्तुम इच्छति हिन- स्ति । तं प्रपातयेति संबन्धः ॥ १ A प्रप॑त॒नय॒वान्ना॑नु॒°. K प्रप॒वाना॑नु॒ KV प्र॒पव॑न्नप॒वान्ननु BS Cs प्रय॑तस्रप॒वाना॑नु॒ C प्रप॑न॒न्नपवा॑ना॑नु॒°. D प्रप॑त॒नय॒वान्ना॑नु॒° PJ प्रऽप॑तन् 1. We with De P. २ B तावt for एवा. A CD KRS VDC एतावा. C ए॒तावारात्रि PP J एतौ । आ ।. We with Siyana. 3 A B D K K V Dः अ॑भ्यघ्राय॑ति॑ PPJ अ॒घ्राय॑ति॑ ।. We with C$ Cs. P seems to have read शा॒म्याक॑ः at first and now to read श्यामार्क: PJ श्यास्यार्कः १. 1 S' शामाकाख्यो. [अ० ६. सू° ५०.] ५९४ एकोनविंशं काण्डम् | पञ्चमी ॥ अ॑प॑स्ते॒नं वास गोजमु॒त तस्क॑रम् । अथो॒ यो अर्व॑तः॒ शिरो॑भि॒धाय॒ निनी॑षति ॥ ५ ॥ अ॑प॑ । स्ते॒नम् । वास॑ः । गोऽअ॒जम् । उ॒त । तस्क॑रम् । । । ४९७ अथ इर्त । यः । अवैतः । शिर॑ः । अ॒भऽधाय॑ । निनीषति ॥ ५ ॥ यः स्तेनः वासः वस्त्रं गोअजम् । g द्वन्द्वैकवद्भावः । स्फोटा- यनव्यतिरिक्ताचार्यमते अवङादेशाभाव: । “ सर्वत्र विभाषा गोः" इति विकल्पितत्वात् पूर्वरूपत्वाभावः । गा अजांश्च निनीषति तं स्ते- नम अप । उपसर्गश्रुतेयग्यक्रियाध्याहारः । अपगमय । उत अपि च तस्करम् चोरम अपसारय । अथो अपि च यस्तस्करः अर्वतः अश्वान शिरः शिरांसि अभिधाय । ४ अभिपूर्वो दधातिर्ब- धने वर्तते । “अश्वाभिधानीम् आ दते " [ तै० सं०५, १.२.१] इति- वत् । रज्वादिना बडा निनीषति अपजिहीर्षति तं तस्करम् अ- पजहीति ॥ स्तेनतस्करयोः पर्यायत्वेपि अपहार्यद्रव्यगौरवेण पृथगपहननम् उक्तम् इति वेदितव्यम् ॥ षष्ठी ॥ यद॒द्या रा॑त्रि सुभगे वि॒िभज॑न्त्ययो॒ वसु॑ । यदे॒तद॒स्मान् भॊजय॒ य॑थेद॒न्यानुपाय॑सि ॥ ६ ॥ ABCDKK 3 C अप स्तेनं वासो॒ गोरज॑मु॒त (K°जेत, C°ज॑नु॒त ). De अप स्तेनं वासो॒ गोरज॑मु॒त changed to अ॒प स्ते॒नं वासो॒ गोरजे उ॒त V अप स्ते॒नं वासो॒ गोअज॑ उ॒त and अ॒प स्ते॒नं वासो॒ गोरज॑मु॒त. PP J अ॒पः I, and गोरजः॑ः 1 though I seems to lave once reack गोऽजः । which it had corrected to गोअजंः ।. We with Sáyana's text and commen tary, the accents being ours. ABCDKKR SV Do Cs °भगे वि भ॑ज॒त्ययो P PJ | भजन्ति ।. ३ ABC KK BvCs यथे॒द॑नानु॑ पा॒यर्स D यथे॒व॑नानु॑प॒यत॑. R यथे॒दन्यानु॑पा॒यसि॑. Dē यये॒द॑न्यनु॒पायसि॑ changed to यथे॒दं नानु॑पा॒यर्स PP J इ॒दम् । न । अनुऽपायसि॑ । We with Sāyana, though Sayana's reading does not quite clear the passage. The original reading was probably यथेद्न्यानोपायेति. 18' inserts सर्वषिधीनां छंदास before विकल्पितत्वात्. ६३ ४९ अथर्वसंहिताभाष्ये यत् । अ॑द्य । रा॒त्रि॒ । सु॒ऽभ । वि॒ऽभज॑न्ति । अय॑ः । वसु॑ । यत् । ए॒तत् । अ॒स्मान् । भजय॒ यथा॑ । इत् । अन्यान् । उपऽअ- यसि ॥ ६ ॥ सुभगे सौभाग्यवति भगस्य वा पत्नि हे रात्रि अद्य अस्मिन् काले यद् अयः अयोमयं वस्तु वसु कनकादिकं च विभजन्ति विश्लेषयन्ति पृथक्कुर्वन्ति अपहरन्ति । शत्रव इत्यर्थः । तद् एतत् वसु । यच्छन्दो वाक्यालंकारे । अस्मान धनस्वामिनः भोजय तद्धनस्य भोक्तृत्वं संपाद- य । ४ भुजेर्हेतुमण्णिच् । तद् धनम् अस्मभ्यम् आहरेति यावत् । यथा येन प्रकारेण । इच्छन्दः अवधारणे । अन्यान् पदार्थान् अयतिरत्र अन्तर्णीत- वासोगोजादीन् शत्रुभिरपहृतान् उपायसि । उपगमयसि । ४इ गतौ । भौवादिकः । अयतेर्वा यर्थः । व्यत्ययेन परस्मैपदम् । लेटि वा अडागमः ४ ॥ सप्तमी ॥ उसे नः परि देहिं सर्वान् रात्र्य॑ना॒गस॑ः । उ॒षा नो॒ अहे॒ आ भ॑जा॒दह॒स्तुभ्यं॑ विभावरि ॥ ७ ॥ उ॒षस॑ । न॒ः । परि॑ । दे॒हि॒ । सर्वा॑न् । रा॑त्र॒ । अ॒ना॒गस॑ः । । उ॒षाः । नः॒ः । अने॑ । आ । भ॒जा॒त् । अः । तुभ्य॑म् । विभावरि ॥ ७ ॥ हे रात्र अनागसः अनपराधान् त्वद्विषये अनादरम् अनाचरतः स्तु- तिकर्तृन सर्वान नः पशुपुत्रमित्रादिसकलान् अस्मान् उषसे प्रभातका- लाय परि देहि रक्षणार्थं प्रयच्छ । उषःकालपर्यन्तं पालयेति यावत् । उ- षाश्व नः अस्मान् अहे प्रातरादिसायाहूकालपर्यन्ताय दिवसाय प्रकाश- व आ भर्जत आभजतु । परिपालयत्विति यावत् । अहरपि उक्तलक्ष- म हे विभावरि विशेषेण भासमाने रात्रि तुभ्यं परि ददातु । एवंम् PPJinn आ । after अद्य 1. २ D धेहि, We with ABCKERSV De Cs. B भेजा. KV भेज. We with ACDKBS D: CP J रात्रिं । We with P. 18 Sāyama's text too आभजत् for our आ भेजान्. 28' एनम् for एवम्. 1. [अ० ६. सू° ५१.] ५९५ एकोनविंशं काण्डम् । ४९९ अनवरतं परस्परानुपदिलेन आवर्तमानौ अहोरात्रौ अस्मान् शत्रुबाधाप- रिहारेण पशुधनादिसमेतान कुरुताम् इति तात्पर्यार्थः ॥ 66 [इति] षष्ठेनुवाके पञ्चमं सूक्तम् ॥ 'अयुतोहम् " इति यजुर्मन्त्रात्मकं सूक्तम् । अस्य विनियोगो लिङ्गाद् अवगन्तव्यः ॥ तत्पाठस्तु ॥ अयु॑तोहमयु॑तो म आत्मायु॑तं मे चक्षुरयु॑तं मे श्रोत्रमयु॑तो मे प्राणोर्युतो पानयु॑तो मे व्या॒नोयु॑तोहं सर्वैः ॥ १ ॥ अयु॑तः । अ॒हम् । अयु॑तः । मे। आत्मा । अयु॑तम् । मे । चक्षुः । अ- यु॑तम् । मे । श्रोत्र॑म् । अयु॑तः । मे॑ । प्रा॒णः । अयु॑तः । मे । अपानः । अयु॑तः । मे । वि॒ऽआनः । अयु॑तः । अ॒हम् । सर्वैः ॥ १ ॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्या॒ प्रय॑त आरंभे ॥ २ ॥ दे॒वस्य॑ त्वा॒ । स॒वि॒तुः । प्र॒स॒वे । अ॒श्विनो॑ः । वा॒हुभ्या॑म् । पूष्णः । हस्ता॑भ्याम् । प्रसूतः । आ । रमे ॥ २ ॥ अहं साङ्गशरीराभिमानी कर्मानुतिष्ठासुरहम् अयुतः [ संपूर्णः । मे मम आत्मा जीवः अयुतः संपूर्णः ] । अथ वा आंत्मशब्देन शरीरम् उच्यते आत्मा जीवे धृत देहे स्वभावे परमात्मनि इति अभिधातृभिः शरीरवाचकत्वेन प्रयुक्तत्वात् । तथा चक्षुः सर्वप- दार्थविषयज्ञानसाधनं चक्षुरिन्द्रियं श्रोत्रम् वैदिकमन्त्र श्रवणसाधनं श्रवणे- न्द्रियम् । प्राणः हृदयाद् आरभ्य नासिकारन्धान्निर्गच्छद्वायुः प्राण इत्यु- च्यते । अपानः पायुद्वारान्निर्गच्छद्वायुः । अपानिति अवाङ्मुखं चेष्टत इति व्युत्पत्तेः । व्यानः प्राणापानसंधिरूपो वायुः । केचिच्छरीरवायोः प्राणादिपञ्चवृत्तित्वं समामनन्ति । अन्ये तु वृत्तित्रयवत्त्वम् । अयुतोहं सर्व इति उक्तानुक्तावयवेन्द्रियसाकल्याय उक्तम् ॥ सवितुः सर्वस्य प्रस- १ A प्रा॒णोयु॑तो मेपानोयु॑तो मे. २ P पुष्ण: 1. We with PJ. 1 S' कुरुमिति for कुरुताम् इति. 25' आत्मने for आत्मशब्देन. ५०० अथर्वसंहिताभाष्ये वितुर्देवस्य प्रसवे अनुज्ञायाम् अश्विनोर्देवयोः अध्वरेवः बाहुभ्या पूष्णो देवस्य हस्ताभ्याम् । अंसप्रभृतिप्रकोष्ठपर्यन्तं बाहू । तदाङ्गुत्यग्रपर्यन्तौ हस्तौ इति विभागः । प्रसूतः प्रेरितः अनुज्ञातो वा वा त्वाम् । क्रि- यमाणं कर्म संबोध्यते । आ रभे उपक्रमे प्रयोक्ता अहम् । सर्वेन्द्रियसं- पूर्ण: सवित्रा अनुज्ञातः अश्विनोर्बाहुभ्यां पूष्णव हस्ताभ्यां कर्मसु व्या- प्रिय इत्यर्थः । ४ रभ राभस्ये । भौवादिकः । आत्मनेपदी । रा- भस्यम् उपक्रमः ॥ 66 [ इति ] षष्ठेनुवाके षष्ठं सूक्तम् ॥ 'कामस्तदग्रे " इति सूक्तेन प्रतिगृह्यमाणं द्रव्यम् अभिमन्य प्रतिग्र हीता स्वीकुर्यात् । सूत्रितं हि संहिताविधौ । “क इदं कस्मा अदात् “[३.२९.७] कामस्तदग्रे [१९. ५२] यदन्नं [ ६.७१] पुनर्मैत्विन्द्रियम् " [७. ६९ ] इति प्रतिगृह्णाति " [ कौ० ५.९] इति ॥ सवयज्ञप्रतिग्रहेपि इदं सूक्तं विनियुक्तम् । सूत्रितं हि कौशिकेन । " ददामीति नामग्राहम् उपस्पृशेत् सदक्षिणं कामस्तदग्र इत्युक्तम् " [ कौ० ८. ९ ] इति ॥ 66 तथा दर्शस्य पूर्णमासस्य वा व्यतिक्रमे जाते आज्यहोमे शान्तंसमिदा- धाने वा विनियुक्तम । सूत्रितं हि । “ एतेनैवामावास्यो व्याख्यातः । “ऐन्द्राग्नीत्र द्वितीयो भवति । तयोर्व्यतिक्रमे 'त्वमग्ने व्रतपा असि' [१९. ५९ ] "कामस्तदग्रे' [१९५२ ] इति शान्ता: ” इति [ कौ०१.६] ॥ सौवर्णभूमिप्रतिकृतिदाने अनेन कामसूक्तेन आज्यं जुहुयात् रोहिण्याम्” इति प्रक्रम्य उक्तं परिशिष्टे । “अन्वारभ्यांथ जुहुयात् काम- सूक्तं कालसूक्तं पुरुषसूक्तम् इत्यथ सुवर्णमयीं भूमिम” इत्यादि [५०१०.१]॥ 666 तत्र प्रथमा || काम॒स्तदने॒ सम॑वर्तत॒ मन॑सो॒ रेत॑ः प्रथ॒मं यदासी॑त् । ' सका॑म॒ कामे॑न बृह॒ता संयो॑नी रा॒यस्पोषं॒ यज॑मानाय धेहि ॥ १ ॥ १ A BK सयौनि D सयौनि changed to सयोनी. We with DK ŚBVO 18 अध्वर्योः 2 $ un. बाहुभ्यां 3S शांति° 48' om. अथ. " अथ [अ० ६. सू० ५२. ] ५९६ एकोनविंशं काण्डम् । । ५०१ कार्मः । तत् । अर्थे । सम् । अ॒वर्तत । मन॑सः । रेत॑ः । प्रथ॒मम् । यत् । आसी॑त् । म॒ । कामे॑न । बृ॒ह॒ता । सऽयो॑नः । रा॒यः । पोष॑म् । यज॑मानाय । ॥ १ ॥ स । एतत् सूतं कामप्रतिपादकत्वात् कामसूक्तम् इति अभिधीयते । मल- काले सर्वेषु जगत्सु वासनाशेषेण मायायां विलीनेषु पुनरीश्वरस्य पर्या- लोचनं जगतः पुनरुत्पत्तौ कारणं तदेव किंनिबन्धनम् इति तद् आह कामस्तदग्र इति । अग्रे अस्य विकारजातस्य सृष्टेः प्रागवस्थायां परमे- श्वरस्य मनसि कामः समवर्तत सम्यग् अजायत । सिसृक्षा जातेत्यर्थः । अत्र मनोव्यतिरेकेण कामनाया उत्पत्त्यसंभवात् मनस्तत्त्वमपि प्रथमं मा- यातो जातम् इत्यर्थः । श्रूयते हि । “ तद् असदेव सन्मनोऽकुरुत स्याम् इति" [इति ] [ तै० ब्रा० २. २,९,१] । ईदृशस्य मनस उत्पत्तेरनन्तरं कामः समवर्ततेत्यर्थः । ईश्वरस्य सिसृक्षा किंहेतुकेत्यत आह मनस इति । मनसः अन्तःकरणस्य संबन्धि वासनाशेषेण मायायां विलीने अन्तःकरणे समवेतम् । ४ सामान्यापेक्षम् एकवचनम् । सर्वप्राण्यन्तः क- रणेषु समवेतम् इत्यर्थः । एतेन आत्मनो गुणाधारत्वं प्रत्याख्यातम् । तादृशमनः संबन्धि रेतः भाविनः प्रपञ्चस्य बीजभूतं प्रथमम् अतीते कल्पे प्राणिभिः कृतं पुण्यापुण्यात्मकं कर्म यत् यत: कारणात् सृष्टिसमये आसीत् अभवद् भूष्णु वर्धिष्णु समजायत । परिपक्कं सत् फलोन्मुखम् आसीद् इत्यर्थः । तत् ततो हेतोः फलप्रदस्य सर्वसाक्षिणः कर्माध्यक्षस्य परमेश्वरस्य मनसि सिसृक्षाजायतेत्यर्थः । तस्यां च जातायां द्रष्टव्यं पर्या- लोच्य ततः सर्व जगत् सृजति । तथा च आम्नायते । " सोकामयत " बहु स्यां प्रजायेयेति । स तपोतप्यत । स तपस्तत्वा इदं सर्वम् असृजत " यद् इदं किं च" इति [ तै० आ० ४.६] । हे काम सः सर्वजगत्सर्जनार्थं . परमेश्वरेण उत्पादितंस्त्वं बृहता महता देशकालवस्तुपरिच्छेदरहितेन कामेन कामयित्रा परमेश्वरेण । ♛ कामयतेः पचाद्यच्४। सयोनिः समान- कारणः । परमेश्वरव्यतिरिक्तकारणान्तररहित इत्यर्थः । यजमानाय धनप्र- 18 उत्पत्तिसंभवात्. 28/ अन्तकरणस्य. 3 S' उत्पादित्वं for उत्पादितस्त्वं. ५०२ अथर्वसंहिताभाष्ये दात्रे हविः प्रदात्रे वा पुरुषाय रायों धनस्य पोषम पुष्टिं समृद्धिं धेहि स्था- पय प्रयच्छ | अत्र कामो' जगद्विषयकामरूपत्वेन स्वफलसिद्ध्यर्थं स्तूयते ॥ द्वितीया ॥ त्वं का॑म॒ सह॑सासि॒ प्रति॑ष्ठतो वि॒भुवि॒भावा॑ सख् आ भ॑खीय॒ते । त्वमु॒ग्रः पृत॑नासु सास॒हः सह॒ ओजो॒ यज॑मानाय धेहि ॥ २ ॥ त्वम् । काम् । सह॑सा । अ॒सि॒ । प्रति॑ऽस्थितः । वि॒ऽभुः । आ । सखीयते । भव। सखे । त्वम् । उ॒ग्रः । पृत॑नासु । स॒स॒हि । सहः॑ । ओज॑ः । यज॑मानाय । धेहि ॥ २ ॥ हे काम त्वं सहसा परंधर्षणसामर्थ्येन प्रतिष्ठितोसि । विभुः सर्वविषयत्वाद् व्याप्तः विभावा विशेषेण दीप्यमानः । अल्पविषयत्वाभावात् । भातेः स- कनिष्ठ । हे सखे सखवतिकारिन काम आ सखीयते अस्मान् अ- भिलक्ष्य सखिवद् आचरति । भवच्छब्दाध्याहारेण प्रथमपुरुषः । खिशब्दात् “कर्तुः क्यङ् सलोपश्च ” इति क्यङ् । “ अकृत्सार्वधातुक- योः" इति दीर्घः । ङित्त्वाद् आत्मनेपदम ४ । " किं च हे काम त्वम् उग्रः उद्भूर्णः पृतनासु शत्रुसंग्रामेषु सासहिः सोढा । सहे- उन्तात् किप्रत्ययः । सहः शत्रुधर्षणसमर्थम् ओजः बलं यजमा- नाय यष्ट्रे जनाय धेहि विधेहि प्रयच्छ ॥ तृतीया ॥ दूराञ्च॑मा॒नाय॑ प्रति॑पा॒णायाक्ष॑ये । KSV संखीयते. Deस आ संघीयते changed to स आ संखीयते. We with BCD RC PP Jऽभौ । आऽसखे ।. We with Sayana. The original reading probably mas simply सखा॑ सखीय॒ते for सख् आ स॑खीय॒ते ३ PP सुखीयते ।. We with J. A प्रतिपाणायाश्रये rorrected to प्रविणणार्या क्षये. BR प्रविप्राणाया॑क्ष्ये । प्रतिपा॒णाया॑श॒ये. D प्ररिपा॒णायाच॑ये KKR S प्रविपाणायाक्षये. D: प्रविषा॒णाया॑नये. C प्ररिषा॒णाय॑श॒ये. P - ति॒ऽपा॒नाय॑ । आ॒ऽक्षु॒ये ।. P अवि॒ऽपा॒नाय॑ । आऽक्ष॑ये । J अ॒ति॒ऽपा॒नाय॑ । आ॒ऽक्ष॑य॒ 1. With अक्षये (Troll अक्षि) coul. अक्षयोः, VI. 24. 2. 1 $ om. from °यो mp to कामो Dwth inclusire. 28 पराधर्षण, [अ० ६. सू° ५२.] ५९६ एकोनविंशं काण्डम् | आस्मा॑ शृण्व॒न्नाशः कामे॑नाजनय॒न्वः॑ ॥ ३ ॥ दूरात् । च॒कमा॒नाय॑ । म॒ति॒ऽपा॒नाय॑ । अश॑ये । ५०३ आ । अ॒स्मै॒ । अ॒शृण्व॒न् । आशा॑ः । कामे॑न । अ॒ज॒नय॒न् । स्वः ॥ ३ ॥ दूरात् दूरविषयम् अत्यन्तदुर्लभं फलं चकमानाय कामयमानाय । क- मतेर्लिटः कानच् । “आयादय आर्धधातुके वा" इति णिङभावः । अ- स्मै जनाय प्रतिपाणाय सर्वतोरक्षणाय अभिमतफलप्रापणाय अक्षये क्षय- राहित्ये निमित्ते अनिष्टनिवृत्तये च आशाः दिशः सर्वाः प्राच्यादयः आ- शृण्वन् आश्रवणं फलं प्रदातुम अङ्गीकरणं कृतवत्यः । भ्यां श्रुवः०" इति अस्मा इत्यत्र संप्रदानत्वाश्वचतुर्थी ४ । न केवलं प्रतिश्रवणं किं तु कामेन अभिमतफलविषयेण स्वः । सुखनामैतत् । सु- खम् अजनयन् उदपादयन् ॥ चतुर्थी ॥ कार्मेन मा काम आगन हृद॑या॒ हृद॑यं॒ परि॑ । यद॒मषा॑म॒दो मन॒स्तदैत॑प॒ मामिह ॥ ४ ॥ "प्रत्या- का- कामे॑न । मा॒ । काम॑ः । आ । अगन् । हृद॑यात् । हृदयम् । परि । यत् । अ॒मषा॑म् । अ॒दः । मनः । तत् । आ। एतु। उपे । मम । इ॒ह ॥४॥ कामेन फलविषयया इच्छया कांमः काम्यमानं फलं मा माम् आ अगन् आगच्छतु । * गमेर्लुङि लेर्लुकि मकारस्य नकारः ४ । मनाया मनोमूलत्वात् तन्मनः संपादयति । पूर्व जगत्सृष्ट्यर्थे ब्रह्मणा उ- त्पादिता जगत्सृष्टिविषये कामयितारो नव ब्रह्माण: अमीषाम् इत्यदःश- देन विवक्ष्यन्ते । तेषां विप्रकृष्टानां ब्रह्मणां यद् अदो मनः अस्तित्व- भावनानिमित्तं तत् हृदयात् । प्रत्येकविवक्षया एकवचनम् । हृदयेभ्यः हृदयम् मदीयं हृदयप्रदेशं परि अभिलक्ष्य । परिः कर्मप्रवचनीयः ॐ । तत् तदीयं सर्वविषयं फलकामे मां कामयितारम् उपैतु उपगच्छतु ॥ ४ लक्षणादिष्वर्थेषु मनः इह अस्मिन् ABCKS VDCs तदेत्प D तदेत् उप PPJ उपमाम् ।. We with R. ५०४ अथर्वसंहिताभाष्ये पञ्चमी ॥ यत् का॒मय॑माना इ॒दं कृ॑ण्मसि ते ह॒विः । तन्नः॒ सर्व॒ समृ॑ध्यता॒मयै॒तस्य॑ ह॒विषा॑ वीहि॒ स्वाहा॑ ॥ ५ ॥ यत् । का॑म॒ । का॒मय॑मानाः । इ॒दम् । कृ॒ण्य॑सि॑ । ते॒ । ह॒विः । तत् । न॒ः । सर्व॑म् । सम् । ऋ॒ध्य॒ताम् । अय॑ ए॒तस्य॑ । ह॒विषि॑ः । वी॒ीहि॒ । - स्वाहा॑ ॥ ५ ॥ । हे काम वयं यत् फलं कामयमानाः सन्तः ते त्वदर्थम् इदम् इदानीं दीयमानं हविः चरुपुरोडाशादिकं कृण्मसि कुर्मः प्रयच्छामः । "लो- पश्चास्यान्यतरस्यां स्वोः " इति उप्रत्ययस्य लोपः । अथ अनन्तरम् एतस्य मत्तस्य हविषः । प्रदानत्वाच्चतुर्थी । चतुर्थ्यर्थे षष्ठी 8 । दाय स्वाहा इदं हविः सुहुतम् अस्तु । खादनेषु । आदादिकः ४ । " क्रियाग्रहणं कर्तव्यम्" इति कर्मणः सं- समृध्यताम् समृद्धं संपूर्ण भवतु ॥ हविषो भागं वा वीहि भ- वी गतिप्रजनकान्त्यसन- तत् काम्यमानं नः अस्मदीयं सर्व फलं [इति ] षष्ठेनुवाके सप्तमं सूक्तम् ॥ “कालो अश्वो वहति" इति सूक्तद्वयस्य सौवर्णभूमिदाने आज्यहोमे विनियोगः । उक्तं हि परिशिष्टे ।" अन्वारम्भ्याथ जुहुयात् कामसूक्तं कालसूक्तं पुरुषसूक्तम्” इति [ ५०१०१] । कालप्रतिपादकत्वात् काल- सूक्तम् इत्युच्यते ॥ तत्र प्रथमा ॥ कालो अश्वों वहति सप्तरश्मिः सहस्राक्षो अ॒जरो भूर्ररेताः । तमा रोहन्ति क॒वयो॑ विप॒श्चित॒स्तस्य॑ च॒क्रा भुव॑नानि॒ विश्वा॑ ॥ १ ॥ क॒लः । अश्व॑ः । ब॒ह॒ति॒ । स॒प्तऽर॑श्मिः । सहस्रऽअ॒क्षः । अ॒जर॑ः । भूरि॑ऽरेताः । A B C D RŚ C= कृ॒ष्मसि॒. KV De रू॑ण्मसि. PP J कृष्म॒सि ।. None of onr antho- ritics give the correct arcent. PÉJ यत् कांमः । We with Sayana. 1S 'कांत्यशन° for 'कान्त्यसन'. [अ० ६. सू° ५३.] ५९७ एकोनविंशं काण्डम् । । । ५०५ तम् । आ । रो॒ह॒न्ति॒ । क॒वय॑ः । वि॒षः ऽचित॑ः । तस्य॑ । च॒क्रा । भुव॑नानि । विश्व ॥ १ ॥ अनेन सूक्तद्वयेन सर्वजगत्कारणभूतः कालरूपः परमात्मा स्तूयते । तत्र प्रथमया कालोऽश्वात्मना रूप्यते । सप्तरश्मिः [ सप्त ]संख्याका र- श्मयो रज्जवो मुखग्रीवापादावंबडा यस्य सः सहस्राक्षः सहस्रलोचन: अजर: जरारहितः नित्ययुवा भूरिरेताः । रेतः शुक्ररूपः सप्तमो धातुः । प्रभूतवीर्यः रेतः सेचनसमर्थः अपत्योत्पादनशक्तः कालः कलयिता व वहति स्वारोहकान अभिमतं प्रदेशं प्रापयति । तम् अयं विपश्चितः अ- श्वारोहणावरोहणादिषु कुशला अश्वशास्त्रनिष्णाताः कवयो धीमन्तः आ रोहन्ति । तस्य अश्वस्य चत्रा चक्राणि । ४ चङ्कमणाञ्चक्रम् इति यास्कः [ नि०४.२७] ४ । गन्तव्यानि स्थानानि विश्वा विश्वानि भु- वनानि । इति श्वक्षेर्थः ॥ विवक्षितस्तु । अश्व: अनुते व्याप्नोति भू- तभविष्यवर्तमानकालवर्तीनि वस्तूनीति अश्वः । कालः कलयिता सर्वस्य जगतः अनवच्छिन्नकालरूपः परमेश्वरः । सप्तरश्मिः । रश्मिशब्देन ॠ- तव उच्यन्ते । सप्तर्तुः एकैक ऋतुर्मासद्वयात्मकः सप्तमस्तु त्रयोदशो मासः । तथा च दाशतय्याम आम्नायते । " साकंजानां सप्तथम् आ- हुरेकर्ज षळिद्यमा ऋषयो देवजा इति" इति [ऋ°१.१६४.१५] । अत्रापि समाम्नातं प्राक् [ ९.१४.१६ ] । सहस्राक्षः । अत्र अक्षिश- ब्देन दिनानि रात्रयश्च उच्यन्ते । सहस्रसंख्याकाहोरात्रयुक्तः । अजरः जरारहितः सर्वदा एकरूपः । भूरिरेताः प्रभूतजगत्सर्जनसमर्थशक्तिसं- पन्नः । एवंरूपः कालो वहति प्राणिजातं स्वस्वकर्मसु प्रापयति । तं कालं कवयः श्रान्तदर्शिनो विपश्चितः विद्वांसः आ रोहन्ति स्वाधीनं कु- ति । स्वाधीनकाला भवन्तीत्यर्थः । तस्य कालात्मकस्य रथस्य चक्रा चक्राणि विश्वा विश्वानि भुवनानि भूतजातानि । लोकान् अभिगच्छन्ती- ति शेषः ॥ अथ वा अश्वशब्देन आदित्य उच्यते । तथा च यास्कः । 'एको अश्वो वहति सप्तनामा । आदित्यः । सप्तास्मै रश्मयो रसान् अ- 18 has अस्मिन् before अनेन. 2S' ° पादावद्धा. 3 S शुक्ल.. AS' श्वारोहकान्. S' अश्वक्षेर्थः, 6 So S' S' सप्तादित्यस्य रश्मयो for सप्तास्मै रश्मयो. ६४ ५०६ 66 अथर्वसंहिताभाष्ये " भिसनामयन्ति सप्तैनम् ऋषय स्तुवन्तीति वा ” इति [ नि० ४.२७] । कालात्मकोश्वः सूर्यः सप्त रश्मयः प्रधानभूता यस्य । ते चैव सप्त सूर्या इत्युच्यन्ते । “देवा आदित्या ये सप्त तेभिः सोमाभि रक्ष नः” इति निगम: [ ऋ०९.११४. ३] । तेषां च नामानि तैत्तिरीया अधीयते । “आरोगो भ्राजः पटरः पतङ्गः स्वर्णरो ज्योतिषीमान् विभासः” इति [ तै० आ० १,७. १ ] । असौ तु प्रधानभूतः कश्यपाख्य आदित्यः । 'कश्यपोष्टमः स महामेरुं न जहाति ” इति श्रुतेः [तै० आ०१.७, १] । यहा रश्मिशब्देन च्छन्दांस्यभिधीयन्ते । गायत्र्यादीनि च्छन्दांसि यस्य । तथा च निगमः । " ऋग्भिः पूर्वा दिवि देव ईयते । यजुर्वेदे तिष्ठति मध्ये अह्नः । सामवेदेनास्तमये महीयते । वेदैरशून्यस्त्रिभिरेति सूर्य: " इति [ तै० ब्रा° ३. १२.९.१] । यद्वा रश्मिमन्तोऽश्वा रश्मिशब्देन उ- सप्ताश्वः । 'सप्त युञ्जन्ति च्यन्ते ।

  • मत्वर्थीयस्य लोपः ।

रथम् एकचक्रम्" इति निगमः [९.१४. २] । सहस्राक्षः अक्षि- वद् अक्षीणि किरणाः सहस्रकिरणोपेतः अजरः अविनश्वरो नित्यः भू- रिरेताः । उदकवाची रेतःशब्दः । “ यदा खलु वा असावादित्यो न्यङ् रश्मिभिः पर्यावर्ततेथ वर्षति" इति श्रुतिः [ तै० सं० २, ४, १०.२] । एवंरूप आदित्यो वहति कालचक्रं धारयति । तं कालात्मकं सूर्य वि- sis: अधिगतपरमार्थाः आ रोहन्ति सूर्यमण्डलं भित्त्वा उपगच्छन्ति । द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । परिवाड् योगयुक्तश्च रणे चाभिमुखो हतः ॥ इति स्मृतेः । यद्वा स्वात्मभावेन अधितिष्ठन्ति । अत एव आदित्यं पुरुषं प्रकृत्य श्रूयते । " तद् योहं सोसौ योसौ सोहं तद् उक्तम् ऋषिणा सूर्य आत्मा जगतस्तस्थुषश्च' ." इति [ ऐ० आ०२.२, ४] । तस्य सूर्यस्य चक्रा चक्राणि चङ्क्रमणानि व्याप्तिस्थानानि सर्वाणि जगन्तीति ॥ द्वितीया ॥ स॒प्त च॒क्रान् व॑हति काल ए॒ष स॒प्तास्य॒ नाभि॑र॒मृतं॒ न्वक्षः । | S' पतंगाः, 2 S' कश्यपस्या आदित्यः 3S शून्यः. [अ० ६. सू० ५३.] ५९७ एकोनविंशं काण्डम् | ५०७ स इ॒मा विश्वा॒ भुव॑नान्य॑ञ्जत् कालः स ईयते प्रथ॒मो नु दे॒वः ॥ २ ॥ स॒प्त । च॒क्रान् । वह॒ति॒ । कालः । एषः । सप्त । अस्य । नाभः । अ॒मृत॑म् । | अक्षः । । स। इ॒मा । विश्वा॑ । भुव॑नानि । अत् । कालः । सः । ईयते । प्रथमः । नु । दे॒वः ॥ २ ॥ 66 अनया संवत्सररूपकालचक्रं वर्ण्यते । तस्य संवत्सरकालस्य चक्राणि एकं त्रीणि पञ्च षट् सप्त द्वादशेति तत्रतत्र आम्नायते । 'सप्त युञ्जन्ति रथम एकचक्रम” [९. १४. २] “त्रिनाभि चक्रम् " [ ९.१४.२] “ सप्त- चक्रे षडरे " [ ९. १४.१२] “ द्वादशारम्" [९.१४, १३ ] इत्यादिषु । तथा च शौनकोप्याह । त्रिधा द्वादशधा षोढा पञ्चधा सप्तधा तथा । संवत्सरं चक्रवच्च पराभिः कीर्तयत्यृषिः । इति [ वृ० ४.३२] ॥ एष सर्वजगत्कारणलेन अनुभूयमानः कालः परमात्मा सप्त चक्र चक्राणि सप्त ऋतून अनुं अनुक्रमेण वहति धारयति । अस्य संवत्सरस्य सप्तं नाभीः नाभयः । नह्यते नाभिः । अक्षबन्धकानि मध्य- च्छिद्राणि सप्त ऋतुसंधिकालाः । अस्य अक्षः तनुं संततं सूक्ष्मम् अ- मृतम् अमरणधर्मकम् अविनश्वरं तत्त्वम् । सप्तचक्रच्छिद्रेषु प्रोतः अनु- स्यूंतोऽक्षः सत्यम् अबाध्यं तत्त्वम् । सः पूर्वोक्तसंवत्सररूपः प्रथमः स- र्वस्य आदिभूतो देवः द्योतमानः नित्यज्ञानरूपः कालः परमात्मा इमा इमानि नामरूपात्मना व्याकृतानि विश्वा विश्वानि भुवनानि भवनवन्ति चराचरात्मकानि जगन्ति अञ्जत् अञ्जन् । अनक्तेः शतरि “अ- नित्यम् आगमशासनम्" इति नुमभावः ४ । व्यक्तीकुर्वन् खेन १ # $ V Dc °न्यंजत्कालः, which they ought to read वन्यंजन्कालः. Sec the padas. We with A B C D R Cs. PJ अंजत् ।. We with P. 1 Sayana's text reads सप्त चक्रानुवहति for स॒प्त च॒क्रान् व॑द्दति 2S स्तनीभिः for सप्त नाभी: 3 Sayana's reading is अमृतं तन्वक्षः 45' has a lacuna of about fifteen letters between °स्यूतो and sक्ष:406 अथर्व संहिताभाष्ये कालेन अवच्छिन्नानि कुर्वन् उत्पादयन् सः स्यति संहरतीति सः । अन्तकर्मणि । कर्तरि कप्रत्ययः । आतो लोपः । गच्छति व्याप्नोति सर्वम आवृत्य वर्तते । ई ४ षो संहरं ईयते गतौ । दैवादि- कः ५ । शब्द: प्रसिद्धौ ॥ यद्वा अध्यात्मपरत्वेन योज्यः । कालः कलयिता सर्वेन्द्रियव्यापारकर्ता शरीराभिमानी देवः । बन्धकाः विषया रू- पादयः । तनुं सूक्ष्मं दुर्दर्शम । अमृतम् चैतन्यम् । अक्षः सर्वेन्द्रियेषु तद्विषयेषु च अनुगतः । एवं सर्वाणि प्राणिजातानि अनंत प्रेरयन ई- यते । सः उपसंहरंश्च स कालः ईयते तत्त्वज्ञैर्ज्ञायते । गौ । कर्मणि यक् प्रत्ययः ४ ॥ तृतीया ॥ ४ इण् पूर्ण: कुम्भोधि काल आहि॑ित॒स्तं वै पश्या॑मो बहुधा नु स॒न्तः । स इ॒मा विश्वा॒ भुव॑नानि प्रत्यङ् कालं तमा॑हुः पर॒मे व्योमन ॥ ३ ॥ पूर्णः । कुम्भः । अर्ध । काले । आऽर्हितः । तम् । वै । पश्यमः । ब॒हुऽ- धा । नु । सन्तः । स। इ॒मा । विश्वा॑ । भुव॑नानि । म॒त्यङ् । कालम् । तम् । आहुः । परमे । विऽओमन ॥ ३ ॥ । काले सर्वजगत्कारणभूते नित्ये अनवच्छिन्ने परमात्मनि स्वस्वरूपे । अ- धिशब्दः सप्तम्यर्थानुवादी हैं । पूर्ण: सर्वत्र व्याप्तः कुम्भः कुम्भवत् कुम्भ: अहोरात्रमासर्तुसंवत्सरादिरूपः अवच्छिन्नो जन्यः कालः आहितः fafeat वर्तते । सर्वस्य कार्यस्य स्वकारणेऽवस्थानात् । अत्र विद्वदनुभ- श्रुतिं प्रमाणयति । तं जन्यं कालं सन्तः सत्पुरुषा बहुधा नानाप्रकारम अहोरात्रादिभेदेन पश्यामो नु अनुभवामः खलु । अथवा तं जन्यका- लाधारं परमात्मानं बहुधा बहुभिः श्रवणमनननिदिध्यासनैः पश्यामः साक्षात्कुर्मः । सन्तः सद्रूपब्रह्मोपासका वयम् । “अस्ति ब्रह्मेति चेद् वेद सन्तम् एनं ततो विदुः" इति हि श्रुतिः [ तै० आ०४. ६ ] । वैनु ° 1 S' उशब्दः 28 अंजन 3S विद्वदनुभवं श्रुतिः प्रमाणयति. [अ० ६. सू° ५३.] ५९७ एकोनविंशं काण्डम् । ५०९ शब्दौ प्रसिद्ध्यर्थं । स कालः इमा इमानि परिदृश्यमानानि विश्वा विश्वानि व्याप्तानि भुवनानि भूतजातानि प्रत्यङ् प्रत्यञ्चनः अभिमुखा- ञ्चनः ओव्यामुवन् भवति । तं कालं परमे उत्कृष्टे सांसारिकसुखदुःखा- दिदोषरहिते व्योमन् व्योमनि आकांशवन्निर्लेपे सर्वगते विविधं रक्षके परमानन्दप्रदाय के स्वस्वरूपे वर्तमानम् आहुः विद्वांसः । व्योम- निति । " सुपां सुलुक्" इति सप्तम्या लुक् । “न ङिसंबुद्ध्योः " इति नलोपप्रतिषेधः ४ ॥ चतुर्थी ॥ स ए॒व सं भुव॑ना॒न्याभ॑र॒त् स ए॒व सं भुव॑नानि॒ पयै॑त् । पि॒ता सन्न॑भवत् पु॒त्र ए॑षां॒ तस्मा॒द् वै नान्यत् पर॑मस्ति॒ तेज॑ः ॥ ४ ॥ स । ए॒व । स । भुव॑नानि । आ । अ॒भरत् । सः । ए॒व । सम् । भुव॑ नानि । परि॑ । ऐत् । पिता । सन् | अभवत् । पुत्रः । ए॒षाम् । तस्मा॑त् । वै । न । अन्यत् । प- रम् । अस्तिं । तेजः ॥ ४ ॥ । स एव कालः भुवनानि भूतजातानि [सम्] आ अभरत आह आहरति उत्पादयति । भरणे । भौवादिकः ४ । शोति । डागमः । " ग्रहोर्भ:"g | यवा । [भृञ्] स्वेनोत्पादितानि भुवनानि समन्तात् पु- If । स एव कालः भुवनानि सं पर्येत् सम्यक् परिगच्छति व्या- ४ इण् गतौ । छान्दसे लंङि “ आडजादीनाम" इति आ- " आटश्च " इति वृद्धिः ४ । स एव पिता एषां भुव- नानां जनकः सन् एषां पुत्रोभवत् भवति । काल एव पितृलेन पुत्र- न च व्यवह्रियते । यः पूर्वजन्मनि पितृलेन जातः स एव अस्मिन् जन्मनि पुत्रलेन व्यवहियते अवच्छेदककालाधीनत्वात् सर्वस्य । अथ वा १ C D एषां. We with AB KR SVD CACD नान्यत्पर BS नान्यत्प C- नान्यत्प॑र°. J अस्ति ।. We with KKR VDC PP. 3 P सन् 1. We with PJ. 1S' अव्यामुवन्. 28' व्योम आकाश° for आकाश. S/ लुङि. 1S पितृत्वेन. S' has सएव again before पुत्रत्वेन. 66 ५१० अथर्व संहिताभाष्ये एकस्मिन् जन्मन्येव पितुः पुत्रलम् आम्नायते । “अङ्गाद् अङ्गात् संभ- " वसि हृदयाद् अधि जायसे । आत्मा वै पुत्रनामासि स जीव शरदः " शतम् इति [ कौ० उ०२, ११] । तस्मात् सर्वोत्पादकात् सर्वगतात् पुत्रादिरूपेण भविष्यतश्च तस्मात् कालाद् अन्यत् परम उत्कृष्टं तेजो नास्ति । वैशन्द: प्रसिद्धौ । तेजो नास्तीति निषेधात् स्वस्यापि तेजोरू- पत्वम् अर्थसिद्धम् । “ तस्य भासा सर्वम् इदं विभाति" इति श्रुतेः । [क०व०५,१५] ॥ पञ्चमी ॥ कालोसूं दिव॑मजनयत् काल इ॒माः पृ॑थि॒वीरु॒त । भूतं भव्यं चेषि॒तं ह॒ वि ति॑ष्ठते ॥ ५ ॥ लः । अमूमं । दिव॑म् । अजनयत् । कालः । इ॒माः । पृथि॒वीः । उ॒त । ले । हु । भू॒तम् । भव्य॑म् । च॒ । इषि॒तम् । हैं । वि । तिष्ठते ॥ ५ ॥ काल: परमात्मा अमूं विप्रकृष्टां दिवम द्युलोकम् अजनयत् उत्पादि- तवान् । उत अपि च इमाः परिदृश्यमानाः सर्वप्राण्यधारभूताः पृथि- वीः । व्यत्ययेन बहुवचनं कक्ष्याभेदेन वा । तथा च मन्त्रवर्णः । " यद् इन्द्रानी अवमस्यां पृथिव्यां मध्यमस्यां परमस्याम उत स्पः" इति [ऋ°१,१०४.९] । तथा । हशब्दः एवार्थे । काल एव भूतम् भूत- काले आधारे अवच्छिन्नं भव्यम् भविष्यच्च इषितम् इष्टम् इष्यमाणं वर्त- मानकालावच्छिन्नं च जगद् वि तिष्ठते विशेषेण आश्रितं वर्तते । मवप्रविभ्यः स्यः " इत्यात्मनेपदम् ४ ॥ षष्ठी । कालो भूतिम॑सृजत काले त॑पति॒ सूर्य॑ः । "स- काले ह • विश्व भूतानि काले चक्षुर्वि पश्यति ॥ ६ ॥ १ ABCDRV कालोमुं. De कालोमु changed to कालोसूं. Cs कालोमु. PPJ अ- सुम् 1. We with KK Sv. ABCDKKR SDCs ह॒विस्तिष्ठते for ह॒ वि ति॑ष्ठते. ३ PP J] हविः । तिष्ठते ।. We with Sayana. 1S' सर्वप्राणा° for सर्वप्राण्या. [अ० ६. सू° ५३.] ५९७ एकोनविंशं काण्डम् | ५११ काल: । भूतिम | असृजत । काले । तप । सूर्यैः । । । । सृज काले । ह॒ । विश्वा॑ भू॒तानि॑ । काले । चक्षु॑ः । वि । प॒श्यति ॥ ६ ॥ कालः कालरूपः परमात्मा भूतिमं भवनवज्जगद् असृजते । विसर्गे । तौदादिकः । व्यत्ययेन आत्मनेपदम् । दैवादिकाद् वा आत्म- नेपदिनो व्यत्ययेन शः४ । काले प्रेरके सति सूर्यः आदित्यः त- पति जगत् प्रकाशयति । काल एव आश्रये [ विश्वा ] विश्वानि भूतानि वर्तन्ते । काले चक्षुः । उपलक्षणम् एतत् । चक्षुरादीन्द्रियाणि विप- श्यति । इदमपि उपलक्षणम् । दर्शनादिकर्माणि कुर्वन्ति । यद्वा चक्षुः । चक्षुः शब्दो लैम्नमत्वर्थीयः । चक्षुष्मान् सर्वेन्द्रियाधिष्ठाता वि पश्यति स्व- स्वेन्द्रियव्यापारं करोति ॥ सप्तमी ॥ काले मन॑ः काले माणः काले नाम॑ स॒माहि॑तम् । लेन॒ सर्वा॑ नन्द॒न्त्याग॑तेन प्र॒जा इ॒माः ॥ ७ ॥ काले । मन॑ः । काले । प्रा॒णः । काले । नाम॑ । स॒म्ऽआर्हितम् । कालेन । सर्वा॑ः । नन्द॒न्ति । आऽग॑तेन । प्र॒जाः । इ॒माः ॥ ७ ॥ काले परमात्मनि मनः जगत्सिसृक्षानिमित्तभूतं मनो वर्तते । तस्मि नेव प्राणः सूत्रात्मा सर्वजगदन्तर्यामी वर्तते । अन्तर्यमनोपाधिकत्वेन काले वर्तत इति आधारव्यपदेशः । यद्वा मनः । जात्येकवचनम् । स- र्वेषां प्राणिनां मनांसि : प्राणः पञ्चवृत्तिः प्राणा अपि परमात्मन्येव वर्तन्ते । तथा नाम नामधेयं सर्वेषां वस्तूनां संज्ञा अपि तत्रैव समा- हितम् । स्त्रीपुरुषादिसंज्ञाभिः काल एव उच्यत इत्यर्थः । यद्वा सर्वेषां रूपाणि कृत्वां तेषां नामान्यपि स्वयमेव व्यवहरतीत्येतदभिप्रायेण काले नाम समाहितम् इत्युक्तम । " [ सर्वाणि रूपाणि ] विचित्य धीरो ना- मानि कृत्वाभिवदन् यदास्ते " इति हि श्रुतिः [तै० आ०३.१२.७] । 1 S' असृजत् 2S/ परस्मै° for आत्मने.. 3 S चक्षुर्लु° for चक्षुःशब्दो लुम पञ्चवृत्तिकाः 5S कृतत्वातेषां 1 S' ५१२ अथर्वसंहिताभाष्ये कालेन वसन्तादिरूपेण आगतेन सर्वा इमाः प्रजा नन्दन्ति संतुष्यन्ति स्वस्वकार्यसिद्धेः ॥ अष्टमी ॥ कालें तर्पः काले ज्येष्ठे काले ब्रह्म समाहितम् । कालो ह॒ सर्व॒स्येश्वरो यः पि॒तासीत् प्र॒जाप॑तेः ॥ ८ ॥ काले । तर्पः । काले । ज्येष्ठ॑म् । काले । ब्रह्म॑ । समऽआहितम् । । 1 कालः । ह॒ । सर्व॑स्य । ईश्वरः । यः । पिता । आसीत् । प्र॒जाऽप॑तेः॥७॥ । काले परमात्मनि तपः जगत्सर्जनविषयं पर्यालोचनम् । पर्यालोचने । अस्माद् असुन । " तपसा चीयते ब्रह्म " र तप [मु०१, १. ८ ] इत्यादौ तपः शब्दः पर्यालोचनार्थत्वेन व्याख्यातः । तथा ज्येष्ठम सर्वस्य आदिभूतं हिरण्यगर्भाख्यं तत्त्वं वर्तते । तथा ब्रह्म साङ्गो वेद- स्तत्प्रतिपादकः समाहितम् सम्यगाहितः । यद्वा तपः कृच्छ्रचान्द्रायणा- दिकम् । तत्फलप्रदातृत्वात् तत्रैव वर्तनम् । एकः कालशब्दो यौगिक: कलयितरि काले ज्येष्ठं ब्रह्म हिरण्याख्यम् । " ज्येष्ठं ब्रह्म श्रेष्ठं ब्रह्म " इति हि श्रुत्यन्तरम् । हशब्दः अवधारणे । कालः सर्वस्य जगत ई- श्वरः स्वामी । यः कालः प्रजापतेः प्रजानां स्रष्टुचतुर्मुखस्य ब्रह्मणः पि- ता जनक आसीत् ॥ नवमी ॥ तेने॑षि॒तं तेन॑ जा॒तं तदु॒ तस्मि॒न् प्रति॑ष्ठतम् । भूत्वा बिभ॑र्त परमे॒ष्ठान॑म् ॥ ९ ॥ तेन॑ इ॒वि॒तम् । तेन॑ । जा॒तम् । तत् । ॐ इति॑ । तस्मिन् । प्रति॑िऽस्थितम् । । कालः । ह॒ । ब्रह्म॑ । भू॒त्वा । बिभ॑र्ति । य॒रमेऽस्थिन॑म् ॥ ९ ॥ तेन कालेन इषितम् इष्टं सर्व स्रष्टव्यं जगत् । कामितम् इत्य- र्थः । " ती सह" १ PP आसीत् ।. We with J तेनैव जातम् उ- इति इडागमः ४ । A S तैन. We with BK KRV De C [अ० ६. सू° ५४.] ५९८ एकोनविंशं काण्डम् | ५१३ त्पादितं जगत् । तत् तज्जगत् । उशब्दः अवधारणे । तस्मिन्नेव काले प्रतिष्ठितम् । कालो ह काल एव ब्रह्म देशकालावच्छिन्नं सञ्चित्सुखयि- तृरसम् अबाध्यं परमार्थतत्त्वं भूत्वा परमेष्ठिनम् परमे स्थाने सत्यलोके तिष्ठन्तं चतुर्मुखब्रह्माणं [बिभर्ति ॥ दशमी ॥ काल: प्रजा अंसृजत कालो अग्रे प्रजापतिम् । स्व॒र्य॒भूः क॒श्यप॑ क॒लात् तप॑ क॒लाद॑जायत ॥ १० ॥ कालः । म॒ऽजा: । असृजत् । कालः । अग्ने॑ प्र॒जाऽप॑तिम् । स्व॒य॒मऽभूः । क॒श्यप॑ । क॒लात् । तर्पः । कालात् । अ॒जायत ॥ १० ॥ कालः अग्रे सृष्ट्यादौ प्रजापतिम् ब्रह्माणम् असृजत उदपादयत् । काल: ] मजाश्च असृजत । स्वयंभूः स्वयम् आत्मना भवतीति स्वयंभूः । कालव्यतिरिक्तकालान्तरनिषेधकः स्वयंशब्दः । कश्यपः आरोगभ्राजादि- सप्तसूर्यापेक्षया अष्टमः सूर्यः । “ कश्यपोष्टमः स महामेरुं न जहाति ' इति श्रुत्यन्तरम् [ ० आ०१, ७.१] उदाहृतम [१] । शब्दनिर्वचनं यांस्केन एवं कृतम् । कश्यपः पश्यको भवति यत् सर्वे परिपश्यतीति सौक्ष्म्यात्” इति [ तै० आ०१.८.६] । तादृश: सर्वस्य द्रष्टा सूर्यः तपः संतापकं तेजश्च कालाद् अजायत || [इति] षष्ठेनुवाके अष्टमं सूक्तम् ॥ " कश्यप- 'कालादापः " इति सूक्तं कालमतिपादकत्वात् कालसूक्तम् इत्युच्य- ते । तस्य पूर्वसूतेन सह उक्तो विनियोगः ॥ text. तत्र प्रथमा । कालादाः सम॑भवनं कालाद् ब्रह्म तयो॒ दिश॑ः । - कानोदेति॒ सूर्यः काले नि वि॑शते॒ पुन॑ः ॥ १ ॥ A B C DKK S VDC समभवत्. PÉ JCP अभवत् ।. We with R Cs and Sayana's 18' 'सुखयित° for सुखयितृ ' 28 omits from here to काल: in the commentary on the next verse. 3 S' निषेधायकः. 4 So S. ६५ ५१४ अथर्व संहिताभाष्ये कालात् । आर्पः । सम् । अभवन् । कालात् । ब्रह्म । तर्पः । दिशः । काले । उत् । एति॒ । सूर्यः । काले । नि । विशते । पुन॑ः ॥ १ ॥ कालात् सर्वजगत्कारणात् परमात्मनः सकाशाद् आपः ब्रह्माण्डाधा- रभूताः समभवन् । स्मर्यते हि । अप एव ससर्जादौ तासु वीर्यम् अवाकिरत् । तद् अण्डम् अभवद्धैमम इति [ म० स्मृ० १.९ ] । व्रततपः व्रतम् । कर्मनामैतत् । यज्ञादि कर्म । तपः कृच्छ्रचान्द्रायणादिकम् । द्वन्द्वैकवद्भावः । यष्ठा मततप पञ्चमी । जगत्सर्जनकर्मणे तप्यमानात् कालाद् दिशः प्राच्याद्याः समभवन् । कालेन प्रेरकेण सूर्य उदेति उदयं गच्छति । " भीषास्माद् वातः पवते । भीषोदेति सूर्यः" इति हि निगमः [ तै० आ०४.] । पुनः सूर्यः काले नि विशते विलीयते । अस्तम् एतीत्यर्थः । विंश: " इति आत्मनेपदम् ४ ॥ कालेन वार्तः पवते कालेन पृथिवी मही । काल आहिता ॥ २ ॥ कालेन॑ । वात॑ः । वते । लेन॑ । पृथि॒वी म॒ही । । 1 द्यौः । मही । काले । आऽहिता ॥ २ ॥ कालो हे भूतं भव्यं च पुत्रो अंजनयेत् पुरा । कालादृच॒ सम॑भव॒नं यजु॑ः क॒लाद॑जायत ॥ ३ ॥ "ने- कालः । ह् । भू॒तम् । भव्य॑म् । च॒ । पुत्रः । अजनयत् । पुरी । कालात् । ऋच॑ः । सम् । अ॒भव॑न । यजु॑ः । कालात् । अजायत ॥ ३ ॥ १ ABKE VD काले है. We with CDR ŚCs PPJCr कालो है. ABCD KKR SV Dc अ॑ज॒नय॒त्पुर॑ः Cs अज॑नय॒त्पुरो PÉJ पुरे: 1. The correction was first made by Rw. ३ DR 3 °भव॒द्यजु॑ः De°भव॒न्यर्जुः changed to °भव॒द्यजु॑ः We with ABCKKV Cs P J Cr. 18 अपाकरत्. 2 Sayana's text too reads : व्रततपो for ब्रह्म तपो. अभवत् ।. [अ० ६. सू° ५४ ] ९४ एकोनविंशं काण्डम् । काल य॒ज्ञं समै॑रर्य॑दे॒वेभ्यो॑ भा॒गमक्षि॑तम् । काले गन्धर्वाप्स॒रसः काले लोकाः प्रतिष्ठिताः ॥ ४ ॥ कालः । य॒ज्ञम् । सम । ऐरय॑त् । दे॒वेभ्यः॑ । भागम् । अक्षितम् । काले । गन्धर्वऽअ॒प्स॒रत॑ः । काले । लोकाः । प्रति॑ऽस्थिताः ॥ ४ ॥ कालेयमङ्गिरा दे॒वोर्धर्वा चार्धि तिष्ठतः । ५१५ इ॒मं च॑ लो॒कं प॑र॒मं च॑ लो॒कं पुण्या॑श्च लोकान् विधृ॑तश्च॒ पुण्या॑ः । सर्वा॑लो॒ोकान॑भि॒जित्य॒ ब्रह्म॑णा कालः स ईयते पर॒मो नु दे॒वः ॥ ५ ॥ ले । अ॒यमे॑ । अङ्गि॑राः । दे॒वः॑ । अभ॑र्वा । च॒ । अधि॑ । तिष्ठतः । इमम । च । लोकम् । परमम् । च॒ । लो॒कम् । पुण्या॑न् । च॒ । लोकान् । विऽधृ॑तीः । च । पुण्या॑ः । । सर्वोन् । लोकान् । अभिऽजित्य॑ । ब्रह्म॑णा । कालः । सः । ईयते । परमः । नु । दे॒वः ॥ ५ ॥ द्वितीया ॥ कालेन प्रेरयित्रा परमात्मना वातो वायुः पवते । प- वर्गतिकर्मा | सर्वदा वाति । " भीषास्माद् वातः पवते " इति श्रुतिरुदाहृता [१] । तेनैव मही महती पृथिवी आहिता दृढं स्थापि- ता वर्तते । मही महती द्यौश्च काले आधारे आहिता निहिता स्था- पिता । कालेनैव पित्रा प्रेरकेण पुत्रः प्रजापतिः भूतम् भूतकालावच्छिन्नं भव्यम् भविष्यत्कालावच्छिन्नम् । चशब्दः अनुक्तसमुच्चयार्थः । वर्तमानं पुरस्तात् पूर्वम् अजनयत् उत्पादितवान् ॥ तृतीया ॥ कालात् परमात्मनः ऋचः पादबडा मन्त्राः समभवन् । ABCDKKR 3 V De Cs É J Cr ° स्यन्देवेभ्यो. P corrects ऐरयन् । 10 प्रेरयत् ।. We with Sáyana and his text. A R ग॑न्ध॒र्वा अ॑प्स॒रसः BC ग॑न्ध॒र्वाप्स॒रसे, We with DKK Š V Do IP JCP. ABCDKK RSV DC PPJ C fra: 1. We with Sayama. ४ ACD, and K (originally ), विधृ॑तीच. R Cs विधृतिश्व. De बि- धृतीच. We with BK SVPP JCr. PJ कालेयम् 1. P कालेयम् । Cr कालेयम् ।. hm 1 Sayana's text: कालेन for कालो है. ५१६ अथर्व संहिताभाष्ये यजुः प्रविष्टपाठरूपो मन्त्रः अजायत । उपलक्षणम् एतत् सामवेदादी- नाम । तथा च पुरुषसूक्ते 'समाम्नातम् “ तस्माद् यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्माद् यजुस्तस्माद् अजायत " इति [१९. ६. १३ ] । तथा [ काल: काल एव ] देवेभ्य इन्द्रादिभ्यः अक्षितम् क्षयरहितं भागम भागत्वेन परिकल्पितं यज्ञम प्रकृतिविकृत्यात्मकं सोमयागं समैरयत् उदपादयत् । इन्द्रादिदेवभागत्वेन यज्ञं जनयामास । क्षितम् इति । क्ष क्ष । “निष्ठायाम् अण्यदर्थे " इति ण्यदर्थपर्युदासेन अत्र दीर्घाभावः । अत एव “क्षियो दीर्घात् " इति नत्वाभावः । ण्य- दर्थो भावकर्मणी इति व्याख्यातम् ॥ अ- " गवि गं धृञो वः" चतुर्थी ॥ गां वाचं धारयन्तीति गन्धर्वाः । इति वप्रत्ययः । गोशब्दस्य गम इति आदेशः । धातोर्गुणः ४ । ग- न्धर्वा गायकाः अप्सु उदकेषु अन्तरिक्षे वा सरन्ति गच्छन्तीति अप्स - रस: मध्यमलोकस्थाना: काल एव आधारे वर्तन्ते । किं बहुना लोकाः सर्वे काले प्रतिष्ठिताः । लोकशब्दो जनवाची भुवनवाची च । अ- यम् अथर्ववेदस्य स्रष्टा देवः दीप्यमानः अङ्गिराः परमात्माङ्गरसोद्भूतः अ- ङ्गिरा नाम देवः । अथर्वा । " अथार्वाग् एनम् एतास्वेवाप्स्वन्विच्छ " इति [ गो० ब्रा० १.४] ब्राह्मणे अशरीरया वाचा स्वसृष्टास्वेव अप्सु अ- र्वाग् अभिमुखम् एनं परमात्मानम् अन्विच्छेति अभिहितः परमात्मा अथर्वशब्दवाच्य इति बहुधा प्रपञ्चितम् । सोयम् अथर्वा अथर्ववेदस्रष्टा देवश्च काले स्वजनके अधि ष्ठितं । ४ अधिशब्दः सप्तम्यर्था- नुवादी ४ ॥ पञ्चमी ॥ इमं च सर्वकर्मार्जनस्थानं लोकम् भूमिं परमम फलभोग- स्थानं स्वर्गलोकं पुण्यान पुण्यकर्मभिरार्जितान् लोकान् पुण्याः दुःखले - शासंस्पृष्टा विधृती: लोकधारकान् सर्वान् उक्तान् अनुक्तांश्च लोकान् ब्र- ह्मणा स्वकारणेन देशकालवस्तुपरिच्छेदरहितेन सत्यज्ञानानन्तादिलक्षणेन परमात्मना अभिजित्य अभिव्याप्य सः एतत्सूक्तद्वयप्रतिपार्थः परमः स- 1S' वर्तते 2S' प्रतिपाद्य. [अ०७, सू०५५] ५९९ एकोनविंशं काण्डम् | ५१७ वशमः कालो देवः ईयते सर्वं स्थावरजङ्गमात्मकं जगद् व्याप्य वर्तते । नुशब्दः विश्वदविद्वदनुभवप्रमाणद्योतनार्थः ॥ एकोनविंशे काण्डे षष्ठेनुवाके नवमं सूक्तम् ॥ षष्ठोऽनुवाकः समाप्तः ॥ सप्तमेनुवाके चतुर्दश सूक्तानि । तत्र “ रात्रिंरात्रिम्" इति प्रथमसू- तस्य मातरम्युपस्थाने लिङ्गतो विनियोगोऽवगन्तव्यः ॥ तत्र प्रथमा ॥ रात्रि॑रात्रि॒मम॑या॑तं॒ भर॒न्तोश्वा॑येव॒तिष्ठ॑ते सम॒स्मै॑ । रायस्पोषि॑ण॒ सम॒षा मद॑न्तो॒ मा ते॑ अग्ने॒ प्रति॑वेशा रि॑िषाम् ॥ १ ॥ I । रात्रि॑म्ऽरात्रम् । अप्र॑ऽया॑तम् । भर॑न्तः । अश्वा॑य॒ऽइव । तिष्ठ॑ते । धा॒सम् । अस्मै । रा॒यः । पोर्घेण । सम् । इ॒षा । मद॑न्तः । मा । ते । अ॒ग्ने । प्रति॑ऽवेशाः । रिषॉम ॥ १ ॥ - हे अग्ने तिष्ठते सर्वदा यजनीयत्वेन संनिहिताय । तुर्थ्येकवचने रूपम् । तिष्ठते । च- अस्मै. गार्हपत्याद्यायतनेषु वर्तमानाय तुभ्यं यथा अश्वाय घासं तृणादिकम् । रा- घासवत् घासम् अदनीयं हविः त्रिरात्रिम । वीप्सया सर्वेषु कालेष्वित्यर्थः । या छु । अप्रयावंम अमच्छिद्य । सांतत्येनेत्यर्थः । अत्यन्तसंयोगे द्विती- ४ यौतेर्घञन्तः भरन्तः हरन्तः प्रयच्छन्तो वयं प्रयाशब्दः । णमुलन्तो वा ४ । रायः धनस्य पोषेण पुष्ट्या इषा इष्यमाणेन अन्नेन च सं मदन्तः स- म्यक् माद्यन्तः ते तव प्रतिवेशाः । संनिहितगृहं प्रतिवेश इत्युच्यते । तत्र वर्तमानास्त्वत्समीपवर्तिनो मा रिषाम मा हिंसिता भूम । यतो र- ४ १ So A B C D ♛ R S VDCs, PÉ J Cr and Sáyama's text २ R भरतो. ३ A B CRS Cs रायस्पोषैण. We with DK VDEPÉ J. ABDRS C ऋषाम PP J C? ऋषाम् ।. We with C KV De. 4 P अस्मै ।. We with P J. 28' माणेन for हृष्यमाणेन. 1 S' रात्रिं रात्रीम् for रात्रिरात्रिम् 498 अथर्व संहिताभाष्ये क्षकस्य संनिधौ वर्तामहे अतो लब्धकाङ्क्षितफला निरुपद्रवाश्च भूयास्मेति आशास्यते ॥ द्वितीया ॥ या ते॒ वसु॒र्वात॒ इषुः सात एषा तयो नो मृड । रायस्पोषि॑ण॒ सम॒षा मद॑न्तो॒ मा ते॑ अग्ने॒ प्रति॑वेशा रि॑िषाम ॥ २ ॥ या । ते॒ । वसो॑ः । वा॑त॑ः । इषु॑ः । सा । ते॒ ए॒षा । तया॑ । नः । मृड । - 1 । रा॒यः । पोर्घेण । सम् । इ॒षा । मद॑न्तः । मा । ते॒ । अग्ने॒ । प्रति॑ऽवेशाः । रिषाम ॥ २ ॥ हे अग्ने वासकस्य व या अनुग्रहबुद्धिः अन्नमदस्य याँ च अनुग्रह- बुद्धि: तया अस्मान् सुखय इति तात्पर्यार्थः ॥ रायस्पोषेणेत्यर्धं व्याख्यातम् ॥ तृतीया ॥ सा॒य॑सा॒यं गृ॒हप॑त्तिनो॑ अ॒ग्निः प्रा॒तमा॑तः सौमन॒सस्य॑ दा॒ता । वसो॑र्वसोर्वसु॒दान॑ ए॒धि व॒यं त्वेन्धा॑नास्त॒न्वं॑ पु॒षेम ॥ ३ ॥ सा॒यम्ऽसा॑यम् । गृ॒ह॒ऽप॑तिः । नः॒ः । अ॒ग्निः । म॒तः ऽमा॑तः । स॒म॒न॒सस्य॑ । दा॒ता । वसो॑ऽवसोः। व॒सु॒ऽदान॑ः। ए॒धि॒ । व॒यम् । त्वा॒ । इन्धा॑नाः। त॒न्वमि । पुषे ॥ ३ ॥ गृहपतिः गृहस्य स्वामी यजमानरूपः । गृहपतिना आहितो वा गृ- हपतिः । ४ तद्धितप्रत्ययस्य लुक्ष्ट । गार्हपत्योनिः नः अस्माकं सर्वेषु सायंकालेषु प्रातःकालेषु च सौमनसस्य सुखस्य दाता भवति ॥ अथ प्रत्यक्षकृतः । हे अग्ने वसोर्वसोः सर्वस्य प्रभूतस्य धनस्य वसुदानः + १ KV या ते॒ वसो॒र्या॑त॑ इ॒य॒सात॑ with Siyana. C वा॑च॒ ईषुः सा त॑. मैं यत॑ इषुः सा. R C. °र्वान॒ः सा त॑. De ° तं इषुः सा तं changed to °वर्त इनुः सा तं Shyana's text: या तेर्बसोर्वात इषसा त एषा तया नो मृड | PPJ Cr वार्ताः । इषुः । सा ।. We with ABDS and PPJ. See note on the previous verse. ३ See note on the previous verse. ४ RS C-धि. We with B C D KV De. T Hiyana appears to read वसोर्या त इषसा for वसोर्वात् इषुः सा. 28 सर्वप्रभूतस्य for सर्वस्य प्रभूतस्य. [अ॰७, सू° ५५.] ५९९ एकोनविंशं काण्डम । ५१९ धनदाता एधि भव । वृत्त्यवृत्तिभ्यां स्वामित्वं बहुलं च विवक्ष्यते । वा इन्धानाः हविर्भिर्दीपयन्तो वयं तन्वम् । एकवचनम् अ- तन्त्रम् । सर्वाणि पुत्रमित्रादिशरीराणि पुषेम पोषयेम । 'लिड्याशिष्यड्” इति अङ् प्रत्ययः ॥ 66 f चतुर्थी ॥ मा॒तमा॑त॒गृ॒हप॑तिनो॑ अ॒ग्निः सा॒य॑सा॒यं सौमन॒सस्य॑ दा॒ता । वसो॑र्वसोर्वसु॒दान॑ ए॒धीन्धनास्वा श॒त॑हि॑मा धेम ॥ ४ ॥ ४ पुषेः प्रा॒तःऽमा॑तः । गृ॒हऽप॑तिः । नः॒ः । अ॒ग्निः । सायम्ऽसा॑यम् । सौमन॒सय॑ । दाता । वसो॑ऽवसोः । व॒सु॒ऽदान॑ः । ए॒धि॒ । इन्धा॑नाः। त्वा॒ । श॒तम्ऽहि॑माः । - धेम ॥ ४ ॥ पूर्वमन्त्रे शरीरपुष्टिः प्रार्थिता । अस्मिन् मन्त्रे जीवनं प्रार्थ्यत इत्ये- तावान् विशेषः । शतम् शतसंख्याका हिमा: हेमन्ततून ऋधेम - ध्यास्म । अग्निपरिचर्यया शतसंवत्सरजीवनवन्तो भूयास्म । वृद्धौ । पूर्ववद् आशीर्लिङि अङ् प्रत्ययः । ङित्त्वाद् गुणाभावः ४ ॥ पञ्चमी ॥ अप॑श्च दुग्धान्न॑स्य भूर्यासम् । अन्नादान्न॑ये रुद्राय नमन । स॒भ्यः सभां मे॑ पाहि॒ ये च॑ स॒भ्यः स॑भासदः ॥ ५ ॥ अप॑श्वा । द॒ग्ध॒ऽअ॑न्नस्य । भूयासम् । अ॒न्न॒ऽअ॒दय॑ । अन्न॑ऽपतये । रु॒द्राय॑ । नम॑ः । अ॒ग्नये॑ । । १ A रु. २ ABCR 3 भूयासम् . We with D VDCs ऋधु अन्नादयो° for अ- श्रादाया ACKvos अनादयो D R अन्नाद्यो . D अन्नाद्यो changed to अन्ना- दय°. PÉ J CP अ॒न्न॒ऽअ॒दय॑ः ।. We with B and Sāyana. The vaidika reading अन्ना- दयो' doubtless ones itself to a misreading of a पृष्ठमात्रा. ४. YABCDKRSVD< C PÞ J Cr. स॒भ्यः. We with Salyana. ५ PJ व॒ग्ध॒ऽअन्न॑स्य ।. We with P. ५२० अथर्वसंहिताभाष्ये सभ्यः । सभाम् । मे | पाहि । ये । च । सभ्यो॑ः । सभा॒ऽसद॑ः ॥ ५ ॥ अन्नस्य अपचा [दग्धा ] पश्चाद्भागे अदग्धा स्थालीपृष्ठभागे दग्धान्नर- हितो भूयासम् । अल्पान्नस्य स्थालीपृष्ठभागे दुःशृतान्नसद्भावः प्रभूता- नस्य तु ताग्दोषसंभवो नास्तीति बह्वन्नलाभ आशास्यते । " " पश्च पश्चा चच्छन्दसि ” इति पश्चाशब्दो निपातितः । दहतेस्तृचि प्रत्यये रूपं दग्धेति । नञ्समासः ४ । बह्वन्नलाभे कारणम् आह । अन्नादाय अन्नस्य भोक्रे भोजयित्रे वा अन्नपतये अन्नस्य स्वामिने रुद्राय रोदयित्रे रुद्रात्मकाय वा अग्नये नमः । " रुद्रो वा एष यद् अग्निः" इति तै- तिरीयश्रुतेः [तै० ना°१.१.४.४] । अग्निपरिचर्यया अन्नलाभो भवती- त्यर्थः । सभ्यः सभार्हस्त्वम् । " सभाया [ यः ]” इति यमत्य- यः । मे मदीयां सभाम् पुत्रमित्रपश्वादिसंघं पाहि रक्ष । अग्नि- रेव संबोध्यः । ये च सभासदः सभायां समाजे सीदन्तस्ते सभ्याः सभार्हाः सन्ति ते च अस्मदीयं प्रजासंघं रक्षन्तु इति ॥ षष्ठी ॥ त्वमि॑न्द्रा पुरुहूत॒ विश्व॒मायु॒र्व्या नवत् । अह॑रह॑र्व॒लिमि॑ते॒ हर॒न्तोश्वा॑येव॒ तिष्ठ॑ते य॒सम॑ग्ने॒ ॥ ६ ॥ त्वम् । इ॒न्द्रं॒॑ । पुरु॑ऽहूत॒ । विश्व॑म् । आयु॑ः । वि । अ॒श्नवत् । अर्ह अहः । बलिम् । इत् । ते । हेरेन्तः । अश्वा॑ऽइव । तिष्ठते । घाँ- सम | अझे ॥ ६ ॥ हे [पुरुहूत] बहुभिराहूत इन्द्र ऐश्वर्यसंपन्न अग्ने त्वं [विश्वम् ] संपू- १ CDR CS] त्वमिन्द्रो Sayana's text स्वामिंद्र पुरुहूत. J इंद्र . P इंद्र changed to इंद्रे 1. We with AB KVD P. ABCDKERS VDC पुरुहूत्य. Cs पुरुहूत्य. P ABCDRS अह॑ह॒र्बल Dc अह॑ह॒र्बल PJ पुरुहृत्य ।. We with Silyana clanged to अह॑रहर्बलि°. PJ बलिम् I. We with KKVPYABCDEV °मिते. D¢ °मित्यै changel to °मित्तै. Cs °नित्यै हर॒तो”. Pहरंतः।. J ह॒तः । P हरैतः । J Cr जातम् . We with Sayana. Satyana's text °मित्ये. PÉ J इत् । ते । ५०% PÅ ABCDKKR SV De C9 जात. 18 दुःश्रुत्यन्न, 25 माढग्दो' 38 समाये for समाजे. [अ० ७. सू०५६.] ६०० एकोनविंशं काण्डम् | र्णम आयुः अन्नं जीवनं वा अश्नोतेर्लेटि अडागमः ४ । छते अश्वाय घासं तृणादिकमिव व्यश्नवत् प्रापय । कस्यायुः प्रापणम् इति ५२१

  • पुरुषव्यत्ययः ।

तम् आह । ति- [ इत्ये] प्राप्तव्ये गृहे वर्तमानाय अग्नये तुभ्यं प्रतिदिवसं बलिं हरन्तो भवन्ति तेषाम् आयुः प्रापयेति संब- न्धः । 8 इत्य इति । इण् गतौ । 'एतिस्तुशास्वृ० " इति क्यप् प्रत्ययः । पित्वाद् धातोस्तुगागमः ४ ॥ 66 [ इति ] सप्तमेनुवाके प्रथमं सूक्तम् ॥ “ यमस्य लोकात् ” इति सूक्तस्य दुःस्वप्ननाशनकर्मणि लैङ्गिकविनि- योगोऽवगन्तव्यः ॥ तत्र प्रथमा ॥ य॒मस्य॑ लो॒कादध्या ब॑भूविथि॒ प्रम॑दा॒ मर्त्त्या॑ यु॑नक्षि॒ धीर॑ः । एकांकि स॒रथं यासि वि॒द्वान्त्स्वषं॒ मिमा॑नो॒ असु॑रस्य॒ योनौ॑ ॥ १ ॥ य॒मस्य॑ । लो॒कात् । अधि॑ । आ । ब॒भूव । ऽम॑द । मयन् । म । युन- क्षि॒ धीर॑ः । 1 एकांकि । स॒रथ॑म् । यासि॒ । वि॒द्वान् । स्वप्न॑म् । मिमा॑नः । असु॑रस्य । 1 योनौ ॥ १ ॥ । अस्मिन् सूक्ते दु:स्वप्नप्रभावो वर्ण्यते । हे दुःस्वप्नाभिमानिन् क्रूर पि- अधि: पञ्चम्यर्थानुवादी # । आ शाच त्वं यमस्य लोकात् । बभूविथ आगतोसि । भूलोकं कर्म । भू प्राप्तौ इति धातुः । व्यत्ययेन परस्मैपदम् ४ । आगत्य च धीरः धृष्टः कस्मादपि न भी- तस्त्वं मर्मदाः स्त्रियः मर्त्यान् मरणधर्मणः पुरुषांव प्र युनक्षि स्वात्मना संयोजयसि । भूलोकनिष्ठान् स्त्रीपुंसान [प्रति ] मृत्युसूचकदुःस्वप्नं करोषी - ४ पूर्वाद् युनक्तेर्व्यत्ययेन परस्मैपदम ४ । अथ विद्वान त्यर्थः । १R Cs मर्त्यात्. De मर्त्यान changed to मर्नान्. We with ABCDSVP JA BCDR3 CPJ एकाकिना. We with KKVD. P. 360PPJCr. 1 S' प्राण° for 'प्रापण'. 2 S'. however, has प्रमदा and not प्रमदाः. ६६ ५२२ अथर्व संहिताभाष्ये देहिनाम आयुर्वृद्ध्यवृद्धी जानन् लम् असुरस्य असुः प्राणः । रो मत्वर्थीयः । प्राणवत' आत्मनो योनौ उपलब्धिस्थाने हृदये स्वनम कष्टम् अनिष्टफलं मिमान: निर्मिमाणः कुर्वन् एकाकिना त्यक्तपुत्रकल- बन्धनादिकेन दृष्टदुःस्वप्नेन म्रियमाणेन पुरुषेण एकाकिना असहायेन सरथम समानो रथो रंहणसाधनं यस्मिन् कर्मणि तथा यासि गच्छसि । दुःस्वप्नदर्शिनम् एकं पुरुषं यमलोकं प्रापयसीति यावत् । "एकाद् आकिनिच् चासहाये" इति एकशब्दाद् आकिनिच् प्रत्ययः ४ ॥ द्वितीया ॥ ब॒न्ध॑स्वाग्ने॑ वि॒श्वच॑या अपश्यत् पुरा रात्र्या जनि॑तो॒ोरेके अह्नि । तेत॑ः स्वमे॒दमध्या ब॑भूवघ भि॒षग्भ्यो॑ रू॒पम॑प॒गृह॑मानः ॥ २ ॥ व॒न्ध॑ः । त्वा॒ । अने॑ वि॒श्वऽच॑याः । अप॒श्य॒त् । पुरा । रात्र्याः । जनितोः । ए । अ । तेत॑ः । स्वप्न॒ । इ॒दम् । अर्ध । आ । ब॒भू॒वयः॑ । भि॒षग्ऽभ्य॑ः । रू॒पम् । अ॒प॒ऽ- मानः ॥ २ ॥ 1 दुःस्वप्नस्य अहोरात्रसृष्टेः पूर्वभावितम् उच्यते । हे दु:स्वप्नाभिमानिन् वाम अग्रे सृष्टेः प्राक्काले विश्वचयाः सर्वस्य चेतां संचेता स्वष्टा बन्धुः प्राणिनः स्वस्वकर्मभिर्बभन विधाता अपश्यत् दृष्टवान् । एके मा- नसप्रजापत्यादयः रात्र्या अह्नि । विभक्तिव्यत्ययः ४ । अहूः अहोरात्रयोः जनितोः जननाद् अहोरात्रकालसृष्टेः पुरा पूर्वम् । अप- श्यन्नित्यर्थः । जनी प्रादुर्भावे । “भावलक्षणे स्पेण्” इति तो- ३ १ KV बन्धु° with Sayama. C- बुध. We with ABCD KR SDe PÉJ. RAC DKR 3 VDCs तथे. B तर्मः PÉ J तवे | We with Sayapa. ABDKK S D भि॒षग्भ्य॑रूप॒मप॒गूह॑मानाः C भि॒षग्भ्य॑रू॒पमप॒शूंह॑मानाः C भि॒षग्भ्य॑रूप॒मुप॒मूह॑माना: R भि॒पय॑ण॒मपगूह॑मानाः, P ग्भ्य॑रूपम् । अपगूहमानाः । P भि॒षस्य॑ ऽरूपम् । अर्प । गू- ह॑मानाः । Î भि॒षग्भ्य॑ः । रूपम् hanged to भि॒षग्भ्य॑ऽरूपम् । अप॒ऽगूईमानाः ॥. × PPJ π- ५ PP J जनितः । रेकै ।. We with Sayana. त्र्यां।. We with Sayama's commentary. IS' दुष्ट° for दृष्ट. 28 चेती. [अ०७, सू० ५६.] ६०० एकोनविंशं काण्डम् । सुन प्रत्ययः । ५२३ तत: । आरभ्येति शेषः । हे स्वप्न इदं सर्व ज- गद् अध्या बभूविथ । g अधिरनर्थकः कर्मप्रवचनीयः ४ । व्या- प्रवान् असि । आगते दुःखप्ने चिकित्सकैः प्रतीकारः कर्तुं शक्यत इ- त्यत आह भिषग्भ्य इति । भिषग्भ्यः चिकित्सकेभ्यो रूपम् स्वकीयाम आकृतिम अपगूहमानः संवृण्वन् आच्छादयन् । चिकित्सका हि रो- गखरूपं तस्य निदानं च ज्ञाला औषधादिभिः प्रतीकारं कुर्वन्ति न तथा दुःस्वप्नस्य स्वरूपं निदानं च ज्ञात्वा प्रतिकुर्युरिति स्वरूपाच्छाद- नाभिप्राय: ॥ तृतीया ॥ बृह॒ता॑वासु॑र॒भ्योधि॑ दे॒वा॑नु॒पा॑वर्तत महि॒मान॑मि॒च्छन् । तस्मै॒ स्वना॑ दधुराधिपत्यं त्रयस्त्रिँशासः खरानशानाः ॥ ३ ॥ बृहत्ऽगावो । असुरेभ्यः । अधि॑ । दे॒वान् । उप॑ । अवर्तत । म॒हि॒मान॑म् । इच्छन । । । तस्मै॑ । स्वप्ना॑य॒ । द॒धुः । आर्धऽपत्यम् । त्र॒य॒ ऽत्र॑शास॑ः । स्वः॑ । आ॒न॒- शानाः ॥ ३ ॥ बृहद्नावा बृहतो महतो दुष्प्रधर्षानपि पुरुषान् गाते गच्छतीति बृह- गाङ् गतौ । “ आतो मनिन्कनिप्" इति कनिप् प्र- बृहत् अधिकं गच्छति सर्वं व्याप्नोतीति वा तथाविधः हावा । त्ययः । १ A B C B बृह॒द्भावा॑सु॒रे°. DK KV D: बृहद्वावासुरे $ बृ॒हद्वामु॒रे॒°. C बृ॒हद्भ- वा॒सुरेभ्योधि॑. PP बृ॒हत् । शव 1. J वृहत् । गाव. P अ॒सुरेभ्यः 1. PJ असु॑रेभ्यः. We give the accent of Sayana's reading बृहत्ऽगावन् which is derived from the root गा. Or may it be that the original reading was बृह॒ह्म॒वोसु॑रेभ्योनि॑, subsequently cor- rupted by a misreading of a prishtha matra ? २AD दे॒वानुपाव॑र्तस्व. C दे॒वानुपाव॑- र्तत. BK R VDC दे॒वानुपाव॑र्तत. PJ उप॑ । आ॒वर्तत॒ । ँ उ॒प । अवर्तत ।. We with SPJ. Dr. We with ABC KRS V De Cs. YABCD RSC q7zi त्रयस्त्रिंशास स्वं. P त्रर्यः त्रिंशः । सः I J त्रयः ऽत्रिंशाः । सः . We with KK VDC P. We add the visarga after °स्त्रिंशास in the samhita with Sáyana's text and commentary. 18' चिकित्सा for चिकित्सका. 28 has स्वस्य hefore स्वरूपं. ५२४ अथर्व संहिताभा स्वप्नः पूर्वम् असुरेभ्योधि असुरेभ्यः सकाशात् स्वयम् असुरपक्षीयः सन् तेभ्यः सकाशाद् देवान् उपावर्तत समीपं प्राप्तवान् । किमर्थम । म- हिमानम् महत्त्वं प्रभावम् इच्छन कामयमानः । महत्त्वैषणाद्वेतोरित्य- र्थः । पूर्वम् असुरेषु साधारणपुरुषत्वेन वर्तमानः ततोप्यधिकं श्रेयः का- मानो देवान मानोत् । यथा लोके परराष्ट्र राजसमीपवर्ती बलवान् पुरुषः स्वस्माद् राज्ञो बहुमानम् अलभमानः स्वराजशत्रुभूतराजसमीपं बहुमानार्थ गच्छति एवं दुःस्वप्नोषि आगत इति तस्मै स्वसमीपम् आ- गताय स्वप्नाय कष्टफलकारिणे दुःस्वप्नाय स्वः स्वर्गम् आनशाना: व्या- तवन्तः । अनोतेर्लिट : कानचि “अनोतेच" इति नुडागमः ष्ट । त्र- यस्त्रिँशासः त्रयस्त्रिंशत्संख्याकाः 'अष्टौ वसव एकादश रुद्रा द्वादशा- दित्याः प्रजापतिश्च वषट्कारश्च" इति [ ऐ० ब्रा० १.१०] समाम्नात्ता दे- वाः । ४ सर्वेषां त्रयस्त्रिंशत्संख्यापूरणत्वात् डट् प्रत्ययः कृतः । “आ- जसेरसुक्" 8 । आधिपत्यम् सर्वलोकानिष्टकारित्वलक्षणं स्वामित्वं दधुः विदधुः कृतवन्तः । दत्तवन्त इत्यर्थः ॥ चतुर्थी ॥ तां विदुः पि॒तरो नोत दे॒वा येषां॒ जल्प॒श्चर॑त्यन्त॒रेद॑म् । त्रि॒ते स्वप्न॑म॒दधुरा॒ये नर॒ आदि॑त्यासो व॑रु॑णे॒नानु॑शिष्टाः ॥ ४ ॥ न । ए॒ताम् । वि॒दुः । पि॒तर॑ः । न । उ॒त । दे॒वाः । येषाम् । जल्पिः । च- रेति । अ॒न्त॒रा । इ॒दम् । । त्रि॒ते । स्वप्न॑म् । अ॒द॒धुः । आ॒प्त्ये । नर॑ । आदि॑त्यासः । वरुणेन । अनु- शिष्टाः ॥ ४ ॥ एषां त्रयस्त्रिंशत्संख्याकानां देवानां याँ जल्पिः दुःस्वप्नाय प्राणिनां त- १ A नैतां विदुः C+ नेतां विदुः. We with BCDKKR SVD. So we read with A B C D KKR 3 VDCs PÉJ. ADR SVD °त्य॑त॒रे॒तम् BC त्य॑त॒रेत. We with RCP PJ ABCDRVC PÉ J तृते. We with K K S Dc. ५ A BCDKKR SVDC अरुणे.. PPJ अरुणेन . We with Cs. ४ ३ 1 राजसमीपे 2 Sáyana's text has यैषां for our येषां. [अ॰ ७. सू° ५६.] ६०० एकोनविंशं काण्डम् | ५२५ शक्कर्मानुसारेण दुःस्वप्नदर्शननिबन्धनानिष्टफलकारित्वलक्षणाधिपत्यप्रदानरूपं यद् वाक्यम् इदं जगत् अन्तरा मध्ये चरति भक्षयति । आधिपत्यप्रदा- नरूपं वाक्यं जगत् संहरति । ॐ चरतिर्भक्षणार्थः ४ । एतां जल्पि पितरो न विदुः न जानन्ति । उत अपि च देवाः त्रयस्त्रिंशद्देवव्यति- रिक्ता अन्ये देवा न विदुः । केवलं स्वप्नस्य आधिपत्यप्रदातारो देवा दुःस्वप्नश्च एतम् अर्थ जानन्तीत्यर्थः ॥ एवं देवेभ्यो लब्याधिपत्यो दु:खनः प्रबलः सन् स्वस्य आधिपत्यमदातृषु देवेषु मध्ये आदित्यान् नाम देवान् अनिष्टफलदुःस्वप्नदर्शनेन जग्राह । तदा आदित्याः परस्परं विचार्य स्वेभ्य एव लब्धप्रभवो दुःस्वप्न: अस्मानेव गृहीतवान् अस्य के उपाय इति वरुणं पृष्टवन्तः । स पृष्टो वरुणः स्वप्नप्रतीकारमपि इमम उपदिदेश । तद् अत्र उत्तरार्धेन उच्यते । नरः नेतारः आदित्यासः एतत्संज्ञका देवा वरुणेन पापनिवारकेण एतासंज्ञकेन देवेन अनुशिष्टाः सम्यग् उपदिष्टाः सन्तः आत्ये अंपां पुत्रे त्रिंते एतत्संज्ञके महर्षी स्वप्नम् अनिष्टफलसूचकं दुःखनम् अदधुः स्थापितवन्तः । न्यमार्जयन्निति यावत् । तथा च शा- कला दाशतयां समामनन्ति । “ त्रिते दुःष्वयं सर्वम् आत्ये परि दद्म- स्नेहसो व ऊतयः सु ऊतयो व ऊतयः” इति [ ऋ० ४.४७,१५] ॥ पचंमी ॥ ४ यस्य॑ क्रूरमभ॑जन्त दुष्कृतो॒स्वप्ने॑न॒ सुकृतः पुण्य॒मायु॑ः । स्व॒र्मदसि पर॒मेण॑ ब॒न्धुना॑ त॒य॑मा॑नस्य॒ मन॒सोधं ज॑ज्ञषे ॥ ५ ॥ यस्य॑ । क्रूरम् । अभ॑ज॑न्त । दुःकृत॑ । अ॒स्त्रंने॑न । सुऽकृत॑ः । पुण्य॑म् । आर्युः । १ A corrects °मर्पचंत into ° मर्भजंत. KRKV भजन्त B C°मर्पचंत. De ° मर्भर्जत chang- evl to °म॑भजंत. P PJ अ॒पव॑त॒ । We with ADR SCs. ABCDKKRSV D¢ C$ all read : दुष्कृत॒स्वप्ने॑न. PP J स्वर्गेन । ३ ABDR $ D© O+ ब॑थु॒ना॒ तप्य॑मान- स्य॒ PJ तय॑मानस्य ।. We with KKVP and with De as subsequently corrected. ABCDR De Cad. ÞJafo 1. We with KK V, with De as sub- sequently corrected and with P. 1S' 'बंधन अनिष्ट 28 ° प्रभवो 3S ° प्रतीकारोप्ययं for 'प्रतीकारमपि इमम्. 1S' आस्यपुत्रविते. ५२६ अथर्वसंहिताभाष्ये स्व॒ । मद॒सि॒ । प॒र॒मेण॑ । ब॒न्धुना॑ । त॒पय॑मा॑नस्य । मन॑सः । अर्धि । जज्ञिषे ॥५॥ दुष्कृतः दुष्कर्माणः पापिनः पुरुषा यस्य दुःस्वप्नस्य क्रूरम् भयंकरम अनिष्टं फलम् अभजन्त प्रामुवन्ति । सुकृतः सुकर्माणः अखझेन दुःख- प्रदर्शनाभावेन पुण्यम् पुण्यकर्मनिमित्तम आयु: जीवनम् । अभजन्तेति ॥ अथ प्रत्यक्षकृतः । [हे] दुःस्वप्न स्वः स्वर्गे लोके परमेण सर्वोत्तरेण ब- धुना सृष्टेः प्राकालेां दृष्टवता विधात्रा सह मदसि मासि । रमा- द्यतेर्व्यत्ययेन शप् प्रत्ययः ४ । तप्यमानस्य मृत्युपाशेन संतप्यमानस्य पुंसो दुष्कर्मणः पुरुषस्य मनसोऽधि मनसः सकाशात् जज्ञिषे मृत्युसूच- नार्थ प्रादुर्भूतो भवसि । ४ जनी प्रादुर्भावे इति धातुः ४ ॥ षष्ठी ॥ वि॒द्म ते॒ सर्वा॑ परि॒जाः पु॒रस्ता॑द् वि॒द्म स्व॑म॒ यो अ॑धि॒या इ॒हा ते॑ । य॒शस्विनो॑ नो॒ यश॑से॒ह या॑हा॒राद् वि॒षेभि॒रप॑ याहि दूरम् ॥ ६ ॥ । वि॒द्म । ते॒ । सर्वा॑ । प॒रि॒ऽजाः । पु॒रस्ता॑त् । वि॒द्म । स्वप्न॒ । यः । अधि॒पाः । । इ॒ह । 1

1

य॒श॒स्विन॑ः । नः॒ः । यश॑सा । इ॒ह । पाह । आ॒रात् । द्वि॒िषेभिः॑ । अप॑ । या॒ह । दूरम् ॥ ६ ॥ हे स्वप्न ते तव [ पुरस्तात् सर्वाः परिजाः ] पुरस्ताद्वामिनः सर्वान् परिजनान् विद्म । g परिपूर्वात् जायते: “जनसनखनक्रमगमः ०" इति विट् । “ विजनो : ०" इति अनुनासिकस्य आकारः । तथा इह इदानीं ते तव यः अधिपाः स्वामी तं च विद्म जानीमः । एवं तव स्वरूपं स्वामिनं परिजनांश्च जानतो यशस्विनः नः अस्मान् इह १ Hee foot-notes ३ and respectively on the previous page. DS अधिपा. We with B C KKR VDC PP J 3 C द्वेषिभि° correcteul to द्विषेभि. द्विषेभ changed to द्वेषभि', Siyana's test: द्विषोभि:, We with ABDKKRVDCs P PJ. PP J स्वप्नयः. We with Sayana. Somits सो in पुंसो. [अ० ७. सू° ५७.] ६०१ एकोनविंशं काण्डम् । ५२७ दुःस्वप्रसङ्गे यशसा अन्नेन कीर्त्या वा निमित्तेन आरात् समीपे पाहि रक्ष बेष्टुः । द्विषोभिः द्वेष्टृभिर्बाधकैः सह अस्मत्तो दूरं देशम अप याहि अपसृत्य गच्छ ॥ << 66 66 [इति] सप्तमेनुवाके द्वितीयं सूक्तम् ॥ 'यथा कलां यथा शफम्” इति सूक्तेन पुरोहितो दुःखप्रदर्शिनं रा- जानम् अभिमन्त्रयेत । उक्तं परिशिष्टे । “कुञ्जरं वा प्रमत्तम् अश्वं 'श्वेतं गोवृषं वा यानं युक्तं वाजिभिर्यथारोहयेत् स्वप्नकालेमुष्य विद्या- 'न्मानसो यामभीष्टां तस्मात् तां रात्रिं प्रयतः स्वपेत् । स्वप्नं दृष्ट्वा - “विग्भ्यो निवेदयेत् । परोपेहि [ ६. ४५] यो न जीवोसि [६. ४६ ] विद्म " ते स्वप्न जनित्रं [ ६. ४६. २] यथा कलां यथा शफम [ १९. ५७] इति 'राजानम् अभिमन्त्र्य यथागतं गच्छेत्” इति ॥ 56 तत्र प्रथमा || art कलां यथ शर्फ यथर्ण संनयन्ति । ए॒वा दु॒ष्वद्भ्यं॒ सर्व॒ममि॑ये॒ सं न॑यामसि ॥ १ ॥ यथा॑ । लाम् । यथा॑ । श॒म् । यथा॑ । ॠणम् । स॒म् ऽनय॑न्ति । ए॒व । दुःऽस्वय॑म् । सर्व॑म् । अ॒प्रये । सम् । न॒यम॒सि॒ ॥ १ ॥ यथा अवदानार्थं संस्कुर्वन्त ऋत्विजः हतस्य पशोः कलां शफम इति अनवदानीयान्यङ्गानि सहादाय अन्यत्र संनयन्ति । यथा वा प्रवृद्धम ऋणं संनयन्ति अपगमयन्ति उत्तमर्णाय प्रत्यर्पयन्ति एवं दुष्वयम् कष्ट- स्वप्ननिमित्तकं सर्वम् अनर्थजातम् आईये अपां पुत्रे त्रिताख्ये महर्षो सं नयामसि संनयामः स्थापयामः प्रमार्जयामः ॥ सं॒ राजा॑नो अगुः समृ॒णान्य॑गुः द्वितीया ॥ कुष्ठा अंगुः सं कला अंगुः । RABCDKK RSV १ So we read with ABCDKKR SVDC.PPJ. D: C स कला. PP J सः । कुलाः ।. We with Sayana. 2 We cannot trace this douiltless corrupt passage in our MN. of the 39 has a space for two letters after प्र° 45' तृचाख्यो. 1 S' द्वेष्ट. Parisishta ५२४ अथर्व संहिताभाष्ये सम॒स्मासु॒ य॑हु॒ष्वऽयं॒ निवि॑ष॒ते दु॑ष्वभ्य॑ सु॒वाम ॥ २ ॥ सम् । राजा॑नः । अ॒गुः । समे । ऋणानि॑ । अगुः । सम । कुष्ठाः । अगुः । सम् । कलाः । अगुः । = सम् । अ॒स्मासु॑ । यँत् । दुःऽस्व॒द्भ्य॑म् । निः । वि॒ष॒ते । दुःऽस्व॒भ्य॑म् सु॒व॒म् ॥२॥ यथा राजानः परराष्ट्रं विनाशयितुं समगुः संयन्ति संहता भवन्ति । ऋणानि बहूनि संयन्ति । एकस्मिन्नृणे अनपसारिते उपर्युपरि ऋणानि बहूनि भवन्तीति प्रसिद्धि: । कुष्ठाः कुष्ठो नाम त्वग्दोषः । तंदुपल- क्षिता बहवो रोगाः । एकस्मिन् कुष्ठरोगे अचिकित्सिते तस्योपरि पिट- कवणादीनि भवन्तीति प्रसिद्धिः । कलाः अनुपादेयावयवोपलक्षणम् । यथा वर्जनीयाः पश्वाद्यवयवा जीर्णकूपादिषु संहता भवन्ति । एवम अस्मासु यद् दुःष्वश्यम् दुःस्वप्ननिमित्तकम् अनर्थजातं सम । अगात् इति एकवचनेनानुषङ्गः । संमितं संहतं वर्तते तद् दुःष्वयम् अरिष्ट- जातं द्विषते अस्मद्वे निः सुवाम अस्मत्तो निःसार्य प्रेरयाम | प्रेरणे । तौदादिकः ॥ h तृतीया ॥ देवानां पत्नीनां गर्भ यम॑स्य र॒ यो भ॒द्रः स्वप्न । समम् यः पापस्तषते प्र हिण्मः । मो॑ तृ॒ष्टाना॑म॒सि कृ॒ष्णशकुनेर्मुख॑म् ॥ ३ ॥ देवानाम् । पत्नीनाम् । गर्भ । यम॑स्य । कर । यः । भद्रः । स्वम् । b by A B C D KKR SV De C यत॑ दु॒ष्वभ्यं (a visarga being added after ABCR De C). PPJ: 1. We with Sayana. BCR De gard. We with ADVC PP J सः । मृणानि 1. ३

  • ABCDKK RSV De C

पत्नी॑नां॒ गर्भं य॒मस्य॒ कर॑यो भ॒द्रस्य॑मः । स॒मम॑यः &c. PÉ J दे॒वाना॑म् । पत्नीनाम् । गर्भे (Pग- भैंम्) । य॒मस्य॑ । कर॑यः । भ॒द्रऽस्व॑नः । स॒मम् । अ॒य॒ः ।. We with Shyana. ५ C★ मातृ॑ष्टा॒नामासि कृष्णश॒कुने॒मुर्ख । मातृष्टानामासिकृष्णशकुने॒र्मुस॑म् । 18 उपउपरि for उपर्युपरि 28/ त्वदुप BS/ तद्रोपरि. 48 संमितं. [अ०७. सू० ५७.] ६०१ एकोनविंशं काण्डम् | सः। मम॑ । यः । पा॒पः । तत् । द्विषते । प्र । हिण्मः । मा । तृ॒ष्टाना॑म् । अ॒सि॒ । कृ॒ष्ण॒ऽश॒कुनेः । मुख॑म् ॥ ३ ॥ ५२९ हे देवानां पत्नीनां गर्भ । दीव्यन्ति क्रीडन्तीति देवा गन्धर्वाः । पत्नी- शब्देन अप्सरसः । गन्धर्वाप्सरसां गर्भ पुत्र । ता हि महाजल वृक्षादिस्थानेषु स्थित्वा पुरुषान् उन्मादयन्तीति तैत्तिरीयश्रुतिप्रसिद्धिः [तै० सं०३. ४. ४. ४] । अत्रापि उन्मादनयोगात् तत्पुत्रत्वेन स्वप्नस्य व्यपदेशः । "सुबाम- न्त्रिते पराङ्गवत् स्वरे " इति षष्ठ्यामन्त्रितसमुदायस्य षाष्ठिकम आद्युदा- तत्वम् । हे यमस्य कर । यथा प्रेताधिपतिः स्वीयेन हस्तेन यं- कंचन वध्यं गृहीत्वा घातयति एवं दुःस्वप्नेनापि तथा करोतीति स्वप्नस्य तत्करत्वव्यपदेशः । एवंप्रभावं हे स्वप्न त्वदीयो भद्रः मङ्गलकारी यः अं- शोस्ति सोंऽशो ममास्तु । यः पापः क्रूरः अनिष्टकारी अंशः तं द्विषते शत्रवे प्र हिण्मः प्रेरयामः । हि गतौ वृद्धौ च । स्वादिः । “ हिनु मीना ” इति णत्वम् । “ लोपश्चास्य” इति श्रुप्रत्ययस्य अन्त्य- लोपः । कृष्णशकुनेः । कृष्णः पक्षी वायसः । तस्य मुखम् मु- खवन्मुखं वायसमुखभूतः स्वप्नस्त्वं बाधको मा भवेत्यर्थः ॥ स्वम॒ तथा॒ सं वि॑द॒ स त्वं स्व॒नाव॑ इव यमश्व॑ इव नीना॒हम् । अ॒ना॒स्मा॒कं दे॑वपी॒युं पया॑रुं वप॒ यद॒स्मासु॑ दु॒ष्वभ्यं यद् गोषु यश्च॑ नो गृहे ॥ ४ ॥ C मातृष्ठानामासिकृष्णशकुने॒ मुख॑म् । BD KR V मातृ॑ष्टानामासिकृष्णशकुने॒मुख॑म् । Dc मातृष्टानामासिकृष्णः शकुने॒र्मुख॑म् changed to मातृ॑ष्टा॒नामासिकृष्णशकुने॒मुख॑म्. Pý ] मातृ॑ष्टा । नाम॒ । अ॒सि॒ । कृष्ण॒ऽशने । Sayana's text: मातृष्टानामसि कृष्णशकुनेर्मुखं. We read मा तृष्टानामसि with Sayana's text and accentuate accordingly. The accent on कृष्णशकुनेः is ours. ABKKR VDO CD 3 Cs पिपरु॒ वसु॒र्य° (CDS Cs वपुय°) for पियरुं व. P J पिपरुम् । वर्युः 1. We with Sayana, and accentuate accordingly. Conf. foot- note १ on the next page. 18 ° प्रभावो 2S' 'भूत'. ६७ ५३० अथर्वसंहिताभाष्ये तम् । त्वा । स्वप्न । तथा॑ । सम् । वि॒िद्म । सः । त्वम् । स्वप्न । अव॑ ऽइव । कायम । अव । नीनाहम् । अनास्मा॒कम् । दे॒व॒ऽपी॒युम् । पिया॑रुम् । प॒ । यत् । अ॒स्मासु॑ । दुःस्व- भ्य॑म् । य॑त् । गोषु॑ । यत् । च । नः । गृ॒हे ॥ ४ ॥ अ॒ना॒स्मा॒कस्तद् दे॑व॒पी॒युः पय॑रुर्नृष्कर्मव॒ प्रति॑ मुञ्चताम् । नवरत्नं मया अ॒स्माकं ततः परि । दु॒ष्वभ्य॒ सर्वे॑ द्विषि॒ते निर्द॑यामसि ॥ ५ ॥ अनास्माकः । तत् । दे॒व॒ऽपीयुः । पि॑ियरुः । नि॒ष्क्रम्ऽइ॑व । प्रति॑ । सु॒ञ्च॒तम् । नव॑ । आ॒र॒त्नीन् । अप॑ऽमयः । अ॒स्माक॑म् । तत॑ः । परं । 1 । दु॒ऽस्व॒न्य॑म् । सर्व॑म् । द्विष॒ते । निः । याम॒सि॒ ॥ ५ ॥ चतुर्थी ॥ हे स्वप्न तं तादृशं त्वा त्वां तथा तेन प्रकारेण तदर्थम् उ- त्पन्न आगत इति सर्व सं विद्म जानीमः । हे स्वप्न स त्वम् अश्वो यथा स्वकीयं रजोधूसरं [ कार्य ] धुनोति यथा च अश्वः नीनाहम प- ल्याणकवचादिकम् अवकिरति एवम् अस्माकं पियारुम् । तिहिंसाकर्मा । बाधकम् न केवलम् अस्माकमेव बाधकं किं नु देवपीयुम देवानां बाधकं यज्ञविघातिनम् अँव वप | तिरस्कुर्वित्यर्थः । दुःस्वप्नफलं तस्याविति यावत् ॥ पीय- पञ्चमी ॥ अस्मासु [अस्माकं ] वपुषि यद् दुष्वभ्यं वर्तते यच्च [ गोषु ] गवाम् अनर्थसूचकं दुष्वभ्यं यच्च नः अस्मदीये गृहे वर्तते तद् अस्मा- कम अरिष्टम अवं । गमयेति शेषः । तद् अरिष्टजातं देवपीयुः पि- यारुः शत्रुः निष्कमिव सौवर्णम् आभरणमिव प्रति मुञ्चतात् । स्वशरीरे धारयत्वित्यर्थः ॥ ABCDKKRS V De Cs P P J fute°. CR नवमया 8 रमया. PP J अपंऽमयाः ।. Sayana's text : ' नपमया अस्मा'. We with A BKK VDC Cs - 3 C K B C° दुःप्वश्यं, De दु॒ष्वभ्यं changed to दुःवयं. We with BDSv. 1 Sayana's text is अवास्माकं देवपीयुं. 2 SAyana's text is अवास्माकं तद् for our अ- नास्माकस्तद्. [अ०७, सू° 48. ] ६०२ एकोनविंशं काण्डम् । ५३१ षष्ठी ॥ अस्माकं संबन्धि दुष्वयं नवारनिपर्यन्तम् अपसारय । यथा तासंस्पर्शो न भवति तथा कुर्विति वक्तुं नवारनिप्रमाणम् उक्तं वेदित- व्यम् । ततः अनन्तरं सर्वम् उत्पन्नं दुष्वभ्यम् [ अँप्रिये] द्वेष्ये प्रेरयामः ॥ [इति] सप्तमेनुवाके तृत्तीयं सूक्तम् ॥ " · इत्यनया आ- ' धृतस्य जूति:" इति सूक्तस्य विनियोगो लिङ्गाद् अवगन्तव्यः । तत्र दर्शपूर्णमासयोराज्यभागहोमात् पूर्व " यज्ञस्य चक्षुः ' ज्यं जुहुयात् । सूत्रितं हि दर्शपूर्णमासौ प्रक्रम्य “ अग्नावग्निः [ ४.३९.९ ] “ हृदा पूतम् [ ४. ३९, १०] पुरस्ताद्युक्त: [ ५.२९. १ ] यज्ञस्य चक्षुः [१९. " ५४. ५ ] इति जुहोति ” इति [ कौ० १.३] ॥ तत्र प्रथमा ॥ घृ॒तस्य॑ जूतिः संम॑ना॒ सदैव संवत्स॒रं ह॒विषा॑ व॒र्धय॑न्ती । श्रोत्रं चक्षुः माणोच्छन्नो नो अ॒स्वच्छिन्ना व॒यमायु॑षो॒ वर्च॑सः ॥ १ ॥ घृ॒तस्य॑ । जूतिः । संम॑ना । सऽदे॑व । स॒ऽव॒त्स॒रम् । ह॒विषा॑ । व॒र्धय॑न्ती । श्रोत्र॑म् । चक्षुः । प्रा॒णः । अच्छिन्नः । नः । अ॒स्तु । अच्छिन्नाः । व॒यम् । आयुषः । वर्चसः ॥ १ ॥ ४ घृक्ष- स- अस्मिन् सूक्ते मनसा निर्वत्यों यज्ञः स्तूयते । घृतस्य । रणदीप्त्योः । दीप्तस्य परतेजसो जूतिः । जु इति सौत्रो धातुः । " ऊतियूतिजूति" इति किन्प्रत्ययान्तत्वेन निपातितः । वेषां गत्यर्थानां ज्ञानार्थत्वात् जूतिशब्देन सर्वत्र प्रसृतं ज्ञानम् उच्यते । अत एव ऐतरेयकाः “ मतिर्मनीषा जूति: स्मृतिः संकल्पः ऋतुरसुः कामो वश इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति” इति [ ऐ० आ० २ १ C D स॑मा॒ना. BK KR V स॑मा॒नाः A स॑मा॒नाः $ स॑मनाः. De सम॑नाः changel to स॑म॒नाः, PJ समना । Sayana's text समनाः, We with Cs P. ABCDKKR SVDCs सदैवा PPJ सदैवा: 1. We with Salyana and Sayana's text. 3 Pý J अछिन्ना।. We with Sayana. 1 Säyana's text is : अप्रिये संनयामसि for our द्विषते निर्दयामसि. ३. ५३२ अथर्व संहिताभाष्ये २,६,१] समामनन्ति । घृतस्य जूतिरिति परमात्मनः स्वरूपविषयं ज्ञा- नम् । कीदृशी । समनाः समानमनस्का सर्वेषां प्राणिनां मनांसि य- स्मिन् प्रज्ञाने समाश्रितानि । सदेवा देवाः इन्द्रियाणि सर्वप्राणिसंबन्धीनि तत्सहिता परमात्मविषया बुद्धि: संवत्सरम् संवसन्त्यत्र भूतानीति संवासरः परमात्मा तं हविषा शब्दस्पर्शादिरूपप्रपञ्चेन हूयमानेन वर्धयन्ती पुष्णती भवति । वस्तुकृतपरिच्छेदपरिहार एव परमात्मनः पोष इत्यर्थः । श- व्दादिविषयाणां ज्ञानाग्नौ होमो भगवताप्युक्तः श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति । शब्दादीन् विषयान् अन्य इन्द्रियाग्निषु जुह्वति । सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे । आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते । इति [ भ० गी०४, २७] ॥ एवं ज्ञानयज्ञप्रवर्तकानां नः अस्माकं श्रोत्र चक्षुः प्राणः । एतद् उपलक्षणं ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां च । प्राणः शरीरधारको वायुः अच्छिन्नः अविनश्वरः अस्तु । वयं च आयुषो जी- वनस्य वर्चसस्तेजसः अच्छिन्नाः छिन्नं छेदः विनाशः तद्रहिता भूयास्म । इन्द्रियादीनां बाह्यविषयप्रवर्तनपरिहारेण आत्मविषयत्वकरणेन तेषां विच्छे- दाभाव आशास्यते ॥ द्वितीया ॥ उपा॒स्मान् प्रा॒णो ह॑यता॒मुप॑ व॒यं प्रा॒णं ह॑वामहे । वर्चो जग्राह पृथि॒व्य॑त्र॒न्तरि॑क्षं वर्च॒ः सोमो॑ बृह॒स्पति॑र्विध॒त्ता ॥ २ ॥ उप॑ । अ॒स्मान् । प्रा॒णः । ह्वा॑य॒ताम् । उप॑ व॒यम् । प्रा॒णम् | हवामहे । वर्च॑ः । जग्राह॒ । पृथि॒वी । अ॒न्तरि॑क्षम् । वचैः । सोम॑ः । बृह॒स्पति॑ः । वि॒ऽ- धत्ता ॥ २ ॥ । १ A B C $३ for १ . C. ज॒ग्राह॑ पृथि॒व्या॒तरि॑°. We with DKK VDC. 2 A B C ति॑ध॒र्ता D°स्पति॑र्य॒त्ता R °स्पति॑ध॒र्त्ता KV °स्पति॑र्धत्ताम् K °स्पति॒र्विध॒र्ता Do स्प ति॑र्च॒त्ता changed to °स्पति॑र्य॒तां Cs °स्पति॑र्धृत्तात्. PÉJ बृह॒स्पति॑ः । ध॒र्ता | Sayana's text : विधत्तां. We with $ 3 PP इयम् ।. We with J. ३ [अ०७. सू° 48. ] ६०२ एकोनविंशं काण्डम् । ५३३ अस्मान् मानसयज्ञप्रवर्तकान् माणः शरीरधारकः पञ्चवृत्तिको वायुः उप यताम् चिरकालजीवनाय अनुजानातु । वयं च प्राणम् उप ह- वामहे अस्मदीयेषु शरीरेषु चिरकालावस्थानाय प्रार्थयामहे । पृथिवी अ- न्तरिक्षं च वर्चस्तेजः जग्राह स्वीकृतवती । अस्मभ्यं दातुम् इति शेषः । अत्र वर्चः शब्देन शरीरधारक ओजो नाम अष्टमो धातुर्विवक्षितः । तथा सोमः बृहस्पतिः विधत्ता विशेषेण धर्ता अग्निः सूर्यो वा वर्चो जग्राह । अस्मभ्यं दातुम इति शेषः ॥ तृतीया ॥ वर्ध॑सो॒ द्यावा॑पृथि॒वी सं॒ग्रह॑णी ब॑भूव॒घुर्वर्चो गृही॒वा पृ॑थि॒वीम॑नु॒ सं च॑रेम । य॒शसं॒ गावो॒ गोप॑ति॒मुप॑ तिष्ठन्त्याय॒तीर्यशो गृहीत्वा पृ॑थि॒वीमंनु॒ सं चं- रेम ॥ ३ ॥ वर्च॑सः। द्यावा॑पृथि॒वी इति॑ । सं॒ग्रह॑णी॒ इति॑ स॒मा॒ऽग्रणी । वभूवर्युः । वचैः । गृह । पृथि॒वीम् । अनुं । सम । चरेम । य॒शस॑म् । गावः॑ । गोऽप॑तिम् । उप॑ । ति॒ष्ठन्ति॒ । आ॒ऽय॒तीः । यश॑ः । । । गु- ह॒त्वा । पृथि॒वीम् । अनु॑ । सम् । चरेम ॥ ३ ॥ ल- द्यावापृथिवी द्यावापृथिव्यौ युवां वर्चसः संग्रहणी संग्रहण्यौ दात्र्यौ बभूवथुः भवतम् । वर्चः युवाभ्यां दत्तं तेजो गृहीत्वा अवलम्ब्य पृथिवीम् । द्युलोकस्य उपलक्षणम् । भूलोकं द्युलोकं च अनु उद्दिश्य । क्षणे अनुः कर्मप्रवचनीयः 3 | संचरेम संचारं कुर्याम । ततः गावो धेनवः गोपतिम गवां स्वामिनं मां यशसाँ अनेन कीर्त्या वा सह उप तिष्ठन्ति समीपं प्राप्नुवन्तु । ततो वयम् आयतीः आगच्छतीर्धेनूः यशश्च K १ So we accentitate with ACDKKR SV De Cs and PP J. B बभूवथु°. २. K • म॑नु॒संच॑रेम De] पृथि॒वीमनु॑संचरेम clanged to पृ॑थि॒वीम॑नु॒संच॑रेम PP अनुऽसंचरेम ।. J अनुऽसंचरेम | ABCDR SC ° मनु॑संचरेम. We with V. 3 A B यश॑सा॒ BCD KK $ Vय॒शसा॒. De यश॑सं॒ changed to य॒शसं॒. Cs यश॑सं॒ Sayana's text : यशसां. P यश॑साम् । PJ य॒शसा॒म् 1. We with De. ५३४ अथर्व संहिताभाष्ये गृहीत्वा पृथिवीम् अनु सं चरेम उभयोर्लोकयोः संचारिणो भवेम । यहा पृथिवीम् भूलोकमेव अनु सं चरेम इत्युभयत्रार्थः ॥ चतुर्थी ॥ त्र॒जं कृ॑णुध्वं स हि वो॑ नृ॒पाणो॒ वर्मा सीव्यध्वं बहुला पृथूनि । पुर॑ कृणुध्व॒माय॑स॒रधृ॑ष्ठा मा वः सुत्रोच्चम॒सो हता तम् ॥ ४ ॥ व्र॒जम् । कृणुध्वम् । सः । हि । वः॒ः । नृऽपान॑ः । वमे॑ । स॒व्यध्वम् । बहु- ला । पृथून पुर॑ः । कृ॒णुध्व॒म । आय॑सीः । अधृ॑ष्टाः । मा । वः । सुखोत् । चमसः । हुत । तम् ॥ ४ ॥ अस्या ऋचत्रेधार्थी नीयते इन्द्रियपरत्वेन ऋत्विक्परत्वेन योद्धृपरत्वे- नेति । हे इन्द्रियाणि यूयं व्रजं कृणुध्वम् अस्मिन मानसयज्ञप्रवर्तना- धिष्ठानभूते शरीरे व्रजम् संघातं कृणुध्वम् संघीभूय तिष्ठत । स हि हि यस्मात् कारणात् स देहः वः युष्माकं नृपाणः नृणां नेतॄणां स्वस्वविष- येषु वर्तमानानां रक्षकः । शरीरसद्भावे हि तेषाम अवस्थानम् । यद्वा नृणां युष्माकं पानस्थानम् । इन्द्रियाणां स्वस्वविषयप्रवर्तनमेव पानम् इ- त्युच्यते । * " कृत्यल्युटो बहुलम" इति कर्तरि अधिकरणे वा ल्युट् छ । वर्म वर्माणि वारकाणि विषयाख्यानि वस्तूनि सीव्यध्वम संबभीत | स्वस्वव्यापारविषयान् शब्दादीन् कुरुत । कीदृशानि । [ बहुला ] बहुलानि अधिकानि पृथूनि विस्तीर्णानि । तथा आयसी: अयोवत् सा- रभूता अधृष्टाः परैरधृष्यमाणाः पुरः पूरयित्री : स्वस्वविषयग्रहणशक्ताः कृ- १ A C D Š D: C, roud सीभ्य॒ध्वं व॑ह॒ला. B सीग्य॒ध्वं व॑ह॒ला corrected from सीव्यध्वं बहुला. R सीव्य॒ध्वं बहुला. V वमा॒ सीव्य॒ध्वं ब॑ह॒ला and वर्मा सीव्य॑ध्वं बहुला PPJCr बमै । अ॒सि । त्रि॒ऽअ॒ध्वम् ।. We with B as originally. २ A कृणुध्वं मा........ .... सुस्रोर्थमसो गृह.. Bध्वं मा...... सुश्रोचम॒सो दह CDKVDO ध्वं मा सुस्रोचम॒सो ह°. Rध्वं मा ..सु॒त्रोश्चम॒सो दृह°. PÉJ कृणुध्व॒म् । मा । आय॑सीः । (É अय॒स॒ीः ।) ..... अधृ॑ष्टा ।. We with Cs. 18' has a व after नीयते. 25 has बहु inserted before वर्म. [अ० ७. सू° ५४.] ६०२ एकोनविंशं काण्डम् । ५३५ णुध्वम् कुरुत । एतत् सर्व शरीरसद्भावे भवतीति तस्य विनाशाभावो दायै च प्रार्थ्यते । वः युष्माकं संबन्धी चमसः चमसवञ्चमसः भाग- साधनभूतो देहः मा सुखोत् मा स्रवतु मा विनश्यतु । XxX स्रवते- तं देहं हत दृढीकुरुत स्वावस्थाने- ह हहि वृद्धाविति धातुः ४ ॥ या र्लङि व्यत्ययेन शपः लुः 8 । नेति इन्द्रियाणि स्तूयन्ते । हे ऋत्विजः वजं कृणुध्वम् गोष्ठं कुरुत । धर्माशिरा दिविनियोगार्थ गो- स्थानं कुरुत । स हि स खलु नृपाण: नेतॄणां देवानां पातव्यः देव- पानसाधनभूत इति सांनायरूपेण वा आशिररूपेण वा गोपयःप्रभृतिकं देवाः पिबन्ति । वर्म वर्माणि सीव्यध्वम् वर्मवत् प्रधानस्य उभयत आ- च्छादकत्वात् प्रयाजादीनि प्राच्यानि प्रतीच्यानि च अङ्गानि वर्माणि । तानि सीव्यध्वम् संतानयत । बहुलानि पृथूनीति वर्मविशेषणम् । तथा पुरः पुराणि होतृधिष्ण्यादीनि यष्टव्यानां देवानां वा पुरः शरीराणि अ- योवत् सारभूतानि अधृष्टानि च । पुर इति पूरणीया ग्रहा वा विव- क्ष्यन्ते । तान् कुरुत । वः युष्मदीयश्वमसो यज्ञाख्यः भक्षणसाधनभूत- चमस एव वा । चमसपक्षे सामान्येन एकवचनम् । मा सुस्रोत मा स्रत । तं हत दृढीकुरुत । यथा विकलो न भवति तथा कुरुत ॥ यद्वा हे योद्धारः व्रजम् संघातात्मकं ग्रामं कुरुत । स खलु युष्मदीय: सं- ग्रामो नृपाणः । नरो योद्धारः पिबन्ति प्रत्यर्थिनां प्राणान् इति नृपाणः । वर्म कवचानि देहावरणानि सीव्यध्वम् । यथा परकीयशस्त्रैः शरीरभेदो न भवति तथा संनह्यध्वम् । आयसी: अयोनिर्मिताः पुरः नगराणि कृणुध्वं शत्रुबाधापरिहारार्थ स्वरक्षार्थ च । एतादृशो वः युष्माकं चमसः अदनसाधनभूतः संग्रामो मा सुखोत् मापगच्छतु । तं हतेति मन्त्र - द्रष्टा ऋषि ॥ पञ्चमी ॥ य॒ज्ञस्य॒ चक्षुः प्रभृ॑ति॒र्मुखं च वा॒चा श्रोत्रे॑ण॒ मन॑सा जुहोमि । इ॒मं य॒ज्ञं वित॑तं वि॒श्वक॑र्म॒णा दे॒वा य॑न्तु सुमन॒स्यमा॑नाः ॥ ५ ॥ 18' has भागस्य for भागला. 28 धर्मशिरा 3$/ माः सस्रवेत्. ५३६ अथर्व संहिताभाष्ये । य॒ज्ञस्य॑ । चक्षु॑ः । प्रऽभृतिः । मुर्खम् । च । वा॒चा । श्रोत्रेण । मन॑सा । जुहोमि । इ॒मम् । य॒ज्ञम् । विऽत॑तम् । वि॒श्वक॑र्मणा । आ । दे॒वाः । य॒न्तु । सुऽम्- न॒स्यमा॑नाः ॥ ५ ॥ एषा ऋक् पूर्वमेव व्याख्याता [ २.३५. ५ ] । चक्षुरादीन्द्रियाणि मनो- यज्ञस्य संबन्धित्वेन जुहोमि तत्प्रवणानि करोमि । इमं यज्ञं विश्वस्रष्ट्रा देवेन विततं विस्तीर्णम् इमं मानसं यज्ञं देवाः सुमनस्यमानाः सुमनस इव आचरन्तो यन्तु मामुवन्तु इति संग्रहार्थः ॥ षष्ठी ॥ ये दे॒वाना॑मृ॒त्विजो॒ ये च॑ य॒ज्ञिया॒ येभ्यो॑ ह॒व्यं क्रि॒यते॑ भाग॒धेय॑म् । इ॒मं य॒ज्ञं स॒ह पत्नी॑भि॒रेत्य॒ याव॑तो दे॒वास्त॑वि॒षा मा॑दयन्ताम् ॥ ६ ॥ ये । दे॒वाना॑म् । ऋ॒त्विज॑ । ये । च॒ । य॒ज्ञिया॑ः । येभ्य॑ । ह॒व्यम् । क्रि॒ियते॑ । भा॒ग॒ऽधेय॑म् । 1 । इ॒मम् । य॒ज्ञम् । सं॒ह । पत्नी॑भिः । आ॒ऽइत्य॑ । याव॑न्तः । दे॒वाः । त॑वि॒षा॑ । मन्ता ॥ ६ ॥ देवानां मध्ये ये ऋत्विजः ऋतौ काले यष्टारः विग्भूता वर्तन्ते । ये च यज्ञिया यज्ञार्हा यष्टव्या वर्तन्ते । येभ्य उभयेभ्यो देवेभ्यः भाग- धेयम भागरूपं हव्यं हविः क्रियते दीयते । यावन्तो यत्परिमाणा देवा: सन्ति तावन्तस्तविषा महान्तो देवाः पत्नीभिः स्वस्वमारीभिः इन्द्राण्या- १ ABCRS क्रियते. Cs कृ॑यते. D कृ॑णुते. J कृयते॒ corrected into कृण॒ते ।. P कुयते ।. We with KK V De P. AK KV Doनीभि॒रे BS पत्नीभिरे'. R 'नीभिरैत्य. C पत्नीभिरे° changed to °पत्नीभि॒रे° D पत्नी॑भि॒रै° C प॑त्नीभि॒रैत्य॒ PÉJ स॒हऽप॑त्नीभिः । ३ A B C °स्त॒विषा॑ मादयंतां BCDS स्तर्विषा मादयंतां. VK मैं स्तर्विषा मादर्यन्तां. De °स्तर्विश मादुयंतौ changed to °स्तर्विषा मादर्यतां P त॒विषा॑ । Î J तर्विषा ।. with Sayana and accentuate accordingly. P माद ्यैताम् ।. We with PJ. We [अ० ७. सू० ५९.] ६०३ एकोनविंशं काण्डम् । ५३७ दिभिः सह इमं यज्ञम् एत्य आगत्य मादयन्ताम् हविः स्वीकारेण तृप्ता भवन्तु ॥ [इति] सप्तमेनुवाके चतुर्थ सूक्तम ॥ “त्व व्रतपाः” इति सूक्तस्य दर्शस्य पूर्णमासस्य वा व्यतिक्रमे आज्यहोमे शान्तसमिदाधाने वा विनियुक्तम् । सूत्रितं हि कौशिकेन सं- हिताविधौ । “ एतेनैवामावास्यो व्याख्यातः । ऐन्द्रानो द्वितीयो भ- “वति । तयोर्व्यतिक्रमे त्वम वतपा असि [१९. ५९ ] कामस्तदग्रे [१९. [ कौ०१.६] ॥ " ५२] इति शान्ताः" इति तत्र प्रथमा ॥ त्वम॑ त॒पा अ॑सि दे॒वं आ मत्ये॒ष्वा । त्वं य॒ज्ञेष्वीड्य॑ः ॥ १ ॥ त्वम् । अ॒ग्ने । व्रत॒ऽपाः । अ॒सि॒ । दे॒वें । आ । मर्त्येषु॑ । आ । त्वम् । य॒ज्ञेषु॑ । ईड्य॑ः ॥ १ ॥ हे अग्ने त्वं तपाः व्रतस्य कर्मण: पालयिता असि भवसि । मत्येषु मरणधर्मसु मनुष्येषु देवः द्योतमान: जाठराग्निरूपः [आ] अभिभव समन्ताद् व्याप्नोषि । द्वितीय आकार: आभिमुख्यार्थो वां । किं च य- ज्ञेषु दर्शपूर्णमासादिषु त्वमेव ईड्यः स्तोतव्यो भवसि ॥ द्वितीया ॥ यद् वो॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॑ वि॒दुषा॑ दे॒वा अवि॑दु॒ष्टरासः । अष्टद् विश्वादापूणातु॒ वि॒द्वान्त्सोम॑स्य॒ यो ब्रह्मणाँ आविवेश ॥ २ ॥ १ A BO दे॒वा आ. DK KRVC दे॒वा आ. De देव आ changed to देवा आ. PP J दे॒वाः । PJ आ॒मये॑षु ।. 'आ। मर्त्येषु 1. We with S. ABDSC विश्वादा. CD विश्वादा changed to वि॒श्वादा. PP J वि॒श्वऽअत् . We with CK KR VDePP J. No MS. reads °श्वमा° with the Rigrede and Sayana. 3 RS ब्रह्मणं. De C ब्रह्मण. We with AB ♛ vCs. 18 एतेनामावास्या व्याख्याता ऐंद्राग्नीत्र द्वितीया. We with Kausika supported by Darila, 2 So S'. ६८ ५३७ अथर्वसंहिताभाष्ये यत् । वः॒ः । व॒यम् । म॒ऽमि॒नाम॑ । व्र॒तानि॑ । वि॒दुषा॑म् । दे॒वा॑ः । वि॑िदु॑ः ऽतरासः । ' 1 } अ॒ग्निः । तत् । विश्वऽअत् । 'आ। पू॒णातु । वि॒वान् । सोम॑स्य । यः । ब्र॒ह्म॒ णान् । आ॒ऽवि॒वेश॑ ॥ २ ॥ तद् हे देवाः विदुषाम् जानतां वः युष्माकं व्रतानि कर्माणि अविदुष्ट- रासः अत्यर्थं कर्ममार्गम् अविद्वांसो वयं [ यत् ] प्रमिनाम प्रकर्षेण हि- नसाम विनाशितवन्तः । " मीनातेर्निंगमे" इति ह्रस्वः ४ । विश्वम लुप्तकर्म विद्वान् जानानः अग्निः आ पृणाति आपूरयति अविकलं करोति । योनिः सोमस्य यष्टुत्वेन संबन्धिनो ब्राह्मणान् आविवेश आ- विष्टः अभिमुखं गतवान् भवति ॥ तृतीया ॥ आ दे॒वाना॒मसि॒ पन्था॑मगन्म॒ यच्छ॒क्वा॑म॒ तद॑नु॒मवो॑दु॒म | अ॒ग्निर्वि॒द्वान्स य॑जा॒त् स इद्धोता सोध्वरान्स ॠतून कल्पयाति ॥ ३ ॥ आ । दे॒वाना॑म् । अपि॑ । पन्था॑म् । अ॒ग॒न्म॒ । यत् । श॒क्रवा॑म । तत् । - saढुम् । अग्निः । विद्वान् । सः । य॒जात् । सः । इत् । होता॑ । सः । अ॒ध्व॒रान्। सः । ऋ॒तून् । कल्पयाति ॥ ३ ॥ देवानाम यष्टव्यानां पन्थाम पन्थानं येन देवान् प्राप्नोति तं पन्था- नमपि आ अगन्म । तत्र प्रविष्टा इत्यर्थः । किमर्थम् । यद् वयम् अ- नुष्ठानं [ शक्तवाम] शक्नुयाम तद् अनुष्ठानम अनुक्रमेण प्रवोदुम प्राप- यितुं कर्तुम देवानां पन्थानम् अनुगताः स्म इति । B गमेर्लुङ ले - लुकि “मो नो धातोः” इति मकारस्य नकारः । वहतेस्तुमुनि “स- हिवहोरोदवर्णस्य " इति अवर्णस्य ओकारः ४ । अथ सोग्निः विद्वान् तं पन्थानम् यजात् यजतु देवान् । सेतैं स एव होता मनुष्या- १ P देवाः 1. We with PJ. PP J अवि॑िऽदुस्तरासः ।. ३ So all our MSS. and Vaidikas, and not तद्रु॒प्रवो॑द॒म् ४CKR 3 VDCs सोध्व॒रान्स. We with ABD. 1 $ अत्यर्थ° 2 Sayana's text: सेदु होता for our सोता. [अ० ७. सू० ६०. ] ६०४ एकोनविंशं काण्डम् । ५३९ णाम देवानाम् आहाता वा स एव अध्वरान् हिंसारहितान् यज्ञान् [स] ऋतून यज्ञकालांश्च कल्पयाति कल्पयतु ॥ [इति] सप्तमेनुकाके पञ्चमं सूक्तम ॥ वा॑ आ॒स॑न्न॒सोः प्रा॒णश्चक्षु॑र॒क्ष्णोः श्रोत्रं कर्णयोः । अपलिताः केशा अशणा दन्ता॑ ब॒हु बा॒ह्वोर्बल॑म् ॥ १॥ वाक् । मे । आ॒सेन् । नसोः । प्रा॒णः । चक्षु॑ः । अ॒क्ष्णोः । श्रोत्रम । कर्णयोः । । ॲप॑लिताः । केशा॑ः । अशणाः । दन्तः । ब॒हु । बा॒ह्वोः । बल॑म् ॥ १ ॥ 1 । ऊ॒र्वोरोजो॒ जग॑योर्ज॒वः पाद॑योः । I १ All the samhita- and pada-MSS. give the five mantras (from वा to उत् तिष्ठ ). The Sarrânukramani describes them. The Parchapatalika is not expected to notice them. Sayana omits them both from his text and from his commentary. His anuvaka is of 14 siktas i.c. of four less than the eighteen found in the MSS. The verses omitted form four saktas and make up the number eighteen. Our text is constituted chiefly on the basis of our MSS. with such corrections as are obviously necessary. The Mss. and Vaidikas are mostly corrupt. २ A आस्य- नस, omitting the vi-urga. BCDER ŚVD: आ॒स्यन्नसः ($ आ॒स्य॑ नसः). C+ आस्य॒ नस, omitting the risarg Pý J आस्यम् । नसौः ।. 3 KK VDC °रक्ष्यो.. BCDR SC. रक्षोः. P अक्षोः 1. PJ अक्ष्योः . We with A. ४ B अपलिता केशा शोष॑दिता वह॒ बाोर्बलं. KKV D¢ अप॑लिता केशा ( De केशा ) शोण॑दिता बह॒ बाटो॒ोर्बलै. A CDR 3 C अप॑लिता केशा शोणेदिता वह (C वह ) याहोर्बलै. PPJ अपलिता । केशा (P केश)। शोणंदिता । वह (PJ बर्ह) । बाह्वः । बल॑म् । ५ BR ऊ॒र्वोरोज॑ ज॑घयोर्जव॑ः पा॒दयो॑ः । प्रति॒ष्ठा (B प्रति॒ष्ठा) अ॑रि॒ष्टानि॑ मे॒ सर्वा॑न्माति॑पृष्टाः. CCs ऊ॒र्वोरोज॑ सं॒घयोर्जवः॑ पा॒दयो॑ः । प्रति॒ष्ठा (C प्रतिष्ठा ) अ॑रि॒ष्टानि॑ मे॒ सर्वान्माति॑पृष्टा. D ऊ॒र्वोरोज॑ ज॒घयोर्जव॑ः पा॒दयो॑ः । प्रतिष्ठा अ॑रि॒ष्टानि॑ मे॒ सर्व॒न्माति॑ पृष्टाः. KV De ऊ॒र्वोरोज॑ ज॑घयोज॑वः पाद॑योः । प्रति॒ष्ठा अ॑रि॒ष्टानि॑ मे॒ सर्व॒न्माति॑पृ॒ष्ठा. $ ऊ॒र्वोरोज ज॑घयो॒र्जव॑ः पा॒दयो॑ः । प्र॒ति॒िष्टा अ॑रि॒ष्ठानि॑ मे॒ सर्वात्मानि॑पृष्टाः. P ऊ॒र्वीः। ओज॑ । ज॑घयः । ज॒वः । पाद॑योः ॥ प्रति॒ऽस्था । अ॒रि॒िष्टानि॑ । मे॒ । सर्वा॑न् । मा । अर्तिऽपृष्ठा ।. PJ ऊ॒र्वीः । ओज॑ः । ज॑घयो॑ः । जव॑ः । पा॒दयो॑ः ॥ प्रति॒ऽस्था । अ॒रि॒िष्टानि॑ । मे । सर्वोन् । मा ( J मा ) । अतिऽपृष्ठाः ॥. ५४० अथर्वसंहिताभाष्ये प्रतिष्ठा अरि॑ष्ठान मे सर्वा॒त्मनि॑भृष्टः ॥ २ ॥ ऊ॒र्वो । ओज॑ः । जङ्ग॑यः । जवः । पादयोः । i । प्रतिस्था । अरिष्टानि । मे । सर्वो । आत्मा । अनिऽभृष्टः ॥ २ ॥ स्त॒न्वा मे हे द॒तः सर्व॒मायु॑रशीय । स्योनं मे॑ सीद पुरुः पृ॑णस्व॒ पव॑मानः॑ स्व॒र्गे ॥ १ ॥ त॒नूः । त॒न्वा । मे । सहे । द॒तः । सर्व॑म् । आयु॑ः । अशीय । 1 योनम । मे । सीद् । पुरुः । पृ॒ण॒स् । पव॑मानः । खःऽगे ॥ १ ॥ प्रि॒यं मा॑ कृणु दे॒वेषु॑ प्रि॒यं राज॑सु मा कृणु । प्रि॒यं सर्व॑स्य॒ पश्य॑त उ॒त शूद्र उता ॥ १ ॥ प्रि॒यम् । मा॒ । कृ॒णु । दे॒वेषु॑ । प्रि॒यम् । राज॑ऽसु । मा॒ । कृणु । प्रि॒यम् । सर्व॑स्य । पश्य॑तः । उ॒त । शूद्रे । उ॒त । आर्ये ॥ १ ॥ । उत् ति॑ष्ठ ब्रह्मणस्पते दे॒वान् य॒ज्ञेन॑ बोधय । आयु॑ प्रा॒णं प्र॒जां प॒शूंन कीर्तिं यज॑मानं च वर्धय ॥ १ ॥ १ सहै. मैं सहे १. B C सहे having no figure. DR. S सहे ३. D सहे १. Cs सहेरदताः (i. c. स॒हे ३ दत्ताः). PÞ सहे । J सहै| PP J देतोः ॥. CD KR S V Dc Cs. ३ Cs स्व॒र्गेः. ४ A D $ प्रि॒यं सर्व॑स्य पश्य॒तोत॑ शूद्र उ॒तायै. Bc प्रि॒यं सर्व॑स्य पश्य॒तोत॑ शूद्रमु॒तायें. KKVD प्रियं सर्वस्य पश्यतोत शुद्र उतायें. RC प्रि॒यं सर्व॑स्य पश्य॒तोत शुद्र उतायें. B पर्वमान We with A PÉ J प्रि॒यम् । सर्व॑स्य । प॒श्यत (J पश्यतः changed to प॒क्ष्यत ) । उ॒त । शुव्रम् । उ॒त । आयें।. 4B $ DC पशुं. CDR प॒शूं- पशून. PP J] पशुम् 1. [अ०७, सू° ६४.] ६०४ एकोनविंशं काण्डम् । 66 उत् । तिष्ठ । ब्रह्मर्णः । पते । दे॒वान् । य॒ज्ञेन॑ । वो॒धय । ५४१ आयु॑ः । प्रा॒णम् । म॒ज्जाम । प॒शून् । कीर्तिमं । यज॑मानम् । च । वर्धय ॥ १ ॥ । " अग्ने समिधम्” इति सूक्तेन ब्रह्मचारिकर्तव्ये अग्निकार्ये प्रत्यृचं च- तस्रः समिध आदध्यात् । सूत्रितं हि संहिताविधौ । “ इदम् आपः म 'वहत [ ७.९४.३] इति पाणी प्रक्षालयते । सं मा 66 66 " सिञ्चन्तु [ ७.३४ ] ' इति त्रिः पर्युर्क्षति । अंग्ने समिधम आहार्षम [ १९.६४ ] इत्यादधाति 1 ७. ८] इति ॥ ,, चतस्रः [ कौ० ७. समिधमा तत्र प्रथमा ॥ बृहते जा॒तवे॑दसे । स में श्रद्धां च॑ मे॒धां च॑ जा॒तवे॑दा॒ प्र य॑च्छतु ॥ १ ॥ अ॑ग्ने॑ । स॒मा॒ऽध॑म् । आ । अ॒र्ष्म् । बृह॒ते । जा॒तवे॑द॒से । I सः। मे । श्रद्धाम् । च । मे॒धाम् । च॒ । जा॒तवे॑दाः । प्र । य॒च्छ्रुतु ॥ १ ॥ T: बृहते महते जातवेदसे जातानां वेदित्रे जातैः प्राणिभिर्ज्ञायमानाय जातधनाय वा अग्नये समिधम समिन्धनसाधनं काष्ठम् आहार्षम् आ- हृतवान् अस्मि । सः समिधा समिद्धो जातवेदा अग्निः मे मह्यं श्रद्धां मेधां च अधीतवेदधारणां च प्रयच्छतु ददातु ॥ द्वितीया ॥ इ॒ध्मेन॑ त्वा जातवेदः स॒मिधा॑ वर्धयामसि । तथा॒ त्वम॒स्मान् व॑र्धय प्र॒जया॑ च॒ धने॑न च ॥ २ ॥ २ १J ब्रह्मणः 1. P ब्रह्म॑णः 1. We with P. ADR 3 C अग्ने॑ स॒मिध॑महा° B अग्ने॑ स॒मिध॑- माह°. KV अग्ने॑ स॒मिध॑माहा K अ॒ग्नये॑ स॒मिध॑माहा, De अग्ने॑ स॒मिध॒मा° changed to अग्ने॑ स॒मिध॑मा°. PP J अग्ने॑ । सम्ऽध॑म् । आ । अहर्षम् . We with Cand PPJ. जा॒तऽवे॑द् ः 1. We with PJ. See foot-note 1, next page. P 1 So S. See note 3. 28 पर्युश्यति 38' अग्नये . Sayana's text also: अग्नये समिधम् &c. We with Kausile. 4 8' जातमानाय. ५४२ अथर्व संहिताभाष्ये इ॒ध्मेन॑ । त्वा॒ । जा॒त॒ऽवेद॒ः । स॒मा॒ऽइधा॑ । व॒र्धयामसि । | । | अ॒स्मान् । वर्धय । प्र॒जया॑ च॒ धने॑न । च ॥ २ ॥ । हे जातवेदस्त्वा त्वाम् इध्मेन इन्धनसाधनेन समिधा काष्ठेन वर्धया- मसि प्रवृद्धं कुर्मः । तथा तेन प्रकारेण त्वम् अस्मान् समिदाधातून प्रजया धनेन च वर्धय ॥ दीर्घम आयुश्च मे कृणोतु करोतु । इति चरमः पादः परोक्षवादः । भवच्छब्दाध्याहारो वा ॥ तृतीया ॥ यद॑ग्ने॒ यानि॒ कानि॑ चि॒दा ते दरूणि द॒ध्मंसि॑ । सर्व॒ तद॑स्तु॒ मे शि॒वं तज्जु॑षस्व यवि॑ष्ट्य ॥ ३ ॥ यत् । अ॒ग्ने॒ । यानि॑ । कानि॑ । चि॒त् । आ । ते । दाँरू॑णि । दूति । सर्व॑म् । तत् । अ॒स्तु॒ । मे॒ । शिवम । तत् । जुषस्व । यवि॑ष्ठ्य ॥ ३ ॥ हे अग्ने ते तुभ्यं यानि कानि चिद् दारूणि यज्ञियानि अयज्ञियानि वा काष्ठानि यद् आ दध्मसि आदध्मः तत् सर्व मे मम शिवम् श्रेयः- प्रदम् अस्तु भवतु । हे यविष्ठ युवतम । " स्थूलदूरयुव" इति युवशब्दस्य यणादिलोपः ४ । तादृश अग्ने तत् आहितं काष्ठजातं जुषस्व सेवस्व ॥ चतुर्थी ॥ ए॒तास्ते॑ अग्ने स॒मिधस्त्व॑म॒द्धः स॒मिद् भ॑व । ABCDKKRSVPP J दारुणि दृध्मसि We with Sayana and the Rigvedo. 3 D K V De and Śayana's text : यविष्ठ. P यवि॑ष्टा॒ध 1. R Cs °स्व॒ यवि॑ष्ठ॒ष. We with Bc $ P J. 3 A BV °स्त्वामिद्धुं सोस॒मिद्भवः. C °स्वामिद्धं सोस॒मिद्भव. DR °स्त्वामि॑द्ध् सोस॒- मि. KK स्त्वासिद्धसोस॒मिद्भव. स्त्वा विद्धं सोम॒मिद्भव. Do °स्वामिद्वांसोस॒मन॑व changed to °स्त्वामिन्द्धसोसमिव CH°स्त्वामिद्वंसोसमिद्भव. Do the corrected read- 1 Säyapa's text adds: दीर्घमायुः कृणोतु मे after घनैन च. ABCRK KV Cs omit the portion. De read the words (दीर्घमायुः कृणोतु मे ) once but has subsequently cancelled them. is has afterwards added them in its margin PP J know nothing about them. D is the only MS. that gives them. [अ०७, सू० ६५.] ६०९ एकोनविंशं काण्डम् । ५४३ आयु॑र॒स्मासु॑ धेह्य॑मृत॒त्वमा॑चा॒र्या॑य ॥ ४ ॥ ए॒ताः । ते॒ । अग्ने॒ । स॒मा॒ऽइर्धः । म् । इ॒द्धः । स॒मऽइत् । भव । आयु॑ः । अ॒स्मासु॑ । धे॑हि॒ । अमृतत्वम् । आचार्याय ॥ ४ ॥ हे अने ते तुभ्यम् एताः समिध आहृताः । ताभि: समिद्भिस्त्वम्

प्रज्वलितो भव । ततः अस्मासु समिध आहितवत्सु आयुः जीवनं

धेहि । आचार्याय अस्मदुपाध्यायाय उपनयनकर्त्रे गायत्रीमदात्रे वेदाध्या- पकाय अमृतत्वम् अविनाशं च धेहि प्रयच्छ ॥ [ इति ] सप्तमेनुवाके षष्ठं सूक्तम् ॥ “हरिः सुपर्णः " " अयोजाला: ” “ पश्येम शरदः” इति एकर्चानां त्रयाणां सूक्तानां सूर्योपस्थाने लैङ्गिको विनियोगः ॥ तत्र प्रथमा ॥ हरि॑ सुप॒र्णो दिव॒मारु॑होचि॑षा॒ ये त्वा॒ दिप्स॑न्ति॒ दिव॑मु॒त्पत॑न्तम् । अ॑व॒ तां ज॑हि॒ हर॑सा जा॑त॑वे॒दोवि॑भ्यदु॒ग्रोचि॑षा॒ दिव॒मा रो॑ह सूर्य ॥ १ ॥ हरि॑ सुप॒र्णः । दिव॑म् । आ । अरुहः । अ॒र्चिषा॑ । ये । त्वा॒ । दिप्स॑न्ति । दिव॑म् । उत्ऽपत॑न्तम् । ing of De, the recitals of K K and the original reading of Os and the 'सो समि° f ill our authorities point to some such reading as ताभि॑र्वसो स॒मिद्भव ? PPJ त्वाम् । इत् । हुंसः । समूहत् । भव । Satyana's text स्त्वमिंद्रः समिद्भव. We read त्वमिद्धः withh Sayana, Comparing the pada-patha with the samhita we may say that the present pada-patha is more modern than the date when the samhita of the nineteenth kinda hecamne corrupted. १ A धे॒ह्यमृ॑त॒त्वमा॑ वे॒ह्यमृत॒मा॑° D धेय॒मृतं॒ त्वमा॑°. We with CK KR S VDCs. २ C D अ॒व॒तां R अ॒वतान्. Cs अवतान्. We with BK & D. ३ जात॑वे॒दो - भ्य॒थ्यो॑°. ABCDKK RV De Cs जातवेद॒ो बिभ्य॑दु॒प्रा॒° Pý J जा॒त॒ऽवे॑द॒ः । विभ्य॑त् । उग्रः (J originally उम्र ) । None of our sainhità authorities have ° दुग्ना°. We with Sáyana, and accents accordingly. 1 The Sarrdnukramani as well as our MSS. and Vaidikas make this consist of eight mantras. The former remarks : पश्येमेत्यष्टौ सौर्याः प्राजापत्या गायत्र्य इति. See note 1 at page ५४६. ५४४ अथर्व संहिताभाष्ये अव॑ । तान् । ज॒हि॒ । हर॑सा । जा॒ऽवे॒दुः । वि॑भ्यत् । उ॒ग्रः । अ॒र्चिषा॑ । दिव॑म् । आ । रो॒ह॒ । सूर्य ॥ १ ॥ " हे सूर्य हरिः । तभो हरतीति हरिः । सुपर्णः सुपतनस्त्वम् अर्चिषा तेजसा दिवम द्युलोकम आरुहः । g रोहतेर्लुङि “कृमृहरुहिभ्यश्छ- न्दसि' इति लेरङ् । ङित्त्वाद् गुणाभावः ४ । दिवम् लोकम उत्पतन्तम् उद्गच्छन्तं त्वा त्वां ये शत्रवः मन्देहादयो दिप्सन्ति दम्भितुं तिरस्कर्ते प्रतिरोडुम इच्छन्ति तान् प्रतिबन्धकान् शत्रून हे जातवेदः जातैः प्राणिभिर्ज्ञायमान [ यद्वा ] जातानां प्राणिनां कर्माणि तत्कर्मफलं च जानन् । सायंकाले सूर्यस्यानावनुप्रवेशात् जातवेदः शब्देन सूर्यस्य व्य- वहारः । तथाविध त्वं हरसा शत्रुनिर्हारकेण तेजसा अब जहि यथा अवस्तात ते भवन्ति तथा घातयेत्यर्थः । ततः अबिभ्यत् शत्रुभ्यो भीतिम अकुर्वन् उग्रः उद्भूर्णबल: सन् हे सूर्य अर्चिषा तेजसा दिवम द्युलोकम आ रोह आतिष्ठ ॥ [इति] सप्तमेनुवाके सप्तमं सूक्तम् ॥ " अयोजालाः" इत्येकर्चस्य सूक्तस्य सूर्योपस्थाने लैङ्गिको विनियोगः ॥ तत्र प्रथमा ॥ अयो॑जाल॒ असु॑रा मा॒यिनो॑य॒स्मयैः पार्थैर॒ङ्किनो॒ ये चर॑न्ति । तांस्तै रन्धयामि॒ हर॑सा जातवेदः स॒हस्र॑ॠष्टिः स॒पत्ना॑न् प्रमृणन पाहि वज्रः ॥ १ ॥ अय॑ऽजालाः । असु॑राः । मा॒यिन॑ः । अय॒स्मयैः । पाशैः । अ॒ङ्कन॑ः । ये । चरन्ति । १ See foot-note ३ on the previous page. २ A B पाशैरङ्गिनो. We with CD KR Sv Dec Co. ३ A स॒हस्र॑भृष्टिः B स॒हस्र॑दः CRSVC स॒हस्र॑दृष्टिः, मैं स॒हस्र॑हुः D स॒ह॑स्र॑ह्रष्टः, D स॒हस्र॑रिष्टः changed to स॒हस्र॑ष्टिः J हृष्टिः | P°ष्टि । हृष्टिः . We with Sayana. AKK V De affe. P P J af 1. We with BC DRSC. 18 तत्कर्माणिकर्मफल for कर्माणि तत्कर्मफलं. 28 अवस्थाते for अवस्तात् ते. 1. [अ० ७. सू० ६७.] ६११ एकोनविंशं काण्डम् | ५४५ तान् । ते । र॒न्धयामि॒ हर॑सा । जा॒त॒ऽवे॒द॒ः । स॒हस्र॑ऽॠष्टिः । स॒पत्ना॑न् । म॒ऽमृ॒णन् । पा॒हि॑ । वज्र॑ः ॥ १ ॥ " अयोजालाः । जालम् आनायः । अयोमयवागुरावन्तो मायिनः कु- टिला ये असुराः सुरविद्वेषिणः अयस्मयैः पाशैः । * " अयस्मयादी- नि च्छन्दसि' इति भसंज्ञत्वेन निपातनात् पदसंज्ञानिबन्धनरुत्वाभा - वः । एतादृशैः पाशैः अङ्किनः लक्षणवन्तः पाशहस्ताश्चरन्ति । सत्कर्मकारिणो हिंसितुम इति शेषः । तांस्तथाविधान् असुरान् हे जा- तवेदः ते तव हरसा तेजसा रन्धयामि । ४ रध्यतिर्वशगमने इति वयामि । पुरुषव्यत्ययो वा । रन्धय वंशयेति । स्वाधीनान् कृत्वा च सहस्रॠष्टिः । ॠष्ठिरायुधविशेषः । स- हस्त्रसंख्याकायुधविशेषयुक्तो वज्रः । ४ अर्शआदित्वाद् मत्वर्थीयः अच् वज्रवान् त्वं सपत्नान् शत्रून प्रमृणन् प्रकर्षेण हिंसन् यास्कः [नि० १०.४०] ४ । प्रत्ययः ४ । पाहि पालय अस्मान् उपस्थातृन् ॥ [इति ] सप्तमेनुवाकेऽष्टमं सूक्तम् ॥ “पश्येम शरदः शतम्” इति सूक्तस्य सूर्योपस्थाने लैङ्गिको विनियोगः ॥ पश्यैम शरदः शतम् ॥ १ ॥ जीवे॑म श॒रद॑ श॒तम् ॥ २॥ बुध्ये॑म श॒रद॑ श॒तम् ॥ ३ ॥ रोमे॑म श॒रद॑ः श॒तम् ॥ ४॥ पूषैम शरदः शतम् ॥ ५ ॥ भवेम शरदः शतम् ॥ ६ ॥ तपांठस्तु ॥ पश्ये॑ । । श॒रद॑ । श॒तम् ॥ १ ॥ जीवे॑म | शरद॑ । श॒तम् ॥ २ ॥ बुंध्यैम । श॒रद॑ । श॒तम् ॥ ३ ॥ रोम । श॒रद॑ । श॒तम् ॥ ४ ॥ पूषैम । श॒रद॑ । श॒तम् ॥ ५ ॥ भवेम । शरदः । शतम् ॥ ६ ॥ १ See foot-note ३ on the previous page. 3 ABCDKR 3 VDC बुद्धैम. K बुधै here up to the end of the kinda the MS. 1 $ reads a before एतादृशैः. 2 S' वेशेति. 3 S' युक्त" for °युक्तो. २ See foot-note on the previous page. Cs बुधैम. PP बुद्धैम । J बुधैम 1. From P does not accentuate. ६९ ५४६ अथर्व संहिताभाष्ये भूये॑म श॒रद॑ः श॒तम् ॥ ७ ॥ भूय॑सः श॒रद॑ः श॒तत् ॥ ৮•॥ भूम । श॒रद॑ । श॒तम् ॥ ७ ॥ भूँय॑सीः । श॒रद॑ । श॒तात् ॥ é ॥ हे सूर्य त्वां शरदः शतम् शतसंख्याकान् संवत्सरान् पश्येम अत एव शतं शरदो जीवेम । बुध्येम ।

  • व्यत्ययेन परस्मैप-

दम ४ । बुध्येमहि कार्यजातम् । रोहेम उत्तरोत्तरं प्ररूढाः प्रवृद्धा भवेम । पूषेम [ शत] संवत्सरपरिमितकालपर्यन्तं पुष्टिं लभेमहि । पुष्टौ । भौवादिकः ४ । ४ पूष भवेम । भवनं संभवनम् । पुत्रादिप्रवाहेण आ- संभूताः स्याम । भूयेम भूयास्म । इति भवनम् आशास्यते । शीर्लिङि छान्दसी रूपसिद्धिः ४ । भूयसीः न केवलं शतसंख्याकाः शरदः भूयसी: अधिकाः शरदः अनेककालपर्यन्तम् । ध्वनी: ०" इति सर्वत्र द्वितीया ॥ [इति ] सप्तमेनुवाके नवमं सूक्तम् ॥ " "काला- 66 अव्यसश्व " इति एक सूक्तं श्रौतस्मार्तसकलकर्मादौ जपेत् उपाक- र्मणि च । सूत्रितं हि । “अभिजिति शिष्यान् उपनीय ” इति प्रक्रम्य 'अव्यसश्च [१९. ६t.] इति जपित्वा सावित्रीम् ब्रह्म जज्ञानम् [ ४.१.१] इत्येकाम त्रिषप्तयं [११] च पच्छो वाचयेत्” इति [ कौ० १४.३] ॥ तपाठस्तु ॥ " अव्य॑सश्च॒ व्य॑च॑सश्च बिल॑ वि ष्यामि मायया । ताभ्या॑मुद्धृत्य॒ वे॑द॒मथ॒ कर्म॑णि कृण्महे ॥ १ ॥ १ A CDR C+ भूय॑सी श॒रद॑ः श॒रद॑ः changed to भूर्यासी श॒रदं: So all our authorities. Sayana's text: शतम्. ३ ACR व्यचिसच॒ Pē षिऽअंचसः । J वि॒ऽअच॑सः । We with BDKK SV De C. BCK KRS VCs . PẺ बिष्यांमि ।. We with D DJ B°स॒द्धृत्य॒ वेद॑मथ॒ Š°सु॒द्धृत्य॑ वे॒दमथ॒ Cs °मु॒द्धृत्य॑ वे- दुमथ्. We with A C DK KRVDC. ६ARS कृण्महै. Do कृण्महे changed to कृष्मद्दे. We with B C D V Cs and PÉ J. KK V भूर्यासी श॒रद॑ः Š भूय॑स॒ी शरदः De भूर्यसी PÉ J भूय॑सी ।. We with Sayama's text. ५ 3 I Siyana's text does not divide this hymn into eight portions but gives it as one

mantra. See note 1, page ५४३ 28 repeats शरद: before संवत्सरान्. 38' इत्येतेषा. [अ० ७. सू° ६४.] ६१२ एकोनविंशं काण्डम् ।

अव्यर्सः 1 च॒ । व्यंच॑सः । च । बिल॑म् । वि॑ि । स्यामि॒ । मा॒यया॑ । । ताभ्या॑म् । उ॒ऽहृत्य॑ । वेद॑म् । अय॑ । कर्म॑णि । कृ॒ण्म॒हे ॥ १ ॥ व्यचसः । श्छान्दसः ४ । । ५४७ " ४ व्यचतिर्व्याप्तिकर्मा । व्याप्तस्य सर्वशरीरव्याप- कस्य व्यानवायो; समष्टिरूपस्य अव्यसः अव्यचसः । X वर्णलोप- अव्याप्तस्य व्यष्टिरूपस्य प्राणात्मकस्य वायोः । प- रस्परसमुच्चयार्थी चकारौ । “व्यचेः कुटादिवम् अनसीति वक्तव्यम इति पर्युदासाद् ङित्त्वाभावेन संप्रसारणाभावः ४ । तयोर्बलम् - लवहिलं मूलाधारं मायया । कर्मनामैतत् । कर्मणा अभिभवनव्यापारेण वि ष्यामि विवृतं करोमि । स्पतिरुपसृष्टो विमोचने इति नैरु- ता: [ नि ०१.१७ ] । शब्दं विवक्षोः पुरुषस्य प्रयत्नजनितवायुवशाद् मूलाधारे स्पन्दो भवतीति आगमिका आहुः “मूलाधारात प्रथमम् उदि- तो यस्तु भावः पराख्यः” इति । ताभ्यां व्यानप्राणाभ्याम् । करणे तृतीया 8 । वेदम् अक्षरात्मकमन्त्रसंघ उद्धृत्य बिलरूपाद् मूला- धारात् परापश्यन्तीमध्यमावैखरीक्रमेण उद्गमय्य अथ अनन्तरं कर्माणि श्रौतानि स्मार्तानि च कृण्महे कुर्महे ॥ यद्वा अव्यचसः अव्याप्तस्य प- रिच्छिन्नस्य जीवात्मनः व्यचसः व्याप्तस्य परमात्मनश्च बिलम् उपल- forस्थानं हृदयं मायया अज्ञानेन वि ष्यामि विमुक्तं विरहितं करोमि । हृदये अज्ञानावृते सति कर्तव्याकर्तव्यविभागो न भवति । अतः का- र्याकार्यविभागैर्कज्ञानपरिपन्धिनं मूढभावम् अंपसारयामीत्यर्थः । ताभ्यां जीवपरमात्मभ्यां वेदम् चिकीर्षितकर्मविषयं ज्ञानम् उद्धृत्य संपाद्य अथ अनन्तरं कर्माणि नित्यनैमित्तिककाम्यानि कृण्महे कुर्महे । चिकीर्षितस्य कर्मणः स्वरूपम् तत्साधनकलापम् तदङ्गकलापम् तत्फलम् तत्कर्मप्रतिपाद- कमन्त्रब्राह्मणयोरर्थं च विदित्वा कर्मारब्धव्यम् इत्युक्तं भवति ॥ [इति] सप्तमेनुवाके दशमं सूक्तम् ॥ PP J अविऽअसः ।. २ Sce foot-note ३ on the previous page. ३ See foot-note ४ on the previous page. 18' 'विभावेक 25 उप° 38 चिकीर्षितं. ५४८ 66 अथर्वसंहिताभाष्ये 'जीवा स्प" इति पञ्चमन्त्रात्मकेन सूक्तेन आयुष्कामः अनिराचम्य आत्मानम् अनुमन्त्रयेत । सूत्रितं हि । “शुद्धा न आपः [ १२, १.३० ] " इति निष्ठीव्य जीवाभि: [ १९. ६९, ७० ] आचम्य एहि जीवम् [४.९] " इत्याजनमणि बध्नाति" इति [ कौ० ७.९] पाठस्तु ॥ जीवा स्य॑ जीव्यासं॒ सर्व॒मायु॑र्जीव्यासम् ॥ १ ॥ जीवाः । स्य॒ । व्यास॑म् । सर्व॑म् । आयु॑ः । जीव्या॒ासम् ॥ १ ॥ उ॑प॒जीवा स्योप॑ जीव्यासं॒ सर्व॒मायु॑जी॒व्यासम् ॥ २ ॥ उपजीवाः । स्य॒ । उप॑ । जीव्यासम् । सर्व॑म् । आर्युः । जीव्यासमम् ॥ २ ॥ संजीव स्य॒ सं व्यासं॒ सर्व॒मायु॑र्जीव्यासम् ॥ ३ ॥ समंऽजवा॑ः । स्य॒ । सम । व्य॒स॒म् । सर्व॑म् । आयु॑ः । जीव्यासम् ॥ ३ ॥ जीवला स्य॑ जी॒व्यासं॒ सर्व॒मायु॑र्जीव्यासम् ॥ ४ ॥ जीव॒लाः । स्य॒ । जी॒व्यास॑म् । सर्व॑म् । आर्युः । व्यासम् ॥ ४ ॥ । इन्द्र जीव सूर्य जीव देवा जीव जीव्यास॑म॒हम् । सर्वमायुर्जीव्यासम् ॥ १ ॥ इन्द्र॑ । जीवं । सूर्ये । जीव॑ । देवः । जीवा॑ः । जी॒व्यास॑म् । अ॒हम् । 1 सर्व॑म् । आर्युः । जीव्या॒ासम ॥ १ ॥ निगदव्याख्यातम् इदम् । इन्द्र जीव सूर्य जीव देवा जीवा इति मन्त्रे समाम्नाता इद्रसूर्यदेवाः संबोध्यन्ते । हे इन्द्रादयो यूयं जीवाः जीवनवन्तः ABC KRS VDCs उपं जीवा स्थाप॑ जी°. Dउप॑ जीवा स्थोप॑ जी, PJ उपे । जीवाः । स् । उप॑ जी॒व्यास॑म् । ( J जीव्यासम् changed to जीव्यास॑म् । ). P उप । जीवाः । स्थ। उप । जीव्यासम् 1. We with Dad J. २ P wants accents. PJ जीव्यास॑म् I J once real जीव्यासम्- 3 ABDKKR VCS संजीवा एवं संजीव्या॑ (C9 संजीव्यासं). C संजीवा स्य॑ जा॒ध्यासं॒. $ very corrupt in accents, reading संजीवा स्यं सं॒जीव्यलं. De संजीवा स्य॒ संजीव्यासं changed to संजीवा एवं संजीव्यासुं. PJ सम् ऽजीवाः । स्य । स॒म् ऽजी॒व्यास॑म् ( J सम् ऽजीव्यास॒म् । ) ४ BDS इन्द्रं जीव सूर्य जीव ( है जीव ). C इन्द्र जीव सूर्य जीव॑. We with KKR VDCs. [अ०७, सू०७१.] ६१५ एकोनविंशं काण्डम् । ५४९ आयुष्मन्तः स्थ भवथ । भवदनुग्रहाद् अहमपि जीव्यासम जीवनवान् आयुष्मान भूयासम् । अनेनाचमनकर्मणा इति विनियोगाद् अवगम्य- ते । कतिपयकालावस्थानमपि जीवनं भवेद् इति तत्राह सर्वम् इति । सर्वे संपूर्ण शतसंवत्सरपरिमितम् आयुर्जीव्यासम प्राणाय धारयेयम् । एवम् उत्तरे मन्त्रा व्याख्येयाः ॥ उपजीव्यः । उपशब्दः अधिकार्थः । अधिकं जीवनवन्तः । उपजीवयन्ति संनिहितान् भजकान् आयुष्मतः कु- र्वन्तीति वा उपजीव्याः ॥ संजीव्याः समीचीनजीवनवन्तः जीवनकाले एक: क्षणोपि वैयर्थ्येन न नीयते किं तु परोपकारित्वेनेति आयुषः सम्यक्त्वम् ॥ जीवलाः जीवः प्राणधारणम् । Xभावे घञ् । “सि- ध्मादिभ्यश्च " इति मत्वर्थीयो लच् ॥ हे इन्द्र परमैश्वर्यसंपन्न स- वेन्द्रियप्रकाशकत्वं जीव आयुष्मान भव । हे सूर्य सर्वस्य प्रसवितस्त्वं जीव । हे देवाः इन्द्रसूर्यव्यतिरिक्ता अभ्यादयो यूयं जीवाः । भवति अनुषक्तक्रियापदस्य बहुवचनान्तत्वेन परिणमनम् । युष्मत्प्रसादाद् अहम् आचमन कर्मकर्ता चिरकालपर्यन्तं प्राणान् धारयेयम इति आयुराशास्यते ॥ [इति ] सप्तमेनुवाके एकादशं सूक्तम् ॥ " स्तुता मया वरदा" इति एकर्चस्य सूक्तस्य अधीतस्य वेदस्य गायत्र्या वा उपस्थाने लैङ्गिको विनियोगो द्रष्टव्यः ॥ ऋक्पाठस्तु । स्तुता मया॑ वर॒दा वैद॑मा॒ता प्र चा॑दयन्त पावमा॒नी वि॒जाना॑म् । आयुः प्राणं प्र॒जां पशुं कीर्ति द्रविणं ब्रह्मवर्चसम् । दुत्वा जत ब्रह्मलोकम् ॥ १॥ स्तु॒ता । मया॑ व॒रदा । वेद॑मा॒ता । प्र । चोद्यन्ताम् । पावमानी । द्विजाना॑म् । १ ABC KKR वैभात प्रचो॒दय॑तां. D वैदमाता प्रचो॒दय॑तां De वे॑द॒मा॒ता प्रचो॒दय॑त changed to वे॑द॒माता॑ प्रचो॒दय॑तां Cs वे॒दमा॑ता प्रचो॒दय॑तां॒ changed to वे॒दम॒ता प्रचो॒दय॑तां. $ वे॒दमा॒ता प्रचोद. PJ वे॒द्ऽमा॒ता । प्र॒ऽचो॒दय॑ताम् ।. P Ce the same except that they care not accented. ACDR SV पशूं. Cs पशु. De प॒शूं changed to प॒शून्. We with BRPPJ and Sayana's text. 1S प्रविनियोगाद्. 28 वैयर्थेन 35 नीयत इति. ५५० अथर्वसंहिताभाष्ये आर्युः । प्राणम् । प्र॒जाम् । प॒शुम् । कीर्तिम् । द्रवि॑णम् | ब्र॒ह्म॒ऽवर्चसम् । ह्य॑म् । दुवा । व्रजत् । ब्रह्मलोकम् ॥ १ ॥ स्वानुष्ठितकर्मणो निरभिसंधिना सर्वार्थ फलाशासनं स्वस्याविकलं भ- वतीत्यभिप्रायेण मन्त्रद्रष्टा ऋषिः स्वानुष्ठितवेदाध्ययनेन गायत्रीजपेन वा द्विजानाम् आयुरादिफलम् आशास्य तन्मध्यवर्तिनः स्वस्यापि फलं सि- द्धवद् अनुवदति । मया वेदाध्यायकेन सावित्रीं जपता वा स्तुता अ- भिष्टुता स्वभ्यस्ता वरदा इष्टकामप्रदात्री पावमानी । पवमानः पापात् परिशोधकः सूत्रात्मा । 'वायुरेव पवमानो दिशो हरित आविष्टः इति ऐतरेयकश्रुतेः [ ऐ० आ०२, ११] । तत्प्रतिपादिका पात्रमानी वे- दमाता वेदस्य ऋगादिरूपस्य माता सर्ववेदसारत्वेन मातृवत्प्रधानभूता सावित्री वेद एव वा माता मातृवद्धितकारित्वात् । 66 वेद एव द्विजातीनां निःश्रेयसकरः परः । " प्रेरयतु "ब्रह्महस्तिभ्यां इति स्मृतेः । द्विजानाम द्विजन्मनां ब्राह्मणानां त्रैवर्णिकानां वा आयुरा- दिफलानि प्रचोदयन्ताम् । ४ पूजायां बहुवचनम् । प्रयच्छतु । ब्रह्मवर्चसम् ब्रह्मणां वर्चः ब्राह्मं तेजः । वर्चसः" इति अच् समासान्तः ४ । ' अथ मह्यं स्तोत्रे सर्वेषां फ- लप्रार्थकाय दत्त्वा आयुरादिकं फलं वित्तीर्य ब्रह्मलोकम् ब्रह्मणो लोकः सत्यलोकः ब्रह्मैव वा लोकः लोक्यमानं विद्वद्भिरनुभूयमानं परतत्त्वं व्रज- त । इति प्रत्यक्षवादः । ४. अत्रापि पूर्ववद् बहुवचनम् ४ । दावगम्यब्रह्माकारं परित्यज्य वाङ्मनसातीतार्थब्रह्मरूपा भवेति मन्त्रदर्शि- ना ऋषिणा साक्षात्कृतपरत्वेन उच्यते ॥ [इति] सप्तमेनुवाके द्वादशं सूक्तम् ॥ श- 'यस्मात् कोशात्" इति एकच सूक्तं सर्वेषु श्रौतस्मार्तकर्मसु ब्रह्मो- त्थापनानन्तरं जपेत् । स्वाध्यायोत्सर्जनकर्मणि च अन्ते जपेत् । सूत्रितं हि कौशिकेन संहिताविधौ । “ पौषस्यापरपक्षे त्रिरात्रं नाधीयीत तृती- 1 S' फलाशासने. S' प्रगच्छतु. [अ० ७. सू° ७२.] ६१६ एकोनविंशं काण्डम् । ५५१ “यस्याः प्रातः समासं संदिश्य यस्मात् कोशादित्यन्तः” इति [ कौ० १४.३] ऋक्पाठस्तु ॥ यस्मा॒त् कोशा॑दु॑दभ॑राम॒ वेद॒ तस्मि॑न्न॒न्तरव॑ दध्म एनम् । कृ॒तमि॒ष्ठं ब्रह्म॑णो वी॒र्ये॑ण॒ तेन॑ मा देवा॒स्तप॑सावते॒ह ॥ १ ॥ यस्मा॑त् । कोशा॑न् । उ॒त्ऽअभ॑राम । वेद॑म् । तस्मिन् । अ॒न्तः । अव॑ । द॒ध्मः । एनम् । कृ॒तम् । इ॒ष्टम् । ब्रह्म॑णः । वीर्येण । तेन॑ । मा । दे॒वाः । तप॑सा । अ॒वत । इ॒ह ॥ १ ॥ 66 यस्मात् 'अव्यसश्च व्यचसश्च" इति मन्त्रे प्रतिपादिताद् मूलाधार - रूपाद् वा कोशात् कोशवत्कोशः यथा कोशाद् धनवस्त्ररत्नादिपूर्णाद् अपेक्षितं वस्तु आनीयते एवम् अस्य सर्ववर्णमन्त्रायतनत्वात् तत एवो - द्वार इति तत्त्वेन व्यपदेशः । वेदम् विदन्त्यनेन प्रत्यक्षाद्यविषयम् उ- पायम् इति वेदः । उक्तं हि । प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुध्यते । एतं विदन्ति वेदेन तस्माद् वेदस्य वेदता ॥ इति । श्रौतस्मार्तसकलकर्मप्रतिपादकमन्त्रब्राह्मणरूपं वेदम् उदभराम उ- हृतवन्तः । कर्मानुष्ठानार्थम् उच्चारितवन्तः स्मः । ४" ग्रहोर्भः" इति भत्वम ४ । तस्मिन् पूर्वोक्ते स्थाने एनं येन कर्माण्यनुष्ठितानि तम एतम अन्वादिष्टं वेदम अन्तः मध्ये अव दध्मः पुनः स्थापयामः । कर्मप्रयोगार्थं स्वमुखाद् उच्चारिता वर्णरूपा मन्त्रास्तथैव यदि निःसरे- युस्तर्हि उत्तरकाले मन्त्राभावेन कर्मानुष्ठानं न भवेद् इति पुनः पूर्वोक्त एव वेदोद्धरणापादानस्याने वेदनिधानम् उक्तम् इत्यभिप्रायः । ब्रह्मणः १ D°दुभराम॒ वेद्ं. K Ê VCR ° दुदभ॑राम वें. S कोशाद्व॒दद्भरा॑म वे॒दं De कोशावुदर्भ- राम॒ वेषु॑ changed to कोशा॑इ॒दध॑राम वे. PJ उ॒त् ऽअभ॑राम । वे॒दम् ( J वेद॑म् ) । AB ऋत॰. _C कृत° changed to ॠत°. We with D KKR SVDCs. 18 दिशति for संदिश्य 28 °दित्यंतत इति fir °दित्यन्तः इति 3S स्थान एव. ५५२ अथर्वसंहिताभाष्ये देशकालवस्तुपरिच्छेदशून्यस्य परमात्मनो वीर्येण वीर्यरूपेण कर्मप्रतिपाद- केन वा वेदेन कृतम् यत् कर्म ब्रह्मयज्ञादिकं निष्पादितम् इष्टम् यत् स्वा- हावौषडादिशब्दैर्देवतार्थं हविः प्रतं तेन कृतेन इष्टेन च कर्मणा हे देवाः यूयम् इह कर्मलोके तपसा । तपः शब्देन फलं विवक्ष्यते । कर्मफलेन मा माम अनुष्ठातारम् अवत रक्षत तर्पयत । कर्म अविकलं कृत्वा त- त्फलेन मां संयोजयतेति यावत् । यद्वा तपसा कृच्छ्रानुष्ठितेन कर्मणा माम अवत । अथ वा तपसा । तपः पर्यालोचनम् । तद्रूपेण तेन ब्रह्मणो वीर्येण मां संतर्पयतेति ॥ एकोनविंशे काण्डे सप्तमेनुवाके त्रयोदशं सूक्तम् ॥ सप्तमोनुवाकः समाप्तः ॥ वेदार्थस्य प्रकाशेन तमो हार्द निवारयन् । पुमर्थाश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ इति श्रीमद्राजाधिराजराजपरमेश्वरश्रीवीरहरिहर महाराजसाम्राज्यधुरं धरेण सायणार्यविरचिते माधवीये अथर्ववेदसंहिताभाष्ये वेदार्थप्रकाशे एकोनविंशं काण्ड समाप्तम् ॥ श्रीविद्याशंकरार्पणम अस्तु ॥ श्रीगणाधिपतये नमः ॥ यस्य निश्वसितं वेदा यो वेदेभ्योखिलं जगत् । निर्ममे तम् अहं वन्दे विद्यातीर्थमहेश्वरम् ॥ शान्तिकं पौष्टिकं कर्म प्रायशः प्राक् प्रपञ्चितम् । विंशेथ ब्रह्मवर्ग्याणां शस्त्रयाज्यादि वर्ण्यते ॥ तत्र विंशे काण्डे नवानुवाकाः । तत्र प्रथमेनुवाके त्रयोदश सूक्ता- नि । तत्र प्रथमं सूक्तं तृचात्मकम् । तास्तिस्र ऋचः अग्निष्टोमादियज्ञेषु ब्राह्मणाच्छंसिपोत्रग्नीभ्राणां क्रमेण प्रातःसवनिक्यः प्रस्थितयाज्याः । सू- त्रितं हि वैताने । “प्रस्थितैश्चरिष्यन्नध्वर्युः संप्रेष्यति । होतर्यज प्रशास्त- "ब्रह्मणाच्छंसिन पोतनेंप्टरनीद् इति । इन्द्र त्वा वृषभं वयम् इति “ब्राह्मणाच्छंसी यजति । उत्तराभ्यां पोत्राग्नीधौ” इति [ वै० ३.९] ॥ तत्र प्रथमा ॥ इन्द्र॑ वृष॒भं व॒यं सुते सोमें हवामहे । स पा॑हि॒ मध्वो अन्ध॑सः ॥ १ ॥ इन्द्र॑ । त्वा॒ । वृ॒ष॒भम् । व॒यम् । सु॒ते । सोमे॑ । ह॒वा॒महे॒ 1 स । पा॒हि॒ । मध्वः॑ । अन्ध॑सः ॥ १ ॥ 1 अथ हे इन्द्र परमैश्वर्यगुणविशिष्ट । ४ इदि परमैश्वर्ये । ऋजेन्द्र [उ० २. २] इत्यादिना न प्रत्ययः । नित्त्वाद् आद्युदात्तः ४ । वा इन्दौ सोमे निमित्तभूते सति द्रवति वरया गच्छतीति इन्द्रः । aai इन्दवे सोमाय तत्पानार्थ द्रवतीति वा इन्द्रः । सत्सु अन्येषु द- धिपयःप्रभृतिषु द्रव्येषु सोमस्यातिशयेन मियत्वाद् उक्तव्युत्पत्तिरिन्द्रशब्द- 1S' 'पोतानी'. ७० 2 S' प्रस्थितेश्चरिष्यत्यध्वर्युः 38 द्रवत इति वा. ५५४ अथर्वसंहिताभाष्ये स्यात्र द्रष्टव्या । तादृश इन्द्रत्वा त्वाम् । " आमन्त्रितं पूर्वम अ- विद्यमानवत्" इति पूर्वस्य अविद्यमानवत्त्वेन पदात् परत्वाभावेपि अ- नुदात्तस्त्वादेशश्छान्दसः ४ । are वाम् । वृषभम् कामानां व- र्षितारं वयं यजमानाः सोमे सुते अभिषुते सति तत्पानार्थे हवामहे आह्वयामः । * ह्वे स्पर्धायां शब्दे च । शपि " बहुलं छन्दसि' । स तादृशः अस्माभिराहूतस्त्वं मध्वः मधुरर- इति संप्रसारणम् " सस्य अन्धसः अन्नस्य सोमलक्षणस्य । एकदेशम् इति शेषः । अथ वा मध्वः मधु अन्धसः अन्धः अन्नं सोमलक्षणम् । कर्तव्यम्” इति कर्मणः संप्रदानत्वात् “ चतुर्थ्यर्थे बहुलं षष्ठीष्ट । पाहि पिव ॥ द्वितीया ॥ मरु॑तो॒ यस्य॒ हि क्षये॑ पा॒था दि॒वो वि॑महसः । स सु॑गो॒पात॑मो॒ जन॑ः ॥ २ ॥ रु॑तः । यस्य॑ । ह । ये॑ । पाथ । दि॒वः । वि॒ऽम॒हसः । सः। सु॒ऽगो॒पात॑मः । जन॑ः ॥ २ ॥ ४ “क्रियाग्रहणं छन्दसि ” इति " हे विमहसः विशिष्टेन अतिशयितेन महसा तेजसा युक्ताः । देवेषु मध्ये एषाम् अतिशयितवीर्यत्वात् । हे मरुतः । म्रियन्ते प्राणिन एभि - रिति मरुतः । प्राणात्मकस्य वायोर्निर्गमे सति प्राणिनां मृतिः प्रसिद्धैव । अथ वा म्रियन्त इति मरुतः । इन्द्रेण अदित्या उदरं प्रविश्य एको- नपञ्चाशद्वा खण्डितत्वात् तादृशा एतत्संज्ञया प्रसिद्धा देवा यूयं यस्य हि यस्य खलु यजमानस्य क्षये देवानां निवासस्थाने यागगृहे । निवासे " "क्षयो इति आद्युदात्तत्वम 8 । दिवः द्योतमानाद् युलोकाद् अन्तरिक्षाद् आगत्य । "ऊडिदम्" इत्यादिना विभक्तेरुदात्त- त्वम् । पाथ पिब । सोमम् इति शेषः । स खलु जनः य- जमानः सुगोपात्तमः अतिशयेन गोपायितृतमः लोके ये गोपायितारः स्वा- 1S' कीदृशं त्वा त्वाम् 25 वर्षयितारं 35 दिवः दिवो द्यो° for दिवः द्यो. [[अ०१.०२. ] ६१८ विंशं काण्डम ५५५ तिरक्षकाः सन्ति तेषां मध्ये स एव श्रेष्ठतम इत्यर्थः । गोपा- यतेः किपि अतोलोपयलोपौ । यस्माद् एवं तस्माद् ममापि य- ज्ञगृहे सोमं पिबत्तेत्यभिप्राय: ॥ तृतीया ॥ उ॒क्षान्द्रा॑य व॒शान्ना॑य॒ सोम॑पृ॒ष्ठाय वे॒धये॑ । स्तोमै॑र्वधेमा॒ग्नये॑ ॥ ३ ॥ उ॒क्षऽअ॑न्नाय । व॒शाऽअ॑न्नाय । सोम॑ऽपृष्ठाय । वे॒धये॑ । स्तोमैः । विधेम । अ॒ग्नये॑ ॥ ३ ॥ उक्षः सेचनसमथों गौः अन्नं यस्य स तथोक्तः । तादृशाय तथा व- शान्नाय । वशा वन्ध्या अजादिका सा अन्नं हविर्यस्य स वशान्त्रः । तस्मै । उक्षवशयोरग्नेरन्नत्वम् “ अगोरुधाय” इत्येतं मन्त्रं व्याचक्षाणेन आश्वलायनेन उक्तम । " एत एव म उक्षाणश्च ऋषभाश्च वशाश्च भ वन्ति" इति [ आश्व° गृ० १.१] । तथा सोमपृष्ठाय सोमः सोमरसः पृष्ठे उपरिदेशे मुखे यस्य स तादृशाय वेधसे विधात्रे सर्वस्य त्रष्ट्रे एवम् उक्तगुणविशिष्टाय अग्नये अङ्गनादिगुणविशिष्टाय देवाय अम्नये अभ्य र्थम । ४" क्रियाग्रहणं कर्तव्यम्” इति चतुर्थी 8 1 स्तोत्रैः स्तुतिसाधनभूतैः शस्त्रादिभिः विधेम परिचरेम | धाने । तौदादिकः ॥ " इति प्रथमं सूक्तम् ॥ स्तोमैः

  • विध वि-

'मरुतः पोत्रात्" इत्याद्याश्चत्वार ऋतुप्रैषाः । तत्र आद्योत्तमाभ्यां पोता यजति । द्वितीयतृतीयाभ्याम् आनी ब्राह्मणाच्छंसिनौ । सूत्रितं हि । " सदस्युपविष्टा यथाप्रैषम् ऋतून यजन्ति । मरुतः पोत्राद् इति प्रथ- मोतमाभ्यां पोता । द्वितीययाग्नीभः । तृतीयया ब्राह्मणाच्छंसी ” इति [वै० ३.९] ॥ 1 S' 'यजंते. " ५५६ अथर्वसंहिताभाष्ये तत्र प्रथमः प्रैषः ॥ म॒रुतः॑ पु॒त्रात् सु॒ष्टुभ॑ स्व॒का॑ह॒तुना॒ सोमे॑ पिबतु ॥ १ ॥ म॒रु॑त॑ः । त्रात् । सु॑ऽस्तुभ॑ः । सु॒ऽअ॒र्कात् । ऋ॒तुना॑ । सोम॑म् । पि॒तु ॥ १ ॥ । - । मरुतः एतन्नाम्ना प्रसिद्धा देवाः पोत्रात पोतुः कर्म पोत्रम् तस्मात् । तत्कृताद् यागाद् इत्यर्थः । कीदृशात् । सुष्टुभः । ४ स्तोभति स्तु- तिकर्मा । शोभनस्तो भोपेतात् तथा स्वर्कात सुष्ठु अर्च्यते देवः अ- नेनेति स्वर्कम तस्मात् स्वर्चनात् । यद्वा सुष्टुभः । अत्र स्तोभशब्देन स्तोमोपेतं स्तोत्रम् उच्यते । शोभनस्तोत्रोपेतात् । स्वर्कात् । अर्च्यन्ते एभिरिति अर्का मन्त्राः । शोभनमन्त्रोपेतात् । शोभनशस्त्रोपेताद् इत्य- र्थः । एवंभूतात् पोतुर्यागाद् ऋतुना सह सोमम् अभिषवादिसंस्कारो- पेतं सोमरसं पिबतु पिवन्तु । वचनव्यत्ययः ॥ द्वितीयः ॥ अ॒ग्निराग्नी॑धात् सु॒ष्टुभिः॑ स्व॒र्काह॒तुना॒ सोमे॑ पिबतु ॥ २ ॥ अ॒ग्निः । आग्नी॑धात् । सु॒ऽस्तुभ॑ः । सु॒ऽअ॒र्कात् । ऋ॒तुना॑ । सोम॑म् । पि॒ बतु ॥ २ ॥ इति अग्निः अङ्गनादिगुणविशिष्टो देवः आनीयात् । अग्निम् अग्नीत् । स एव आग्नीधः एतन्नामा ऋत्विक् । तत्कर्मापि आग्नीधम । या अग्नीधः कर्म आनीम् । तस्माद् भ्रात् । शिष्टं पूर्ववद् व्याख्येयम् ॥ १ BBCD KR $ VDC Cs मरु॑तः पोत्र मरुतः पौत्रात्सुष्टुभः स्वर्कातुना सोमं पिबतु PPJCr मरु॑तः । पोत्रांत् 1. Sayana's text : Dores मéतः point to an older reading पिब- BBCDKKRS V De Cs fag: and PPJCs here and in the tollowing mantras. We with Sáyapa. ३ BBCDKKR 3 VDCs स्व॒र्गात् anil P É J Cr स्वःऽगात्, here and in the following mantras. We with Sayapa. ४ BBC DK KRS VDCs ° रानीघा P Cr आग्नीधात् ।. We with PJ. 1 S' इंधत. [अ०१. सू° ३. ] ६१९ विंशं काण्डम् | ५५७ तृतीयः ॥ इन्द्रो॑ ब्र॒ह्मा ब्राह्म॑णात् सु॒ष्टुभेः स्व॒का॑ह॒तुना॒ सोमे॑ पिबतु ॥ ३ ॥ इन्द्र॑ः । ब्र॒ह्मा । ब्राह्म॑णात् । सुऽस्तु॑र्भः । सु॒ऽअ॒त् । ऋ॒तुना॑ । सोम॑म् । पितु ॥ ३ ॥ इन्द्रः परमैश्वर्यादिगुणयुक्तो देवः स एव ब्रह्मा । बृहत्त्वाद् बृंहण- त्वाच्च । इन्द्रस्य ब्रह्मात्मना स्तुतिः “इन्द्रो ब्रह्मेन्द्र ऋषिः " [ॠ . १६. ७ ] इत्यादिमन्त्रवर्णाद् अवगन्तव्या । ब्राह्मणात् । अत्र ब्राह्मणश- ब्देन ब्राह्मणाच्छंस्याख्य ऋत्विग् अभिधीयते । तत्कृतं कर्मापि ब्राह्मणम् इत्युच्यते । यवा अत्र ब्रह्मशब्देन ब्राह्मणाच्छंसी निर्दिश्यते । तत्कर्म श- स्त्रयागलक्षणं ब्राह्मणम् तस्मात् । शिष्टं पूर्ववत् ॥ अथ चतुर्थः ॥ दे॒वो अ॑विणो॒दाः पि॒त्रा॑त् सु॒ष्टुभः स्व॒का॑ह॒तुना॒ सोमं पिबतु ॥ ४ ॥ दे॒वः । द्रवि॑ण॒ःऽदाः । त्रात् । सुँऽस्तुभ॑ः । सु॒ऽअ॒र्कात् । ऋ॒तुना॑ । सोम॑म् । पिबतु ॥ ४ ॥ द्रविणोदाः । द्रविणं हिरण्यादिलक्षणं धनं बलं वा । तद् ददाती - ति द्रविणोदाः एतन्नामको देवः । अस्य धनदातृत्वम् " द्रविणोदा द- दातु नो वसूनि " [ ऋ० १.१५.४] इत्यादिमन्त्रान्तरेषु धनप्रार्थनाविष- यतया प्रसिद्धम् । दक्षिभ्याम् इनन [ उ०२.५० ] इति इनन्म- ययान्तो द्रविणशब्दः ४ ॥ [ इति ] द्वितीयं सूक्तम् ॥ ज्योतिष्टोमादिषु प्रातः सवने ब्राह्मणाच्छंसिशस्त्रे “आ याहि " इति प- ञ्च सूक्तानि विनियुक्तानि । तत्र 'आ याहि सुषुमा हि ते" इत्यांद्यौ १ See note २ or mantra १. ३ Kee note ३ on mantra १. ३ BBCDKKR 3 V De C9 PÉ J Cr पोत्रत्. ४ See note २ on mantra १. ५ See note ३ on juantra १. 1 S' गृहणत्वाश्च. 28/ इत्यादी. ५५८ ८८ अथर्वसंहिताभाष्ये तृचौ स्तोत्रियानुरूपौ । “अयमुत्वा विचर्षणे " इति सप्तर्च : “इन्द्र त्वा वृषभं वयम्" इति नवर्चश्व शंसनीयाः उक्थमुखम् इति व्यवह्रियन्ते । 'उद्वेदभि" इति तिस्र ऋचः पर्यास इत्युच्यते । अत्रोतमा परिधानी- या । सूत्रितं हि । 'आ याहि सुषुमा हि ते [२००३] आ नो याहि “सुतावत: [ २०.४] इति स्तोत्रियानुरूपौ । अयमुत्वा विचर्षणे [ २०.५] " 66 ८८ 66 ' इत्युक्थमुखम् । उबेदभि श्रुतामघम् [२००७] इति पर्यासः । उत्तमा 'परिधानीया । त्रिः प्रथमां त्रिरुत्तमाम् अन्वाह । अर्धर्चर्शस्य गन्तं 'प्रणवेनोपसंतनोति" इति [वै० ३.११] ॥ तत्र प्रथमा ॥ आ यहि सुषुमा हि त इन्द्र॒ सोमं॒ पिबा॑ इ॒मम् । एदं ब॒र्हिः स॑दा॒ मम॑ ॥ १ ॥ आ । यह । सुसु । हि । ते॒ । इन्द्र॑ । सोम॑म् । पिब॑ । इ॒मम् । आ । इदम् । बर्हिः । स॒द॒ः । मम॑ ॥ १ ॥ । इन्द्र परमैश्वर्यादिगुणविशिष्ट त्वम् आ याहि आगच्छ । किमर्थम आगमनम् इति तत्राह । ते त्वदर्थं सोमं सुषुमा हि अभिषुतवन्तः ख- लु । ४ षुञ् अभिषवे । “ बहुलं छन्दसि ” इति शपः क्षुः । “हि च sir foघातप्रतिषेधः । सुषुमा हि त इत्यत्र छान्दसः सांहितिको दीर्घः । इमम् अभिषुतं सोमं पिब पानं कुरु । इदम् आस्ती- र्ण बहिः आ सदः आसीद | लेटि अडागमे इतश्च लोपे च कृते रूपम् ॥ द्वितीया ॥ आ त्वा॑ ब्रह्म॒युजा॒ हरी वर्हतामिन्द्र केशिना । उप॒ ब्रह्मणि नः शृणु ॥ २ ॥ आ । । ब्र॒ह्म॒युज । हरी इति॑ । वह॑ताम् । इन्द्र । केशिन । उप॑ । ब्रह्मणि । न॒ः । शृणु ॥ २ ॥ । 18 अन्वाहार्धर्चशः ऋगंत. We with the Vaitana. [अ०१. सू०४.] ६२० विंशं काण्डम् | ५५९ इन्द्रत्वा त्वां ब्रह्मा ब्रह्मयुजौ ब्रह्मणा मन्त्रेण रथे युज्यमानौ हरी अभिमतप्रदेशं प्रति आहरणशीलौ एतन्नामानावश्वौ । एताविन्द्र- स्य प्रतिनियतौ । हरी इन्द्रस्य लोहितोग्नेर्हरित आदित्यस्येत्यादि निरुक्तात् [ निघ० १. १५] । तावेव विशिनष्टि केशिनेति । केशिना केशिनी प्रकृष्टैः केशैः स्कन्धवाल इत्यादिप्रदेशस्यैर्युक्तौ । अनेन तयोः प्र- भूतशक्तिमत्त्वम् उक्तं भवति । तौ आ वहताम् आगमयताम् । तदर्थं नः अस्माकं ब्रह्माणि आह्वानसाधनान् मन्त्रान् उप शृणु । अथ वा आगत्य नः ब्रह्माणि स्तोत्राणि उप शृणु । ४ बृह बृहि वृद्धौ इत्य- स्य बृंहेरम नलोपश्च [०४, १४५] इति मनिन्प्रत्यये नलोपे च कृते संनियोगेन अमागमे च कृते ब्रह्मेति रूपम् ॥ तृतीया ॥ ब्र॒ह्माण॑स्त्वा व॒यं यु॒जा सो॑म॒पामि॑न्द्र सोमिन॑ः । सु॒ताव॑न्तो हवामहे ॥ ३ ॥ ब्र॒ह्मार्ण । त्वा॒ । व॒यम् । युजा । सोमऽपाम । इन्द्र । सोमिनः । सु॒ऽव॑न्तः । ह॒व॒महे॒ ॥ ३ ॥ हे इन्द्र वयं यजमाना ब्रह्माणः ब्राह्मणाः । यद्वा ब्रह्माण: ब्राह्मणा- च्छंसिनो वयम् । ४ ब्रह्मशब्दः पुंलिङ्गोन्तोदात्त: है । त्वा त्वां युजा । युज्यत इति युक् । स्तोतव्यदेवताहृदयस्पृशा स्तोत्रेण हवामहे आ- हृयाम: । कीदृशं त्वाम् । सोमपाम सोमस्य पातारम् । इन्द्रस्य सोम- पाने अतिशयितप्रियत्वाद् एवं विशेष्यते । कीदृशा वयम् । सोमिनः सोमवन्तः कृतसोमयागाः । अस्तु प्रस्तुते किमायातम् इति तत्राह । सुतावन्तः सोमानभिषुतवन्तः सुतेन सोमेन युक्ता वा । अभिषवग्रहणा- दिसंस्कारैः संपादितसोमा इत्यर्थः । ४ छान्दसो दीर्घः ४ ॥ 66 [इति ] तृतीयं सूक्तम् ॥ 'आ नो याहि " इति सूक्तस्य पूर्वसूक्तेन सह उक्त विनियोगः ॥ 1 $ सोमाभिषुवंतः ५६० अथर्व संहिताभाष्ये तत्र प्रथमा ॥ आ नो याहि सु॒ताव॑तो॒स्माकै सुष्टुतीरुपं । पिवा॒ सु शि॑मि॒न्नन्ध॑सः ॥ १ ॥ . आ । नः॒ । बा॒हि॒ । सु॒तऽव॑तः । अ॒स्माक॑म् । सुऽस्तु॒तीः । उप॑ । पिब॑ । सु । शि॑मि॒न् । अन्ध॑सः ॥ १ ॥ । हे इन्द्र सुतावतः सूयते अभिषूयत इति सुतः सोमः । ततः अभि- षुतसोमान् नः अस्मान् प्रति । “शरादीनां च " इति मतुपि पू- र्वपदस्य सांहितिको दीर्घः ४ । आ याहि आगच्छ । तदेव विशिनष्टि । अस्माकं सुष्टुती: शोभनाः स्तुतीः उपा याहि उपागच्छ । सोमे सुसंस्कृ- ते कृते च शस्त्रे अवश्यम् आगच्छेत्यर्थः । आगत्य च हे सुशिमिन शोभनहनूयुक्त । अनेन सोमपानोचितवक्रोपेतत्वम उक्तं भवति । अथ वा शोभननासिकोपेत । अनेन सोमरसाघाणोचितनासायुक्तत्वम् उक्तं भव- ति । शिमे हनू नासिके वेति निरुक्तम् [ नि०६. १७]x । ता- त्वम् अन्धसः अन्धः अन्नं सोमरसलक्षणम् अन्धस एकदेशं वा ग्र- हेण धृतम् अंशं पिब पानं कुरु ॥ द्वितीया ॥ आ ते॑ सिञ्चामि कुक्ष्योरनु गात्रा वि धांवतु । गृ॒भाय जि॒ह्वया॒ मधु॑ ॥ २ ॥ आ । ते । सञ्चामि । कुक्ष्योः । अनु॑ । गात्रा॑ । वि । धा॒वतु । गृ॒भा । जि॒ह्वया॑ । मधु॑ ॥ २ ॥ 1 हे इन्द्र ते तव कुक्ष्योः । भागद्वयापेक्षया द्विवचनम् । कुरुभयोः पार्श्वयोः आ सिञ्चामि पूरयामि । सोमरसम् इति शेषः । अनेन दी - यमानस्य सोमरसस्य कुक्ष्यवयवपूर्तिपर्यन्तम् अभिवृद्धिरुक्ता भवति । स च उदरस्थो गात्रा गात्राणि । अनेन गात्रशब्देन गात्रावयवा लक्ष्यन्ते । 1S तादृशस्त्वम्. [अ०१. सू० ५.] ६२१ विंशं काण्डम् | ५६१ सर्वाण्यङ्गानि हस्तपादादीनि वि धावतु तत्तन्नाडीषु सर्वत्र प्रवहतु 1 अ - तस्त्वं मधु मधुवत् स्वादुतरं सोमरसं जिह्वया रसनया गृभाय गृहा- ग्रहेः "छन्दसि शायजपि " इति नः शायजादेशः । संप्र- ण । " सारणं च । “ हग्रहोर्भ:" इति भत्वम् ४ ॥ तृतीया ॥ स्वा॒दुष्टि॑ अस्तु सं॒सुते॒ मधु॑मान् त॒न्वे॒ तव॑ । सोम॒ शर्म॑स्तु॒ ते हृदे ॥ ३ ॥ स्वादुः । ते । अ॒स्तु । समऽसुर्दे । मधु॑मन् । त॒न्वे । तवं । 1 सोम॑ । शम् । अ॒स्तु॒ । ते॒ । हृदे ॥ ३ ॥ हे इन्द्र संसुदे सम्यक् सुष्ठु दात्रे । अत्र सम् इत्यनेन दानस्य सु- करत्वम् अभिधीयते । सु इत्यनेन च दानविषयस्य धनादेः प्राशस्त्यं ब- हुलं च विवक्ष्यते । तादृशाय ते तुभ्यं मधुमान् माधुर्योपेतः सोमः अ- स्माभिर्दीयमानः स्वादुरस्तु स्वदनीयोस्तु । अनन्तरं च स सोमः तव त- न्वे शरीराय । बलकार्यस्त्विति शेषः । अथ वा शम् अस्तु इत्येतद् अ- त्राप्यन्वेतव्यम् । तव शरीराय सुखकरं भवत्वित्यर्थः । तथा ते हृदे - दयाय च शम अस्तु मनसे सुखकरं भवतु । मत्तत्ततक्षुः ष्वन्तः पादम् ” इति सकारस्य षत्वम् । ८८ इति चतुर्थ सूक्तम् ॥ स्वादुष्ट इति । "यु- ततः ष्टुवम् ॥ 'अयमु त्वा विचर्षणे " इत्ति सप्तर्चस्य विनियोग उक्तः ॥ तत्र प्रथमा || अ॒यमु॑ त्वा विचर्षणे जनी॑रवा॒भि सं॒वृ॑तः । सोम॑ इन्द्र सर्पतु ॥ १ ॥ अ॒यम् । ॐ इति॑ त्वा । विचर्षणे । जनीः इव । अभि । समवृतः । । सोम॑ः । इन्द्र॒ । सर्पतु ॥ १ ॥ K. We with BBCK DRSV. ७१ ५६२ अथर्वसंहिताभाष्ये हे इन्द्र विचर्षणे । विचर्षणिः पश्यतिकर्मा । हे विद्रष्टः इन्द्र जनी रिव जनय इव । ४ विभक्तिव्यत्ययः ? । जनयन्यपत्यान्यास्वि ति जनिशब्दव्युत्पतिः । ता यथा पुत्रादिभिः अभितः संवृता वर्तन्ते एवं अयणद्रव्यैः अध्वर्युप्रभृतिभिर्वा अभि संवृतः अभित आच्छन्नोयं सोमः । उ इति पूरणः । त्वा त्वां म सर्पतु प्रगच्छतु । ४ विचर्षण इति । विपूर्वात् कुष बिलेखन इत्यस्मात् ऋषेरादेश्च चः इति [उ०२, १०३] अनिप्रत्ययः आदेः ककारस्य चकारश्च ४ ॥ द्वितीया । तुविग्रीवो वृषोदरः सुबाहुरर्धसो मदं । इन्द्रो वृत्राणि जिघ्नते ॥ २ ॥ विऽग्रीवः । वपाऽऽदरः । सुऽबहुः। अन्धसः । मदें। इन्द्रः । वृत्राणि । जिन्नते ॥ २ ॥ अनया सोमस्य अतिशयितवीर्यसाधनाचम् अभिधीयते । अन्धसः सो मलक्षणस्य अन्नस्य भक्षणेन मदे सति इन्द्रो देवः तुविग्रीवः । तुवीति वहनाम । प्रभूतकन्धरः । भवतीति शेषः । ग्रीवाशब्दः स्कन्धस्योपल क्षकः । वृषवत् समृद्धस्कन्ध इत्यर्थः । तथा वपोदरः वपा यथा बि स्तीर्णा भवति एवं विस्तृतोदरश्च भवति । तथा सुबाहुः शोभनबाहुः पृथुभुजश्च भवति एवं समपानेन अभिवृद्धगात्रः सन् पश्चाद् वृत्रवद् आवरकान् शत्रुन जिलते हिनस्ति इत्येवं सोमस्य महिमा ॥ य हा तुविग्रीवत्वादयः इन्द्रस्य स्वाभाविका धर्माः । उक्तलक्षण इन्द्रः स स्वपि तेषु अन्धसो मदे सत्येव वृत्राणि जिघ्नते इति सोमप्रशंसा ॥ तृतीया । इन्द्र मोहेिं पुरस्वं विश्वस्येशांन ओजसा । वृत्राणि वृत्रहं जहि ॥ ३ ॥ इन्द्र। प्र। इहि। पुरः । त्वम् । विश्वस्य । ईशानः । ओजसा। वृत्राणि । वृत्रऽहन् । जहि ॥ ३ ॥ अ०१. सू०५] ६२१ विंशं काण्डम् | ५६३ हे इन्द्र विश्वस्य स्थावरजङ्गमात्मकस्य सर्वस्य ईशानः । अनेन इन्द्र- स्य सर्वत्र प्रतिभटराहित्यम् उक्तं भवति । तादृशस्त्वं पुरः मेहि अस्मा- कं सेनायाः पुरतो गच्छ । गत्वा च हे वृत्रहन् वृत्रस्य एतन्नामकस्य असुरस्य हन्तः वृत्राणि अस्मदावरकान् शत्रून् जहि घातय । नोर्जः" इति जभावः ४ ॥ चतुर्थी ॥ दीर्घस्ते॑ अस्तङ्कुशो येना॒ वसु॑ प्र॒यच्छ॑सि । यज॑मानाय सुन्व॒ते ॥ ४ ॥ दी॒र्घः । ते॒ । अ॒स्तु । अ॒ङ्कुशः । येन॑ । वसु॑ । प्र॒ऽयच्छ॑सि । । यज॑मानाय । सुन्व॒ते ॥ ४ ॥ इन्द्र अङ्कुशः । अङ्कुशवन्नम्राङ्गुलिको हस्तः अङ्कुश इत्युच्यते । स दीर्घोस्तु । प्रदानविषये संकोचरहितोस्त्वित्यर्थः । तमेव विशिनष्टि । येनाङ्कुशेन सुन्वते सोमाभिषवं कुर्वते सोमलक्षणस्य हविषो दात्रे यज- मानाय वसु धनं प्रयच्छसि । स तादृशो दीर्घास्तु ॥ पञ्चमी ॥ अ॒यं त॑ इन्द्र॒ सोमो निपू॑तो अधि ब॒र्हिषि॑ । ए॒हम॒स्य द्रवा॒ पिब॑ ॥ ५ ॥ अ॒यम् । ते॒ । इ॒न्द्र॒ । सोम॑ः । निऽपू॑तः । अधि॑ । ब॒र्हिषि॑ । । 1 आ । इ॒ह । ईम । अस्य । द्रव॑ । पिब॑ ॥ ५ ॥ इन्द्र अधि बर्हिषि । अधिः सप्तम्यर्थानुवादी । आस्तीर्णे दर्भे नि- पूतः दशापवित्रेण नितरां शोधितः । उपलक्षणम् एतत् । ग्रहणश्रयणा- दिसंस्कारैः संस्कृतोयं सोमः ते त्वदर्थः । यस्मादेवं तस्माद् एहि आ- गच्छ । अस्मद्यज्ञं प्रतीति शेषः । आगमनविलम्बम् असहमान आह वेति । त्वरया आगच्छेत्यर्थः । आगत्य च ईम इदानीम् अस्य अमुं त्वदर्थे निपूतं सोमं पिब पानं कुरु ॥ ५६४ अथर्व संहिताभाष्ये षष्ठी ॥ शाचि॑िग॒ शाचि॑पूजना॒यं रणाय ते सुतः । आखण्डल से ॥ ६॥ · शाचिगों इति शाचिगो । शाचि॑ऽपूजन । अ॒यम् । रर्णाय । आर्खण्डल । प्र । हूयसे ॥ ६॥ । सुतः । हे शाचिगो । शाचयः प्रत्यानेतुं शक्ता गावो यस्य स शाचिगुः । पणिभिरपहृतानां गवां प्रत्यानेतृत्वमसिद्धेः । तथा शाचिपूजन । पूज्यते एभिरिति पूजनानि स्तोत्राणि । शाचीनि शक्तानि स्तुत्यविषयगुणप्रकाश- कानि स्तोत्राणि यस्य स शाचिपूजनः । तस्य संबोधनम् । मन्त्रितं पूर्वम् अविद्यमानवत्" इति पूर्वस्य अविद्यमानवत्वेन पादादित्वा- । हे उक्तगुणविशिष्ट इन्द्र रणाय । "आ- मकार- निघाताभावः लोपश्छान्दसः । रमणाय रमणीयाय ते तुभ्यम् । यद्वा ते तव रणाय रमणाय क्रीडनाय अयं सोमः सुतः अभिषवादिना संस्कृतः । तस्मात् कारणात् हे आखण्डल आ समन्तात् खण्डयति शत्रून इति आखण्डलः । शत्रुहिंसक इन्द्र त्वं महूयसे प्रकर्षेण आह्वानविषयः क- रिष्यसे सोमपानार्थम् अस्माभिराहूयसे । ४ आखण्डलेति । आडू- air as खडि भेदने इत्यस्माञ्चौरादिकाद्धातोः मङ्गेरलच् [ उ° ५.७० ] इत्यत्र बाहुलकाद् अलच् प्रत्ययः । आमन्त्रिताद्युदात्तः ४ ॥ यः । सप्तमी ॥ यस्तै शृङ्गवृषो नपा॒त् मण॑पात् कुण्डपाय्य॑ः । न्य॒स्मिन् दध॒ आन॑ः ॥ ७ ॥ । ते । शृङ्गऽवृषः षः । न॒पा॒त् । प्रन॑पा॒दिति॒ प्रऽन॑पात् । कुण्डॆऽपाय॑ः । नि । अस्मिन् । दुधे । आ । मनः ॥ ७ ॥ हे शृङ्गवृषो नपात् शृङ्गवृणनामा कश्चिद् ऋषिः तस्य न पातय- ति कुलम् इति नपात् पुत्रः । तस्य संबोधनम् । यद्वा शृङ्गवद् उन्न[अ०१. सू० ६. ] ६२२ विंशं काण्डम् | ५६५ ता रश्मयः शृङ्गशब्देन उच्यन्ते । तैर्वर्षतीति शृङ्गवृड् आदित्यः । तस्य न पातयिता दिवि स्थापयिता इन्द्रः शृङ्गवृषो नपाद् इत्युच्यते । तादृश इन्द्र तव यः प्रसिद्धः [मणपात्] कुण्डपाय्यः कुण्डैः पातव्यः सोमो य- स्मिन् ऋतौ स कुण्डपाय्यः ऋतुरस्ति । " ऋतौ कुण्डपाय्यसंचाय्यौ " अस्मिन् बहुसोमवति ऋतौ त्वं मनो नि दधे धारयसि सर्वतः स्थापयसि । ४ दधातेर्लिटि " इरयो रे” इति रेभावः ४ ॥ इति पिबतेः क्यप्प्रत्ययान्तत्वेन निपातितः ४ । [ इति ] पञ्चमं सूक्तम् ॥ " इन्द्र त्वा वृषभं वयम्" इति नंवर्चस्य सूक्तस्य प्रातः सवनशस्त्रे वि- नियोग उक्तः ॥ इन्द्र॑ तत्र प्रथमा ॥ वृष॒भं व॒यं सु॒ते सोमे हवामहे । स पा॑हि॒ मध्वो अन्ध॑सः ॥ १ ॥ इन्द्र॑ । त्वा॒ । वृष॒भम् । व॒यम् । सु॒ते । सोमे॑ । ह॒वामहे॒ । स । पा॒हि॒ । मध्वः॑ । अन्ध॑सः ॥ १ ॥ । व्याख्यातेयम् अनुवाकादौ ॥ द्वितीया ॥ इन्द्र॑ ऋतुविदं सुतं सोमं हर्य पुरुष्टुत । पिबा वृ॑षस्व॒ तातृ॑पिम् ॥ २ ॥ इन्द्र॑ । तुऽविद॑म् । सु॒तम् । सोम॑म् । ह॒र्य॒ । पु॒रु॒ऽस्तु॒त॒ । पिब॑ । आ । वृष॒स्व॒ । ततृ॑पिम् ॥ २ ॥ हे पुरुष्टुत पुरुभिर्बहुभिर्यजमानैः स्तुत बहुप्रकारं स्तुत वा हे इन्द्र ऋतुविदम् ऋतोर्यागस्य लम्भकं निष्पादकं सुतम् अभिषवादिना संस्कृतम् इमं सोमं हर्य कामय । ४ हर्य गतिकान्त्योः इत्यस्य लोटि रूपम् । 1 S' तय for त्वं 2 The Sarranukramani begins this hymn will इन्द्र ऋतुविदं (2) instead of with इन्द्र त्वा वृषभं वयं, and makes it and the preceding hyum con-i-4 of eigut mantras each, being supported in this by PP 3 Cr. ५६६ अथर्व संहिताभाष्ये निघातः । fua पानं कुरु । तदेव विशिनष्टि । आ वृषस्व जठरे सिश्च । यथा जठरकुहरस्य अत्यन्तं सर्वतः पूर्तिर्भवति तथा कुर्वित्यर्थः । कामयित्वा च ततृपिम् तर्पकं प्रीणयितारम् इमं सोमं ततृ- पिम् । तृप प्रीणने इत्यस्मात् "छन्दसि सदादिभ्यो दर्शनात्” इति किन् । तस्य लिहावाद् द्विर्वचनादि । संहितायाम् “ अन्येषामपि दृश्यते " इ- त्यभ्यासस्य दीर्घः । नित्त्वाद् आद्युदात्तः ४ ॥ तृतीया ॥ इन्द्र॒ मनो॑ धि॒तावा॑नं य॒ज्ञं विश्वे॑भिर्दे॒वेभि॑ः । तिर स्तंवान विश्पते ॥ ३ ॥ इन्द्र॑ । । नः॒ । धि॒ऽवा॑नम् । य॒ज्ञम् । विश्वे॑भिः । दे॒वेभिः॑ । तिर । स्तवान । विश्पते ॥ ३ ॥ हे स्तवान । कर्मणि कर्तृप्रत्ययः ४ । स्तूयमान हे विश्पते विशो देवविशो मरुतः तेषां स्वामिन् । यद्वा विशां प्रजानां सर्वासां पते हे इन्द्र नः अस्माकं धितावानम् धितं धानं तद्वन्तं सोमस्य नि- धानवन्तम् । ग्रहादिभिर्गृहीतसोमम् इत्यर्थः । इति मत्वर्थीयो वनिप् ४ । "छन्दसीवनिपौ०' " उक्तलक्षणं यज्ञं विश्वेभिः सर्वैर्यष्टव्यैः दे- वेभिः देवैः सह म तिर वर्धय । हविः स्वीकारेणेति शेषः । त- रतेर्व्यत्ययेन शः । प्रत्ययस्वरः । प्र ण इति । " उपसर्गाद् बहुलम् " इति संहितायां णत्वम् ४ ॥ इन्द्र चतुर्थी ॥ सोमः सुता इ॒मे तव॒ प्रय॑न्ति सत्पते । क्षय॑ च॒न्द्रास॒ इन्द॑वः ॥ ४ ॥ इन्द्र॑ । सोमा॑ः । सु॒ताः । इ॒मे । तव॑ । प्र । य॒न्ति । स॒त्ऽपते । क्षय॑म् । च॒न्द्राः । इन्द॑वः ॥ ४ ॥ हे सत्यते सतां यजमानानां पालक इन्द्र सुताः अभिषुताः चन्द्रासः [अ०१. सू० ६. ] ६२२ विंशं काण्डम् | ५६७ चन्द्रा आह्लादकारिण इन्दवः किन्ना रसात्मका इमे हूयमानाः सोमाः तव क्षयम् । क्षियन्ति निवसन्ति अत्रेति क्षयो निवासस्थानम् । तव ज- ठरम इत्यर्थः । यन्ति गच्छन्ति । "क्षयो निवासे " इति आद्युदात्तत्वम् । म ४ इन्दव इति । उन्देरिवादेः [उ०१.१२] इति उप्रत्ययः । निदित्यनुवृत्तेराद्युदात्तः ४ ॥ पञ्चमी ॥ धि॒ष्वा ज॒ठरे॑ सु॒तं सोम॑मिन्द्र॒ वरे॑ण्यम् । तर्क द्यु॒क्षास॒ इन्द॑वः ॥ ५ ॥ द॒धि॒ष्व । ज॒ठरे॑ । सु॒तम् । सोम॑म् । इ॒न्द्र॒ । वरे॑ण्यम् । तव॑ । द्यु॒क्षास॑ः । इन्द॑वः ॥ ५ ॥ ' हे इन्द्र वरेण्यम् वरणीयं स्पृहणीयं सुतम अस्माभिहूयमानं जठरे दधिष्व धारय । " अभिषुतम् इमं सोमम् & दधातेर्लोटि रूपम् । 'आगमा अनुदात्ताः" इति इटोनुदात्तत्वात् प्रत्ययस्वरः ४ । सो- मानाम् इन्द्रस्य असाधारणं स्वत्वम् आह । द्युक्षासः दीप्तिमन्तो दीप्ति- निवासस्थानभूता इन्दवः सोमाः तव । असाधारणस्वभूता इति शेषः ॥ ॥ गिर्वणः पा॒हि न॑ः सु॒तं मधु॑र्धारा॑भिरज्यसे । इन्द्र॒ त्वदा॑त॒मिद्यः ॥ ६ ॥ गिर्वणः । पा॒हि । न॒ः । सु॒तम् । मधः । धारा॑भिः । अज्यसे । । । इन्द्रं । त्वादतम् । इत् । यर्शः ॥ ६ ॥ । । हे गिर्वणः गीर्भिर्वननीय संभजनीय इन्द्र ।

  • वन षण संभक्तौ

इत्यस्माद् असुन । गिर उपधाया दीर्घाभावश्छान्दसः । " आमन्त्रितस्य च" इति षाष्ठिकम आद्युदात्तत्वम् । नः अस्माकं संबन्धिनं सु- तम् अभिषुतं सोमं पाहि पिब । अहूयमानस्य कथं पानप्रसक्तिरित्य- 1S' अधारणस्वत्वम् for असाधारणं स्वत्वम्. ५६८ अथर्वसंहिताभाष्ये 66 त्राह । मधोर्धाराभिरिति । यस्माद् मधोः मधुरस्य सोमस्य धाराभिः अज्यसे आद्रक्रियसे । हूयस इत्यर्थः । अपेक्षितस्य फलस्य अभावे हो- मस्य का प्रसक्तिरित्यत्राह । हे इन्द्र त्वादातमित् त्वया दातव्यमेव यशः 'अस्ति त्वादातम् अद्रिवः" इत्यमुं मन्त्र- अन्नम् । अस्तीति शेषः । भागं व्याचक्षाणेन यास्केन त्वया नस्तद् दातव्यम् [ नि० ४ ४] इति हि ४दैप् वादाशब्दो व्याख्यातः । यद्वा त्वादातम् त्वया शोधितं यशोस्ति । शोधने । सत्यपि पकारे 'नानुबन्धकृतम् अनेजन्तत्वम्" इत्येजन्त ए- " आदेचः” इति आत्त्वम् । अस्मात् कर्मणि क्तः । " दाधा घ्वदाप्" इत्यत्र अदाम् इति प्रतिषेधेन घुसंज्ञाया अभावाद् " दो दद् घोः " इति दद् आदेशो न भवति । वेति युष्मच्छब्दस्य कर्तृकरणे कृता बहुलम् " इति समासः । वायम् । तत: तृतीया । मणि " इति पूर्वपदप्रकृतिस्वरः ४ ॥ सप्तमी ॥ अ॒भि द्यु॒म्नानि॑ व॒निन॒ इन्द्रो॑ सचन्ते॒ अक्षि॑ता । पि॒ली सोम॑स्य वावृ॒धे ॥ ७ ॥ अ॒भि । द्यु॒म्नानि॑ । व॒निन॑ः । इन्द्र॑म् । स॒च॒न्ते॒ । अक्षि॑ता । पि॒त्वी । सोम॑स्य । व॒वृ॒धे॒ ॥ ७ ॥ " 'तृतीया क- [वंनिनः देवान संभजमानस्य यजमानस्य ] द्युम्नानि द्योतमानान्य- नानि सोमलक्षणानि । ४ द्युम्नं द्योततेर्यशो वान्नं वेति यास्कः [ नि०५,५] | घुम्नानि विशेष्यन्ते । [ अक्षिता ] अक्षितानि अ- क्षीणानि अतिप्रभूतानि इन्द्रं देवम् अभि सचन्ते अभितः संगच्छन्ते । स च इन्द्रः सोमस्य प्रभूतस्य । अंशम् इति शेषः । अथ वा सोम- स्य सोमं पीत्वी पीत्वा । 8 पा पाने इत्यस्मात् त्वाप्रत्ययस्य व्यादयश्च" इति निपातनात् त्वीभावः । ना ईत्वम् । प्रत्ययस्वरः । 66 "ना- 'घुमास्यागापा" इत्यादि- वावृधे प्रवृद्धो भवति ॥ 15 या for स्वया. ? 8 omits the text from घुम्नानि and that part of the com uentury which is conjectumlly restored and enclosed in brackets. [अ०१. सू० ७.] ६२३ विंशं काण्डम् । अष्टमी ॥ ५६९ अर्वावतो॑ न॒ आ ग॑हि परा॒वत॑श्च वृत्रहन् । इ॒मा जु॑षस्व नो॒ गिर॑ः ॥ ४ ॥ अ॒र्वाऽवत॑ः । नः॒ः । आ । ग॒हि । पराऽवत॑ः । च । वृ॒त्रऽन् । इ॒माः । जुषस्व॒ । नः॒ः । गिरेः ॥ ४ ॥ हे वृत्रहन् वृत्रस्य हन्तरिन्द्र नः अस्मान् यजमानान् अर्वावत: अ- र्वाचीनाद् अन्तिकाद् देशाद् आ गहि आगच्छ । तथा परावतः दू- रदेशाश्च नः आ गहि आगच्छ । “उपसर्गाच्छन्दसि धात्वर्थे " इति वतिप्रत्ययः । प्रत्ययस्वरः । आगत्य च नः अस्माकम् [इ- मा] गिरः स्तुतिरूपा वाचो जुषस्व सेवस्व ॥ नवमी ॥ यद॑न्त॒रा प॑रा॒वत॑मर्वा॒वत॑ च हूयसे । इन्द्रे॒ह तत॒ आ ग॑हि ॥ ९ ॥ यत् । अ॒न्त॒रा । प॒रा॒ऽवत॑म् । अ॒र्वा॒ऽवत॑म् । च॒ । हू॒यते॑ । इन्द्र॑ । इ॒ह । तत॑ः । आ । गहि ॥ ९ ॥ हे इन्द्र परावतम् परावद् दूरस्थानं तथा अर्वावतं च संनिहितस्थानं च यत् यस्मिन् अन्तरा तयोरन्तरालदेशे । उभयत्र "अन्तिरा]- न्तरेणयुक्ते " इति द्वितीया । तत्र हूयसे सम्यग् इज्यसे ततः त- स्माद्देशात् परावतः अर्वावतश्च सकाशाद् इह अस्मद्यागदेशं प्रति आ गहि आगच्छ ॥ " [ इति ] षष्ठं सूक्तम् ॥ “उद्वेदभि” इति तृचस्य ब्राह्मणाच्छंसिनः प्रातः सवने विनियोग उक्तः ॥ तत्र प्रथमा ॥ उद्वेद॒भि श्रुताम॑घं वृष॒भं नर्योपसम् । ७२ 06h अथर्वसंहिताभाष्ये अस्ता॑रमेष सूर्य ॥ १॥ । उत् । घृ । इत् । अ॒भि । श्रुतऽम॑घम् । वृष॒भम् । नये॑ऽअपसम् । अस्ता॑रम् । ए॒ष । सूर्य॒ ॥ १ ॥ । हे सूर्य त्वं श्रुतामघम् । मघम् इति धननाम । श्रुतं विख्यातं स्तो- नृभ्यो यष्टृभ्यश्च दातव्यं धनं यस्यासौ श्रुतमघः तम् । सत्यपि श्रुतध- नवे दानाभावे प्रयोजनाभावाद् उच्यते वृषभम् इति । अभिमतस्य धनस्य वर्षकम् इत्यर्थः । तथा नर्यापसम् नरेभ्यो हितं नर्यम अपः कर्म यस्यासौ नर्यापाः तम् । " तस्मै हितम्" इति यत् । ब- हुव्रीहौ पूर्वपदप्रकृतिस्वरः । स्वसेवकानाम् इष्टप्राप्त्यनिष्टपरिहारवि- षयकर्मवन्तम् इत्यर्थः । तथा अस्तारम् शत्रूणां निरसितारम् । सु क्षेपणे । तृनि “रधादिभ्यश्च" इति इड्डिकल्पः ४ । 2 अ- एवंमहा- नुभावम् इन्द्रम् अभिलक्ष्य उद्धेदेषि । घेति प्रसिद्धौ । उदेषि ऊर्ध्वं गच्छसि उदयसि । सूर्योदयाभावे इन्द्रस्य सोमलक्षणहविः प्रदानासंभवाद् उक्तलक्षणम् इन्द्रं प्रति उदेषीत्युच्यते ॥ नव द्वितीया ॥ यो न॑व॒तं पुरो॑ वि॒भेद॑ वा॒ह्वोजसा । अहि॑ च वृत्र॒हाव॑धीत् ॥ २॥ नव॑ । यः । नव॒तिम् । पुरः॑ । वि॒भेद॑ । बा॒हुऽओजसा । अहि॑म् । च॒ । वृ॒त्र॒ऽहा । अ॒वधीत् ॥ २ ॥ य इन्द्रः शम्बरस्यासुरस्य नव नवतिं च पुरः नवोत्तरनवतिसंख्याका मायानिर्मिताः पुरीः । " पङ्किविंशति" इत्यादिना तिंप्रत्ययान्तो निपातितः । बाह्वोजसा बाहुबलेन अन्यनैरपेक्ष्येणैव बिभेद भिन्न- वान् नाशितवान् । तथा च मन्त्रान्तरम् । “दिवोदासाय नवतिं च नवेन्द्रः पुरो व्यैरच्छम्बरस्य " इति [ ऋ०२.१९.६] । किं च वृत्रहा । वृत्रशब्दः शत्रुसामान्यवचनः । 1 S' अभिलक्ष्य 28 क्ति'. ८८ " वृत्राणि वृत्रहं जहि " [२०. ५.३] [अ०१.०७.] ६२३ विंशं काण्डम् । ५७१ अ- “इन्द्रो वृत्राणि जिघ्नते” [२०.५.२] इत्यादौ तथा दर्शनात् । वृ- त्राणां शत्रूणां हन्ता इन्द्रः अहिं च । अयति गच्छतीत्यहिमेंघः । हिरयनाद् एत्यन्तरिक्षे इति निरुक्तम् [ नि०२,१७]४ । अथ वा आगत्य हन्तीत्यहिर्वृत्रः । ४ हन हिंसागत्योः । आङि श्रहनिभ्यां ह्रस्वश्च [उ०४. १३७] इति आङ्पूर्वाद् इञ् प्रत्ययः । वातेर्डित [ उ० ४. १३३] इत्यनुवर्तनात् डिद्वद्भावः आङो ह्रस्वश्च । जित्वाद् आद्युदा- तः X । तम् अवधीत् हतवान् । स न इत्युत्तरत्र संबन्धः ॥ तृतीया ॥ स न॒ इन्द्र॑ शि॒वः सखाश्वा॑व॒द् गोम॒द् यव॑मत् । उ॒रुधा॑रे॒व दोहते ॥ ३ ॥ सः । नः । इन्द्र॑ः । शि॒िवः । सखा॑ । अव॑ऽवत् । गोम॑त् । यव॑ऽमत् । उ॒रुधा॑रा॒ऽइव । दे॒ह॒ते ॥ ३ ॥ स पूर्वोक्तगुणविशिष्ट इन्द्रः नः अस्माकं शिवः सुखकारी सखा मि- भूतः । तादृश इन्द्रः अश्वावत् अश्वैर्बहुभिरुपेतं गोमत् बह्वीभिर्गोभि- रुपेतं यवमत् । यवो धान्यविशेषः । बहुभिर्यवैर्युक्तं धनम् उरुधारेव प्र- भूतधारायुक्ता बहुक्षीरा गौरिव दोहते सा यथा सर्वेषां तर्पणसमर्थं बहु क्षीरं दुग्धे एवं सर्वजनतृप्तिसाधनम् अश्वाद्युपेतं धनं दुग्धाम् प्रयच्छ- तु । * बाहुलकात् शपो लुगभावः । लेटि वा अडागमः ४ ॥ 66 [ इति ] सप्तमं सूक्तम् ॥ 'इन्द्र ऋतुविदम्" इत्येषा आद्या ऋक् ब्राह्मणाच्छंसिनः शस्त्रया- ज्या । उक्तं हि । “ उक्थसंपदः परिधानीयोत्तरा याज्या" इति [ वै० ३.११] ॥ 66 'एवा पाहि" इत्याद्यास्तिस्र ऋचस्तेषामेव ब्राह्मणाच्छंस्यादीनां त्र- णाम ऋत्विजां क्रमेण माध्यंदिनसवनिक्यः प्रस्थितयाज्याः । तथा च वेतानं सूत्रम् । “ एवा पाहीति प्रस्थितयाज्या" इति [ वै० ३.११] ५७२ है अथर्व संहिताभाष्ये तत्र प्रथमा ॥ इन्द्र॑ ऋतुविदं सुतं सोमं हर्य पुरुष्टुत । fuer वृ॑षस्व तातृपिम् ॥ ४ ॥ इन्द्र॑ । ऋतुऽविर्दम । सुतम् । सोम॑म् । हुर्ये । पु॒रु॒ऽस्तु॒त॒ । पिब॑ । आ । वृ॒ष॒स्व॒ । ततृ॑पिम् ॥ ४ ॥ 1 पुरुष्टुत बहुभिर्बहुप्रकारं वा स्तुत इन्द्र ऋतुः प्रज्ञा भवति [ तस्या लम्भकम् ] | अथवा ऋतोरेव ज्योतिष्टोमादेर्लम्भकं साधकं सुतम् अ- भिषुतं ततृपिम् तर्पकं सोमं [ हर्य कामय । ४ ततृपिम् इत्यत्र ] 'आहगमहन " इति विहितः ["छन्दसि सदादिभ्यो दर्शनात्" इति किन् ] ४ । [ पिब । अपि च आ वृषस्व ] जठरे सिञ्च । पिबेत्यनेन उक्त एवार्थः पुनरनेन अभिहित: पानस्याधिक्याभिधानाय । व्याख्याते- यम अस्मिन्नेवानुवाके [ ६.२] ॥ अथ द्वितीया || ए॒वा पा॑हि म॒ला मन्द॑नु॒ त्वा युधि ब्रह्म॑ वावृधस्वोत गीर्भिः । आ॒विः सूर्य॑ कृणुहि पि॒षो॑ ज॒हि शत्रूर॒भि गा इ॑न्द्र तृन्धि ॥ १ ॥ ए॒व । पा॒हि॒ । म॒नऽथा॑ । मन्द॑तु । वा॒ । श्रुधि । ब्रह्म॑ । व॒वृधव॑ । उ॒त । गीःऽभिः । आ॒विः । सूर्य॑म् । कृ॒णुहि । पि॒हि । इष॑ः । जहि । शत्रून । अ॒भि । गाः । इ॒न्द्रः॑ । तृ॒न्ध ॥ १ ॥ हे इन्द्र था । मलम् इति पुराणनाम । पूर्व यथा अङ्गिरःप्रभृ- तीनां सोमयागे सोमम अपाः । इति इवार्थे थाल् प्रत्ययः ४ ।

  • “प्रत्नपूर्वविश्वेमात् थाल् छन्दसि "

एव एवम् अस्मदीयमपि सोमं पाहि पिब । स च पीतः सोमः त्वा त्वां मन्दतु मदयतु । तदर्थम् अस्म- दीयं ब्रह्म मन्त्रात्मकं स्तोत्रं त्रुधि शृणु । * “ श्रुशृणुपृकृवृभ्यश्छन्द- 66 IS reads the words हे पुरुघुत बहुभिः बहुप्रकारं वा स्तुत इन्द्र after सुतम् अभिषुतं after which it inserts स्वा च besides. विंशं काण्डम् | ५७३ [अ०१. सू° ४.] ६२४ सि" इति हेर्धिभावः ४ । न केवलं श्रवणमेव उत अपि च गी- र्भिः अस्मदीयाभिः स्तुतिवाग्भिः ववृधस्व वर्धस्व अभिवृद्धो भव । अत- स्तव यागार्थ सूर्यम् सर्वकर्मणां प्रेरकं देवम आविष्कृणुहि प्रकाशितं कुरु । यद्वा अस्माकं व्यवहाराय बहुकालं सूर्यम आविष्कृणु । तत इषः अन्नानि अस्मदुपभोगसाधनानि पीपिहि प्यायय समर्धय । किं च शत्रून शातयितृन अस्मद्विरोधिनो द्वेष्यान् जहि घातय । हे इन्द्र गाश्च पणिभिरपहृता अभि तृन्धि प्रयच्छ । 8 ववृधस्वेति । वृधेर्बहुलग्र- हणाच्छपः श्रुः । “ व्यत्ययो बहुलम्" इति वचनात् शप् प्रत्ययः । विकरणस्वरेण मध्योदात्तः । तृन्धि । उ- नृदिर् हिंसानादरयोः ४ ॥ तृतीया ॥ इत्यत्र 66 'क्वचिद् विकरणं च " अ॒र्वाङेहि॒ सोम॑कामं त्वाहुर॒र्य॑ सु॒तस्तस्य॑ पिवा॒ मदा॑य । उ॒रु॒व्यवा॑ ज॒ठर॒ आ वृ॑षस्व पि॒तेव॑ नः शृणुहि हू॒यमा॑नः ॥ २ ॥ अ॒र्वाङ् । आ । इ॒हि॒ । सोम॑ऽकामम् । त्वा॒ । आ॒हुः । अ॒यम् । सुतः । तस्य॑ । पिब । मदाय | उ॒रु॒ऽव्यचा॑ः । ज॒ठरे॑ । आ । वृ॒षस्व॒ । पि॒ताऽइ॑व । नः । शृणु । हू॒यमा॑नः ॥ २ ॥ हे इन्द्र अर्वाङ् अस्मदभिमुखः सन् एहि आगच्छ । किमर्थम् आ- गमनम् इति चेद् उच्यते सोमकामं त्वाहुरिति । यतस्त्वा त्वां सोमका- मम सोमं कामयमानं सोमविषये अत्यन्ताभिलषितवन्तम् आहुः अभि- ज्ञाः कथयन्ति । " सोमकामं हि ते मनः " [इति] हि मन्त्रान्तरम् [शृ°४,६१,२] । “इमं जम्भसुतं पिब" इति [ऋ° ४.९१.२] मन्त्रे जम्भनिष्पीडितस्यापि सोमस्य पानाभिधानाद् इन्द्रस्य सोमे अतिशयप्री- तिसद्भाव उक्तो भवति । यस्मादेवं तस्माद् अयं सोमः सुतः अभिषुतः । तस्य । तं सोमम् इत्यर्थः । "क्रियाग्रहणं कर्तव्यम्" इति क- र्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । fue पानं कुरु । कस्मै प्रयो५७४ अथर्वसंहिताभाष्ये जनायेति उच्यते । मदाय । तस्य पिबेति सोमपानमात्रम् अभिहितम् । इदानीं कुक्षिपरिपूर्तिपर्यन्तं पानम् अभिधीयते उरुव्यचा इत्यादिना । उरु प्रभूतं व्यचनं कुक्षिबाहुल्यं यस्य स उरुव्यचाः । ४ व्यचेरौणादिकः अस्प्रित्ययः । " व्यचेः कुटादिवम् अनसीति वक्तव्यम् " इति व- चनात् ङित्त्वाभावेन संप्रसारणाभावः । " परादिश्छन्दसि बहुलम्” इति उत्तरपदाद्युदात्तत्वम् । तादृशस्त्वं जठरे उदरे अतिविस्तीर्णे आ वृषस्व आसिञ्च सर्वतः पूरय । तदर्थम् आहूयमानस्त्वं पितेव यथा पिता पुत्रस्य वचनं शृणोति एवं नः अस्माकम आह्वानं शृणुहि शृणु । तश्च प्रत्ययाच्छन्दसि वा वचनम् " इति हेर्लुगभावः ४ ॥ चतुर्थी ॥ आर्पूर्णो अस्य कलशः स्वाहा॒ सेते॑व॒ कोशै सिसिचे पिब॑ध्यै । " उ- समु॑ प्रि॒या आव॑वृ॒त्र॒न् मदा॑य॒ मदा॑क्षि॒णिद॒भि सोमा॑स॒ इन्द्र॑म् ॥ ३ ॥ आऽपू॒र्णः । अ॒स्य॒ । लः । स्वाहा॑ । सेक्तऽइव । कोश॑म् । ससचे । पिब॑ध्यै । सम् । कुं इति॑ । प्रि॒याः । आ । अववृत्र॒न् । मदा॑य । प्र॒ऽक्षिणित् । अभि । सोमा॑सः । इन्द्र॑म् ॥ ३ ॥ ४ चतुर्थ्यर्थे षष्ठी । अस्य अस्मै इन्द्राय । तदर्थं कलशः द्रोणकलश आपूर्णः सोमरसेन सर्वतः पूर्ण आसीत् । तच्च पूरणं कि- मर्थम् इति चेद् उच्यते । स्वाहा स्वाहुतत्वाय । होमार्थम् इत्यर्थः । ततः सेव कोशम सेक्ता पूरक: पुमान् कोशम् हृतिं यथा सिञ्चति पूरयति उदकादिना एवं पिबध्यै इन्द्रस्य पानाय । ♛ पा पाने इत्यस्य तुम- ये शध्यैन् प्रत्ययः । शित्त्वात् पिबादेशः । नित्त्वाद् आद्युदासः ४ । सि- सिचे सिञ्चति अध्वर्युः सोमरसम् । सामर्थ्याद् ग्रहादिष्विति लभ्यते । ते च सिक्ताः प्रियाः हृद्याः स्वादवः सोमासः सोमाः मदाय इन्द्रस्य हर्षाय प्रदक्षिणित प्रादक्षिण्येन इन्द्रं सम अभ्याववृत्रन्, सम्यग् अभिमुखा 1 उरुव्यत्रेत्यादिना. [अ०१. सू०९] ६२५ वर्तन्ते समभिव्याप्नुवन्ति । विंशं काण्डम् | ५७५ वृतु वर्तने । लङि " बहुलं छन्दसि " इति शुः । व्यत्ययेन परस्मैपदम् । “बहुलं छन्दसि ” इति झेरुडागमः ४ ॥ [ इति ] अष्टमं सूक्तम् ॥ " ,, "तं वो दस्ममृतीषहम्" इत्यादिचत्वारि सूक्तानि माध्यंदिनसवने ब्राह्मणाच्छंसिनः शस्त्रे विनियुक्तानि । चतुर्घसूक्तस्यान्तिमा “ऋजीषी वज्री ” [२०, १२.७ ] इत्येषा ऋक् शस्त्रयाज्या । " तं वो दस्ममृतीष- हम " [१] " तत् ला यामि सुवीर्यम " [३] इति प्रगाथौ स्तोत्रियानुरू- पौ । “उदुत्ये मधुमत्तमा: ” [ २०, १०, १] इति सामप्रगा॑थः । “इन्द्रः पूर्भित् " [२०,११] इति सूक्तम उक्थमुखम " उदु ब्रह्माणि " [२०. १२] इति सूक्तं पर्याससंज्ञम । “एवेदिन्द्रम् " [ २०, १२.६] इति प- रिधानीया । एतत् सर्व वैताने सूत्रितम् । “तं वो दस्ममृतीषहं तत् वयामि सुवीर्यम्" इति [ वै० ३,१२] ॥ तत्र प्रथमा ॥ तं नो॑ द॒स्ममृ॑ती॒षसं॒ वसो॑र्म॑न्दा॒नमन्ध॑सः । अ॒भि व॒त्सं न स्वस॑रेषु धे॒नव॒ इन्द्र॑ गी॒र्भिर्नवामहे ॥ १ ॥ तम् । वः॑ । द॒स्मम् । ऋ॒ति॒ऽसह॑म् । वसः । म॒न्दा॒नम् | अन्ध॑सः । । अ॒भि । व॒त्सम् । न । स्वस॑रेषु । धे॒नव॑ः । इन्द्र॑म् । गीः ऽभिः । नवा- महे ॥१॥ हे यजमानाः वः युष्मदर्थं युष्मद्यागनिष्पत्त्यर्थं युष्मदभिमतफलार्थ वा तं प्रसिद्धम् इन्द्रम् अभिलक्ष्य गीर्भिः स्तुतिप्रकाशिकाभिर्वाग्भिः नवा- महे स्तुम इति संबन्धः । कीदृशम् इन्द्रम् । दस्मम् दर्शनीयम् । तत्तत्फलार्थिभिरवश्यं सेवनीयम इत्यर्थः । ऋतीषहम् । अर्तेर्ऋतिश "सहेः पृतनर्ताभ्यां च " इ- तथा वसोः वासकस्य अ- ब्दः । आर्तेरभिभवितारं नाशकम् । त्यत्र सहेरिति योगविभागात् षत्त्वम् । न्धसः अन्नस्य सोमलक्षणस्य । पानेनेति शेषः । मन्दानम् मन्दमानम् । स्तुतौ दृष्टान्तम् आह । वत्सं न स्वसरेषु धेनवः । स्वसरेषु स्वयं स- 18' सामप्रयागः 25 ° प्रकाशकाभि. ५७६ अथर्व संहिताभाष्ये रन्तीति वा स्व: आदित्यः स एनानि सारयतीति वा स्वसराण्यहानि । तेषु आगच्छासु निर्गच्छत्सु वा । सायंप्रातः कालेष्वित्यर्थः । तेषु धेनवः प्रभूतेन पयसा प्रीणयित्र्यो गाव: अभिनवप्रसवा वा ता वत्सं न । यथा वत्सं स्तनप्रदानाय हम्भाशब्दम उच्चैर्बहुशः कुर्वन्ति तद्वत् ॥ द्वितीया ॥ द्यु॒क्षं सु॒दानुं तवि॑षीभि॒रावृ॑तं ग॒रं न पु॑रु॒भोज॑सम् । शु॒मन्तं॒ वाजे॑ श॒तिने॑ सह॒स्रिण॑ म॒क्षू गोम॑न्तमीमहे ॥ २॥ द्यु॒क्षम् । सु॒ऽदानु॑ । तवि॑षीभिः । आऽवृ॑तम् । वि॒रिम् । न । पुरुभो- ज॑सम् । शु॒ऽमन्त॑म् । वाज॑म् । श॒तन॑म् । स॒ह॒स्रिण॑म् म॒क्षु । गोम॑न्तम् । ईम- हे ॥ २ ॥ इत् । क्षम दीनं सुदानुम् शोभनदानं विशिष्टदानार्ह तविषीभिः बलैः आवृतम् आच्छन्नम् । बलप्रदम् इत्यर्थः । गिरिं न पुरुभोजसम् । पुरु इति बहुनाम । बहूनां प्रजानां भोगयोग्यं गिरिं न पर्वतमिव । यथा दुर्भिक्षे प्रजा जीवनाय बहुभिः कन्दमूलाद्यन्नैरुपेतं गिरिम् अर्थयन्ते त- उदधिः पर्वतो राजा दुर्भिक्षे नव वृत्तयः इति हि मन्त्र- वर्ण: [ नि० ६.५] 1 अयम वाजम ईमहे इत्यत्र दृष्टान्तः । त- था क्षुमन्तम । क्षु शब्दे । शब्दोपेतम् । स्तुतिमन्तम् इ- त्यर्थः । यो लोके बह्वन्नो भवति स शव्द्यत इति प्रसिद्धम । शतिनम शतयुक्तं शतसंख्यानां प्रजानां पोषकत्वेन तद्वन्तम् । एवं सहस्रिणम् इ- त्येतदपि योज्यम् । अपरिमितप्राणिपोषकम् इत्यर्थः । तथा गोमन्तम् बह्वीभिर्गोभिर्युक्तम् । एवम उक्तैर्विशेषणैर्विशिष्टं वाजम् अन्नं मक्षु शी- घम ईमहे याचामहे ॥ तृतीया ॥ तत्त्वा॑ यामि सु॒वीर्य॒ तद् ब्रह्म॑ पूर्वचित्तये । येना॒ यति॑भ्यो॒ भृग॑वे॒ धने॑ हि॒ते येन॒ प्रस्क॑ण्व॒सावि॑थ ॥ ३ ॥ [अ०१. सू०९.] ६२५ विंशं काण्डम् । तत् । त्वा॒ । या॒मि॒ । सु॒ऽवीर्य॑म् । तत् । ब्रह्म॑ । पूर्वऽचि॑ित्तये । । 1 ५७७ येन॑ । यति॑ऽभ्यः । भृग॑वे । धने॑ हि॒ते । येन॑ । प्रस्क॑ण्वम् | आविथ ॥ ३ ॥ हे इन्द्र तत् वक्ष्यमाणलक्षणं सुवीर्यम् शोभनवीर्योपेतं ब्रह्म परिवृढम् अनं त्वां यामि याचे । ४ वर्णलोपश्छान्दसः । " तत् त्वा या- मीति विवर्णलोप इति हि यास्कः [नि०२.१]ष्ट । उक्तमेवार्थ पुनराह इतरेभ्यः पूर्वलाभाय । तत् उक्तलक्षणं ब्रह्म अन्नं पूर्वचित्तये पू- fuज्ञानाय । यामीति संबन्धः । तद् इत्युक्तम् । कीदृक् तद् इत्याह । येन ब्रह्मणा अन्नेन यतिभ्यः कर्मभ्यो निवृत्तेभ्यः सकाशाद् आहृत्य भू- गवे एतन्नामकाय महर्षये धने हिते अभिमते सति तं भृगुं प्रीणित- वान् असि । यथा येन सुवीर्येण अन्नेन यतिभ्यः नियतिमद्भ्यः कर्मसु नियतेभ्यः अन्येभ्यो महर्षिभ्यः तदर्थे धने हिते सति परितोषितवान् अ- सि । तथा भृगवे एतन्नामकाय महर्षये च । येन च धनेन प्रस्कण्वम् कण्वस्य पुत्रम् एतन्नामानम् ऋषिम आविथ ररक्षिथ ॥ चतुर्थी ॥ येना॑ समु॒द्रमसृ॑जो म॒हीर॒पस्तदि॑न्द्र॒ वृष्णि॑ ते॒ शव॑ः । स॒द्यः सो अ॑स्य॒ महि॒मा न सं॒नशे॒ यं क्षो॒णीर॑नु॒चक्र॒दे ॥ ४ ॥ येन॑ । समु॒द्रम् । असृ॑जः । म॒हीः । अ॒पः। तत् । इ॒न्द॒ । वृष्ण । ते॒ । शव॑ः । स॒द्यः । सः । अ॒स्य॒ । म॒हि॒मा । न । स॒मऽनर्शे । यम । क्षो॒णीः । अनुऽच्- ऋदे ॥ ४ ॥ हे इन्द्र येन शवसा बलेन समुद्रम् । समभिद्रवन्त्येनम आप इति स- मुद्रः उदधिः । तं प्रति महीः महती: अतिप्रभूता अपः समुद्रपूर्तिपर्य- तानि उदकानि असृजः सृष्ट्यादौ सृष्टवान् असि । तत् तादृक् ते शवः बलं वृष्णि वर्षकं सर्वेषाम् अभिमतप्रदातृ । भवतीति शेषः ॥ अथ प- रोक्षम् आह । अस्य इन्द्रस्य [स] महिमा बहुभिरुदकैः समुद्रपूर्व्यादि- लक्षणः सद्यः तदानीमेव न संनशे परैर्न सम्यग् व्याप्तुम अर्हः । म- हिम्न आनन्त्याद् अनन्यसाधारणत्वाच्चेति भावः । ४ नशतिर्व्याप्तिक ७३ ५७८ अथर्वसंहिताभाष्ये र्मा । कृत्यार्थे केन प्रत्ययः ष्४ । यं महिमानं क्षोणीः । क्षोणी पृ- थिवी । तेन तन्निष्ठः प्राणिनिकरो लक्ष्यते । अनुचऋदे अनुन्दति । उद्घोषयतीत्यर्थः ॥ [ इति ] नवमं सूक्तम् ॥ [" उदु त्ये” इति सूक्तस्य ] विनियोगः पूर्वसूक्तेन सह उक्तः ॥ उदु तत्र प्रथमा || त्ये मधु॑मत्तमा गिर स्तोमांस ईरते । सत्राजितो धन॒सा अक्षि॑तोतयो वाज॒यन्तो॒ रथा॑ इव ॥ १ ॥ उत् । ॐ इति॑ । त्ये । मधु॑मत्तमाः । गिरेः । स्तोमा॑सः । ईरते । स॒त्राऽजित॑ः । ध॒न॒ऽसाः । अक्षि॑तऽऊतयः । वा॒ज॒ऽयन्त॑ः । रथा॑ऽइव ॥ १ ॥ त्ये । तच्छब्दसमानार्थस्त्यच्छब्दः । ते वक्ष्यमाणाः स्तोमासः स्तोमाः त्रिवृदादयः । प्रगीतमन्त्रसाध्यानि स्तोत्राणीत्यर्थः । ते विशेष्यन्ते । म- धुमत्तमाः अतिशयेन मधुराः वस्तुवद् वाच्यपि माधुर्यम् अस्त्येव । ते उदीर प्रादुर्भवन्ति । तथा गिरः । अत्रापि मधुमत्तमा इत्येतत् संब- ध्यते । अतिशयेन मधुरा गिरः शस्त्राश्रयभूता वाचः अमगीतमन्त्रसा ध्यान्यपि शस्त्राणि उदीरते । ते विशेष्यन्ते । सत्राजितः सहैव एक- वारमेव जयन्ति शत्रून इति सत्राजितः । तथा धनसाः धनानां संभ- तारो धनप्रदाः । " जनसनखन क्रमगमो विट्” इति विट् । " वि- नोरनुनासिकस्यात्" इति आत्त्तम ४ । एवम् अक्षितोतयः । क्षितं क्षयः । न विद्यते क्षितं यासां ता अक्षिता: । अक्षिता ऊतयो येषां ते तथोक्ताः । सर्वदा रक्षका इत्यर्थः । ४" निष्ठायाम् अण्यदर्थे " इति पर्युदासाद् दीर्घाभावः । अत एव " क्षियो दीर्घात् " इति निष्ठानावाभा- ४ क्यचि "न वः ४ । वाजयन्तः वाजम् अन्नम् इच्छन्तः । च्छन्दस्यपुत्रस्य " इति इत्वदीर्घयोः प्रतिषेधः ४ | तत्र दृष्टान्तः । रथा sa | अत्र सत्राजितइत्यादिविशेषणानि दृष्टान्तेपि योजयितव्यानि । य- 1 S' शस्त्राण्यपि उदीरिते. [अ० १ सू०११. ] ६२७ विंशं काण्डम् | १७९ थोक्तलक्षणा रथा यथा रथस्वामिन: प्रयोजनाय उदीरते एवम् इन्द्रस्य परितोषाय स्तोमा उदीरंत इत्यर्थः ॥ द्वितीया ॥ कण्वा॑ इव॒ भृग॑व॒ सूर्यो॑ इव॒ विश्व॒मिद् धी॒तमा॑नशुः । • । इन्द्रं॒ स्तोमे॑भिर्म॒हय॑न्त आ॒यवः॑ प्रि॒यमे॑धासो अस्वरन् ॥ २॥ कण्वा॑ऽइव । भृग॑वः । सूर्योऽइव । विश्व॑म् । इत् । धीतम । आनशुः । इन्द्र॑म् । स्तोमे॑भिः । म॒हय॑न्तः । आ॒यवः॑ । प्रि॒यमे॑धासः । अ॒स्वरन् ॥ २ ॥ कण्वा इव कण्वगोत्रोत्पन्ना महर्षयोपि कण्वाः । ते यथा विश्वम् व्या- मैं लोकत्रयस्वामिनम् । इत् शब्दः अव्यवहितेन इन्द्रम् इत्यनेन संबध्यते । धीतम् ध्यातं तत्तत्फलार्थिभिः सर्वैर्ध्यानोपलक्षितेन स्तोत्रेण विषयीकृतम् इन्द्रमित इन्द्रमेव आनशुः स्तोत्रशस्त्रादिभिः प्राप्ताः । भृगवः । केव- लोपि भृगुशब्दः इवेन विशिष्टार्थः परिगृह्यते । भृगव इव ते यथा उ- तलक्षणम् इन्द्रम आनशुः । सूर्या इव सूर्या धात्रर्यमादयः । ते यथा स्वनियन्तारम् इन्द्रम् आनशुः । एवम उक्तगुणकम इन्द्रं प्रियमेधासः । येषां मेधाः प्रियभूतास्ते प्रियमेधाः । एतन्नामान: आयवः मनुष्या मह- र्षयः महयन्तः पूजयन्तः स्तोमेभिः स्तोत्रैः अस्वरन् शब्दम् अकुर्वन् । अस्तुवन्नित्यर्थः ॥ [इति] दशमं सूक्तम् ॥ “इन्द्रः पूर्भित" इति सूक्तस्य उक्तो विनियोगः ॥ तत्र प्रथमा । इन्द्र॑ पू॒र्भिदाति॑र॒द् दास॑म॒र्कैर्वि॒दद्व॑सु॒र्दय॑मानो॒ वि शत्रून् । ब्रह्म॑जूतस्त॒न्वा वावृधानो भूरि॑दात्र॒ आपृ॑ण॒द् रोद॑सी उ॒भे ॥ १ ॥ इन्द्र॑ः । पूःऽभित् । आ । अ॒तिरत् । दास॑म् । अ॒र्कैः । वि॒दऽव॑सुः । दय॑- मानः । वि । शत्रून् । 1 S' उदीरित इत्यर्थः 28/ व्याप्तलो. ५४० अपर्वसंहिताभाष्ये ब्रह्म॑ऽजूतः । त॒न्वा॒ । व॒वृधा॒नः । भूरि॑ऽदात्रः । आ । अपृ॒ण॒त् । रोद॑सी इति॑ । उ॒भे ॥ १ ॥ । । इन्द्रो देवः पूर्भित शत्रुपुरां भेत्ता दासम् उपक्षपयितारं शत्रुम् अ- कैः अर्चनीयैः ' स्ववीर्यैः आतिरत् सर्वतो हिंसितवान् । सूर्यात्मना वा अर्कैः अर्चनीयै रश्मिभिः दासम् तमसः क्षपयितारं वासरम आतिरत् सर्वt affair | प्रकाशितवान् इत्यर्थः । किं कुर्वन् । विदवसुः ल- arधनः । शत्रुधनापहर्तेत्यर्थः । शत्रून वृत्रादीन् वि दयमानः विशेषेण हिंसन् । तथा च याकः । विदद्वसुर्दयमानो वि शत्रून इति हिं- साकर्मा इति [ नि० ४.१७]४ । ब्रह्मजूत ब्रह्मणा प्रभूतेन स्तोत्रे- ण अभिवृद्धः तन्वा शरीरेण ववृधानः वर्धमानः । वृधु - वर्धने । कानचि रूपम् । संहितायाम् अभ्यासस्य " अन्येषामपि दृश्यते " इति दीर्घः ३ । भूरिदात्रः । दात्यनेन खण्डयति शत्रून इति दात्रम आ- युधम् । प्रभूतायुध इत्यर्थः । यद्वा दीयत इति दात्रं धनम् । बहुध- नः । उक्तगुणविशिष्ट इन्द्रः उभे रोदसी उभे द्यावापृथिव्यौ आपृणत् । व्याप्नोद् इत्यर्थः ॥ द्वितीया ॥ म॒खस्य॑ ते तवि॒षस्य॒ म जूतिमिय॑सि॒ वाच॑म॒मृता॑य॒ भूष॑न् । इन्द्र॑ क्षिती॒नाम॑सि॒ मानु॑षीणां वि॒शां दैवी॑नामु॒त पू॑र्व॒यावा॑ ॥ २ ॥ म॒खस्य॑ । ते॒ । त॒वि॒षस्य॑ । प्र । जूतिम् । इयर्मि । वाच॑म् । अ॒मृता॑य । भूषन । इन्द्र॑ । शि॑ती॒नाम् । अ॒सि॒ । मानु॑षीणाम् । वि॒शाम् । दैवी॑नाम् । उ- त । पूर्व॒ऽयावा॑ ॥ २ ॥ हे इन्द्र मखस्य महनीयस्य मखात्मकस्य वा तविषस्य । तवः बलम् । अतिशय बलस्य ते तब जूतिम प्रेरयित्रीं वर्धयित्रीं वा वाचम स्तुति- लक्षणां प्रेयमि प्रेरयामि । ४ इयर्तिर्जुहोत्यादिः । 'अर्तिपिपत्यश्च " " [अ०१, सू० ११.] ६२७ विंशं काण्डम् | ५७१ " इति अभ्यासस्य इत्त्वम् । “ अभ्यासस्यासवर्णे ” इति इयङ् आदेशः । पादादित्वाद् अनिघातः । " अभ्यस्तानाम् आदिः” इत्याद्युदात्तः ४ । कि- मर्थम् । अमृताय अमृतत्वाय अन्नाय वा । किं कुर्वन् । भूषन वाम अलंकुर्वन् । g भूष अलंकारे । शतृप्रत्ययः । हे इन्द्र यस्माद् मानुषीणाम मनुषः संबन्धिनीनां क्षितीनाम प्रजानाम् उत अपि च दै- वीनाम् देवसंबन्धिनीनां विशाम् प्रजानां पूर्वयावा पुरोगन्तासि । स- र्वेषां प्राणिनां श्रेष्ठो भवसीत्यर्थः । तस्माद् वाचम् इयमति संबन्धः ॥ तृतीया ॥ इन्द्रो॑ वृ॒त्रम॑वृणी॒च्छर्ध॑नीति॒ प्र मा॒यिना॑ममिना॒द् वर्ये॑णीतिः । अन् व्य॑समु॒शध॒ग् वने॑ष्वाविर्धेना॑ अकृ॒णोद् रा॒म्याणा॑म् ॥ ३ ॥ इन्द्र॑ः । वृ॒त्रम् । अ॒वृण॒त् । शर्धेऽनीति: । म । मा॒यिना॑म् । अमिनात् । व- नीतिः । अह॑न् । विऽअ॑सम् । उ॒शध॑क् । वने॑षु । आ॒विः । धेना॑ । आ॒कृ॒णो॒त् । रा- म्यार्णा ॥ ३ ॥ इन्द्रो देवः शर्धनीतिः । शर्धः हिंसकं बलम् । अत्र अका- रान्तत्वं छान्दसम् ४ । तस्य नीतिर्नयनं प्रापणं यस्य स तथोक्तः । शत्रु प्रति स्वबलमापक इत्यर्थः । तादृशः सन् वृत्रम् अपावरकं मेघं सर्वतो व्याभुवानम् असुरम् । ४ वृत्रो मेघ इति नैरुक्तास्वाट्रोसुर इत्यैतिहासिका इति निरुक्तम् [ नि०२. १६] ४ । तम अवृणोत् अ- रुत् । तथा स एव इन्द्रः वर्षनीतिः । वर्ष इति रूपनाम । अत्र अकारान्तः । तस्य नेता । युद्धे शत्रु प्रति स्वशरीरप्रापक इत्यर्थः । अ- नेन तस्य गर्तम् अयत्नम् उक्तं भवति । तादृशः सन् मायिनाम् माया- वताम् असुराणाम् । अत्र सामर्थ्याद् बलानीति गम्यते । यद्वा । तीयार्थे षष्ठी । 1 $/ गतमयत्वमुक्तं for गतम् अयत्नमुक्त. X हि- मायिन इत्यर्थः । प्रामिनात् प्रावधीत् । ४ मी ५8२ ८८ अथर्वसंहिताभाष्ये इन्द्रो वृत्रम अवृणोत् इत्युक्तमेवार्थं विस्पष्टम् आह । उशधक् कामयित्वा शत्रुदाहकः । या उशतां युद्धं कामयमानानां शत्रूणां दाहक इन्द्रः वनेषु उदकेषु नि- मित्तभूतेषु वृत्रम् आवरकं मेघं व्यंसम् विगतांसं यथा भवति तथा वि- दार्य अन् अवधीत् । ततो राम्याणाम् रमणीयानाम अपाम अर्घाय धेनाः । वाकामैतत् । वाचः स्तनितानि आविरकृणोत् प्रकाशम् अका- षत् ॥ वृत्रासुरपक्षे वनेषु आच्छन्नं वृत्रम् उशधक् सन् व्यंसम विगतांसं कृत्वा अंसाद्यङ्गानि विच्छिद्य अहन अवधीत् । राम्याणाम रमणार्हाणां क्रीडासाधनानां तद्योषिताम् । X रामम् अर्हतीत्यर्थे “ छन्दसि च " आर्तिवाच आविरकृ- इति यत् प्रत्ययः । प्रत्ययस्वरेणान्तोदात्तः । हिंसायाम् । 'मीनातेर्निगमे" इति हस्वत्वम् । णोद् इत्यर्थः । अथ वा राम्याणाम् क्रीडार्हाणां रात्रीणां संबन्धिनीर्धेना गाः । रात्रौ तमसा वृताः असुरापहृता गा इत्यर्थः । ताः आविरकृ- णोत् असुरान् अपहत्य ताः स्पष्टाञ्चकार । असुरैर्देवानां गवादिलक्षणध- नम् अपहृत्य रात्रिप्रवेशस्तैत्तिरीयके । “अहर्देवानाम आसीद् । रात्रिरसु- राणाम् । तेसुरा यद् देवानां वित्तं वेद्यम् आसीत् तेन सह रात्रिं प्रा- विशन्” इति [ तै० सं० १. ५.९.२] ॥ चतुर्थी ॥ इन्द्र॑ स्व॒र्षा ज॒नय॒न्नहा॑नि जि॒गायो॒शिग्भिः पृत॑ना अभि॒ष्टिः । प्रारो॑चय॒न्मन॑वे के॒तुमहि॒मव॑न्द॒ज्योति॑र्बृह॒ते रणा॑य॒ ॥ ४ ॥ इन्द्र॑ः । स्व॒ऽसा । ज॒नय॑न् । अहा॑नि । जि॒गाय॑ । उ॒शिक्ऽर्भिः । पृत॑नाः । अभिष्टिः । प्र । अ॒रोच॒य॒त् । मन॑वे । के॒तुम् । अहा॑म् । अवि॑न्द॒त् । ज्योति॑ । बृह॒ते । रणाय ॥ ४ ॥ स्वर्षाः स्वर्गस्य लम्भकः । नां सन्झलोः” इति आत्वम् । 1S शत्रुदाहः for शत्रुदाहकः. " । ४ षणु दाने । क्विप् । “ जनसनख - 'सनोतेरनः" इति षत्वम् । " अ[अ०१. सू० ११.] ६२७ विंशं काण्डम् | हरादीनां पत्यादिषूपसंख्यानम्" इति रत्नम् ४ । न्ता शत्रूणाम अभिभविता । ५६३ अभिष्टि: अभिग- इषु गतौ । " मन्त्रे वृष०" इत्या- दिना तिन उदात्तत्वम् । स हि भावपरोपि भवितारं लक्षयति । “ति- नुत्रतथसि० " इत्यादिना इदमतिषेधः । शकन्ध्वादित्वात् पररूपत्वम् । कृदुत्तरपदप्रकृतिस्वरः । तादृश इन्द्रः अहानि जनयन् प्रादुर्भाव - यन् तमोनिवर्तनेन युद्धानुकूलानि कुर्वन् उशिग्भिः युद्धं कामयमानैरसुरैः सह युद्धं कृत्वा पृतनाः तेषां सेना जिगाय अजैषीत् । किं च । म- नवे मनुष्याय । जातावेकवचनम् । मनुष्येभ्यो यजमानेभ्यः बृहते म- हते रणाय रमणाय क्रीडनाय । प्रभूतवैदिकलौकिकव्यवहारायेत्यर्थः । त- दर्थम अह्नां केतुम प्रज्ञापकम् आदित्यं प्रारोचयत् दिवि अदीपयत् । त- तो ज्योतिः सर्वपदार्थप्रकाशकं तेजः अविन्दन् लब्धवान् ॥ पञ्चमी ॥ । इन्द्र॒स्तुजो॑ ब॒र्हणा॒ आ वि॑वेश नृ॒वद् दधा॑नो॒ नर्या॑ पु॒रूणि । अचे॑तय॒द् धिय॑ इ॒मा ज॑रि॒त्रे प्रेमं वर्णमतिरच्छु॒क्रमा॑साम् ॥ ५ ॥ इन्द्र॑ः । तुज॑ः । ब॒र्हणा॑ः । आ वि॒वेश । नृऽवत् । दधा॑नः । नर्यो । पु- रूणि । अचे॑तयत् । धिय॑ः । इ॒माः । जरि॒त्रे । । इ॒मम् । वर्ण॒म् । अतिरत । शु- क्रम | आसाम ॥ ५ ॥

  • तु-

इन्द्रो देवः बर्हणाः अभिवृद्धाः तुजः हिंसिकाः शत्रुसेनाः । ज हिंसायाम् । किप् । धातुस्वरः ४ । आ विवेश प्राविक्षत् । तत्र दृष्टान्तः । नृवत् मनुष्य इव स यथा शत्रुसेना युद्धार्थ प्रविशति तत् । किं कुर्वन् । नर्या नर्याणि नरेभ्यः ऋलिगादिरूपेभ्यो मनुष्येभ्यो हितानि पुरूणि बहूनि । सामर्थ्याच्छत्रुधनानीति गम्यते । दधानः धार- यन् । ४ दधातेः शानचि रूपम् । 'अभ्यस्तानाम् आदिः" इति । किं च इमाः परिदृश्यमानाः प्रसिद्धा धियः । आयुदात्तत्वम् 18' घसेत्यादिना. 28 तासां. 66 ५४४ अथर्वसंहिताभाष्ये धीजनकत्वात् सर्वैर्ध्यायमानत्वाच्च धिय उषसः । धीशब्दस्य उषः परत्वं मन्त्रान्तरे । “ शुक्रवर्णामुदु नो यंसते धियम्” इति [ ऋ° १४३.७] । जरित्रे स्तोत्रे स्तोतॄणाम अर्थाय अचेतयत् प्राज्ञापयत् । उषसि हि प्रर्बु- वायां स्तोत्रशस्त्रादीनि प्रवर्तन्ते । उक्त एवार्थः प्रकारान्तरेण उच्यते । आसां धियाम् उपसाम इमं प्रसिद्धं शुक्रवर्ण प्रातिरत प्रावर्धयत् । 3 आ- साम । “ इदमोन्वादेशेशनुदात्तस्तृतीयादौ ” इति इदम: अश् आदेशः । सोप्यनुदात्तः । प्रत्ययश्च सुप्त्वाद् अनुदातः । अतः सर्वानुदात्तम आ- साम इति पदम ॥ षष्ठी ॥ म॒हो म॒हानि॑ पनयन्त्य॒स्येन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ । वृ॒जने॑न वृजि॒नान्सं वि॑षेष मा॒याभि॑र्दस्मै॑र॒भिभू॑त्योजाः ॥ ६ ॥ { म॒हः । म॒हानि॑ । प॒नय॑न्ति॒ । अ॒स्य॒ इन्द्र॑स्य । कर्म॑ । सुकृता । पुरूणि । वृ॒जने॑न । वृजि॒नान् । सम् । पि॒पेष । मा॒याभि॑ः । दस्यू॑न । अ॒भिर्भूति- ओजाः ॥ ६ ॥ महः महनीयस्य महतो गुणैः प्रवृद्धस्य वा । मह पूजायाम् । क्विप् । “ सावेकाच: ० ०" इत्यादिना विभक्तेरुदात्तत्वम् । महच्छब्दस्य वा । छान्दसः शतृप्रत्ययलोपः । अस्य प्रसिद्धस्य इन्द्रस्य महानि मंह - नीयानि सुकृता सुकृतानि सुष्ठु संपादितानि पुरूणि बहूनि कर्म कर्मा- णि पनयन्ति स्तुवन्ति स्तोतारः । तेषु एकं कर्म अत्रोपवर्ण्यते । अभि- भूत्योजाः अभिभूतिरभिभवः । अभिभवितृ ओजो बलं यस्य । अ- थ वा शत्रवभिभवे समर्थम् ओजो यस्य स तथोक्तः । अभिभूतिर- भिभवनम् । भावे क्तिन् । “ तादौ च निति" इत्यभेः प्रकृतिस्वर- तम् । अभिभूतौ ओजः अस्येति “सप्तम्युपमानपूर्वपदस्य बहुब्रीहि: ' इति समासः । बहुव्रीहौ पूर्वपदप्रकृतिस्वर : ४ । तादृश इन्द्रो वृ- जनेन आवर्जकेन बलेन आयुधेन वा वृजिनान् 1S प्रवुद्ध. ," पापरूपान, असुरानन् [अ०१. सू० ११.] ६२७ विंशं काण्डम् | ५८५ सं पिपेष सम्यक् चूर्णीकृतवान् । तथा मायाभिः स्वशक्तिभिः दस्यून उपक्षपयितृन् शत्रून सं पिपेष ॥ सप्तमी ॥ यु॒धेन्द्रों म॒ह्ना वरि॑वश्चकार दे॒वेभ्यः॒ सत्प॑तिश्चर्षणि॒प्राः । वि॒वस्व॑तः॒ सद॑ने अस्य॒ तानि॒ विषा॑ उ॒क्थेभिः॑ क॒वयो॑ गृणन्ति ॥ ७ ॥ यु॒धा । इन्द्र॑ । म॒ह्ना । वरि॑वः । च॒कार॒ । दे॒वेभ्य॑ः । सत्ऽप॑तिः । चर्षणि॒ऽमाः । वि॒वस्व॑तः । सद॑ने । अ॒स्य॒ । तानि॑ । विप्रा॑ । उ॒क्थेभिः॑ । क॒वय॑ः । गृ॒णन्ति॒ ॥ ७ ॥ इन्द्रो देवः युधा युद्धेन । ° महा स्व- युध संप्रहारे । भावे संपदादिल- क्षणः क्विप् । “सावेकाच: ० " इति विभक्तेरुदात्तता । महत्त्वेन । अन्यनैरपेक्ष्येणेत्यर्थः । देवेभ्यः । दीव्यतिरत्र स्तुत्यर्थ: । स्तो- तृभ्यः तेषामर्थाय वरिवः । धननामैतत् । वरणीयं धनं चकार कृत- वान् । &वृञ् वरणे इत्यस्य यङुकि रूपम् । " ऋतश्च" इति अ- भ्यासस्य रिगागमः । तदन्ताद् असुन । बाहुलकाट्टिलोपः । नित्व- रः । " इन्द्रो विशेष्यते । सत्पतिः सतां कर्मानुष्ठायिनां यजमानानां पालकः चर्षणिमा: चर्षणयो मनुष्याः । तेषाम् अभिमतफलपूरकः । कुत्र वरिवश्चकारेति उच्यते । विवस्वतः । विवस्वान् आदित्यः । तस्य सदने स्थाने वृष्टिप्रतिबन्धकान् असुरान् पराजित्य वृष्टिलक्षणं धनं चकारेत्यर्थः । अथ वा एतद् उत्तरत्र संबध्यते । विवस्वतः विशेषेण अग्निहोत्रादिकर्मार्थं वसतो यजमानस्य सदने गृहे । 8 विपूर्वाद् वस निवासे इत्यस्मात् संपदादिलक्षणो भावे किप् । तद् अस्यास्तीति मतुप् । “मादुपधाया : ० " इत्यादिना तस्य म् । प्रत्ययस्य पित्त्वाद् अनुदात्तत्वे धातुस्वर एव । अवग्रहाभावश्छान्दसः । अस्य उक्तमहिमोपेतस्य इन्द्रस्य तानि सिखानि वृत्रवधादिलक्षणानि कर्माणि विमा मेधाविन ऋत्विजः । की- दृशाः । कवयः क्रान्तप्रज्ञाः अनूचाना वा । “ये वा अनूचानास्ते क- वयः इति [ ऐ० ब्रा०२ २] श्रुतेः । उक्थेभिः । उक्थै: आज्यप्रउगा- दिशस्त्रैः गृणन्ति स्तुवन्ति ॥ " 18' 'नैरपेक्षेणेत्यर्थः. ७४ ५७६ अथर्व संहिताभाष्ये अष्टमी ॥ सत्रासाहुं वरेण्यं सोदां स॑स॒वा॑सं॒ स्व॒र॒पश्च॑ दे॒वीः । स॒सान॒ यः पृ॑थि॒वीं द्यामु॒तेमामिन्द्रं॒ मद॒न्त्यनु॒ धीर॑णासः ॥ ८ ॥ साम । वरेण्यम् । सहुः ऽदाम् । सस॒वांस॑म् । स्वः । अपः । च । दे॒वीः । स॒सात॑ । यः । पृथि॒वीम् । द्याम् । उ॒त । इ॒माम् । इन्द्र॑म् म॒द॒न्ति॒ । अनु॑ । धीरेणासः ॥ ६ ॥ सत्रासाहम् । सह त्रायते स्वामिनम् इति सत्रा सेना । शत्रुसेनाया अभिभवितारम् अथ वा सत्रासहम एकमयत्नेनैव शत्रुसेनाया अभिभ- वितारम् । ४ षह मर्षणे । छान्दस उपधावृद्ध्यभावः । कृदुत्तरपदम- कृतिस्वरेण मध्योदात्तः ४ । वरेण्यम् सर्वैः स्वस्वफलार्थिभिर्वरणीयं सेवनीयं सहोदाम् । सह इति बलनाम । बलस्य दातारम् तथा स्वः स्वर्गस्य देवी: देवनशीला अपच ससवांसम् । ४ वन पण संभ- ht | अस्य सौ इडभावे नकारलोपे रूपम 8 । एवं महानुभावम इन्द्रं धीरणासः धीरणाः धीषु स्तुतिषु कर्मसु वा रणं रमणं येषां ते तथोक्ताः तादृशस्तोतारो यजमानाश्च इन्द्रम् अनु मदन्ति अनुक्रमेण ह- र्षयन्ति स्तुत्या हविरादिना च । इन्द्रमेव विशिनष्टि । य इन्द्रः पृथि- वम विस्तीर्णी धाम दिवम इमां पृथिवीं च द्यावापृथिव्यौ ससान दे- वेभ्यो मनुष्येभ्यश्च प्रादात् । तम् इन्द्रं मदन्तीति संबन्धः ॥ नवमी ॥ स॒सानात्यै॑ उ॒त सूर्य॑ ससा॒नेन्द्र॑ ससान पुरु॒भोज॑सं॒ गाम् । हि॒र॒ण्यय॑मु॒तभोग॑ ससान ह॒त्वी दस्यून् मायै॒ वर्ण॒मावत् ॥ ९ ॥ स॒सान॑ । अत्या॑न् । उ॒त । सूर्य॑म् । ससान॒ । इन्द्र॑ः । स॒सान॒ । पुरु॒ऽभोज॑- सम् । गाम् । हि॒र॒ण्यय॑म् । उ॒त । भोग॑म् । स॒सान॒ । ह॒त्वी । दस्यू॑न । प्र । आर्यम् । व- र्णम । आवत् ॥ ९ ॥ [अ०१. सू० ११.] ६२७ विंशं काण्डम । 48७ अत्यान् अनार्हान् अश्वान् । उपलक्षणम् एतत् । तुरगगजोष्ट्रादिकानि वाहनानि प्राणिनां व्यवहाराय इन्द्रो देवः ससान प्रादात् । दाने । लिटि रूपम् 8 । षणु उत अपिच सूर्यम् सर्वस्य प्रकाशकं देवं प्राणिनां व्यवहारार्थं ससान । एवं पुरुभोजसम् पयोदध्यादिलक्षणबहुमका- रभोगसाधनां बहुविधप्राणिभोगसाधनां वा गाम । जातावेकवच- ,, किंच दस्यून नम् । गाः ससान । एतन्महिष्यादेरपि उपलक्षणम् । उत अपि च हिरण्ययम् हिरण्मयं हिरण्यविकारात्मकं भोगम भोगसाधनं कटकमुकु- टादिकं ससान | हिरण्यशब्दाद् विकारार्थे “मयद्वैतयोः" इति विहितस्य इन्दसि विषये “ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि इति निपातनाद् मयटो. मकारलोपः । प्रत्ययस्वरः ४ । उपक्षपतॄिन प्राणिविघातकान् असुरादीन् हत्वी हत्वा । ४ हन्तेः कार्थे “ स्नात्व्यादयश्च" इति निपातितः ४ 1 आर्यम् उत्तमं वर्ण ब्रा- ह्मणक्षत्रियवैश्यात्मकं यजनादिकर्माधिकारवन्तं प्रावत् प्रकर्षेण रक्षितवान् ॥ दशमी ॥ इन्द्र॒ ओष॑धीरसनो॒दहा॑नि॒ वन॒स्पती॑रसनोद॒न्तरि॑क्षम् । वि॒भेद॑ व॒लं नु॑नु॒दे विवा॒चोथा॑भवद् दमि॒ताभित्र॑तू॒नाम् ॥ १० ॥ इन्द्र॑ः । ओष॑धीः । असनोत् । अहा॑नि । वन॒स्पती॑न् । असनो॒त् । अ॒न्तरि॑क्षम् । । } । वि॒भेद॑ । व॒लम् । नुनुदे । विऽवा॑चः । अर्थ अभवत् । द॒सि॒ता । अ॒भिऽ- तूनाम् ॥ १० ॥ उक्त महिमोपेतः स एव इन्द्रः ओषधीः व्रीहियवादिका असनोत् प्रा- युपभोगार्थं सृष्ट्वा प्रादात् । तथा अहानि असनोत् दिवसान्यपि प्राण्यु- पभोगार्थं कल्पयित्वा प्रायच्छत् । एवं वनस्पतीन तरूंतपनसाद्यान् अ- सनोत् सृष्ट्वा प्रायच्छत् । एवम् अन्तरिक्षम् अन्तरा क्षान्तं भवति स- र्वम् इत्यन्तरिक्षम आकाशः । तदपि सर्वोपकारार्थम् असनोत् । किंच वलम् एतन्नामानम् असुरं बिभेद अदारयत् । विवाचः विरुद्धा प्रति- कूला वाग् येषां ते विवाचः । तानपि नुनुदे दूरं निराचकार । अथ 4tt अथर्वसंहिताभाष्ये । अनन्तरम् अभिऋतूनाम् । ऋतवः कर्माणि । अभिगतकर्मणाम् अनुष्ठि- तविरुद्धकर्मणां दुष्टानां दमिता शमयिता अभवत् अभूत् । अनेन प्रा- णिनाम् इष्टप्राप्तिम् अनिष्टपरिहारं च कृतवान् इत्युक्तं भवति ॥ एकादशी ॥ शुनं हु॑वे म॒घवा॑न॒मिन्द्र॑म॒स्मिन् भरे॒ नृत॑मं वाज॑सातौ । शृण्वन्त॑मु॒ग्रमू॒तये॑ स॒मन्तु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जिते॒ धना॑नाम् ॥ ११ ॥ शुनम् । हुवे । म॒घवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरें। नृत॑मम् । वा- सातौ । । शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । नन्त॑म् । वृ॒त्राणि॑ । स॒मा॒ऽजित॑म् । धना॑नाम् ॥ ११ ॥ मघवा- शुनम शूनम अभिवृद्धं सर्वैर्गुणैरुत्कृष्टम् । अथ वा शुनम इति सु- खनाम | सुखकरं वा । 8 टुओवि गतिवृद्ध्योः । निष्ठायां “यस्य विभाषा ” इति इट्प्रतिषेधः । यजादित्वात् संप्रसारणम् । दीर्घाभावश्छा- न्दसः । 'ओदितश्च" इति निष्ठानत्वम् । प्रत्ययस्वरः ४ । नम् । मघम् इति धननाम । धनवन्तम् अस्मिन् एतस्मिन् भरे । भर इति संग्रामनाम भरणात् हरणांच्च । संग्रामे । यद्वा ये ये सं- ग्रामनामानस्ते सर्वे यज्ञनामान इति व्यपदेशाद् अस्मिन् भरे अस्मिन् यज्ञे वाजसातौ । वाजः अन्नम् । तस्य सातिर्लाभः अन्नलाभे निमि- भूते । अथ वा एतद् भरविशेषणम् । वाजस्य सातिर्यस्मिन् तस्मिन् भरे नृतमम् नेतृतमं संग्रामे पुरतो गन्तारं यज्ञस्य नेतारं वा शृण्व- न्तम् आह्वानस्य श्रोतारम् उग्रम् उद्गर्णबलं समत्सु संग्रामेषु वृत्राणि आवरकान् शत्रून घ्नन्तम् हिंसन्तं धनानाम् शत्रुसंबन्धिनां संजितम् स- म्यग्जेतारम् एवंमहानुभावम् इन्द्रम ऊतये रक्षणाय हुवेम आलम || [इति] एकादशं सूक्तंम ॥ 66 “ उदु ब्रह्माणि " इति सूक्तस्य विनियोग उक्तः ॥ 1 S' भरणाच. [अ०१. सू० १२. ] ६२ विंशं काण्डम् | तत्र प्रथमा ॥ 4te उदु ब्रह्मण्यैरत श्रव॒स्येन्द्रं समये महया. वसिष्ठ । आ यो विश्वा॑नि॒ शव॑सा त॒तानी॑पता म॒ ईव॑तो॒ वचा॑सि ॥ १ ॥ उत् । ॐ इर्ति । ब्रह्मणि । ऐरत । श्रव॒स्य । इन्द्र॑म् । स॒ऽम॒र्ये । म॒हय॒ । वसिष्ठ । । । आ । यः । विश्वानि । शव॑सा । त॒तानि॑ । उपऽश्रोता । मे । ईव॑तः । वच- सि ॥ १ ॥ हे ऋत्विजः यूयं श्रवस्या श्रवस्यया । श्रूयत इति श्रवः अन्नम् । तस्येच्छया ब्रह्माणि स्तोत्राणि उदैरत मेरयत । हे वसिष्ठ यजमान स- म मयैर्मत्यैर्ऋत्विग्भिः सहिते । यद्वा मर्या मर्यादा । तत्सहिते यज्ञे इन्द्रं देवं महय पूजय । हविरादिभिः साधनैरिति शेषः । एवम् आत्मानमे- व परोक्षीकृत्य निर्दिदेश । य इन्द्रः शवसा बलेन विश्वानि भूतजातानि आ ततान वितस्तार । स इन्द्रः ईवतः गच्छतः परिचरतः । गतौ । किप् । ईर्गमनम् । “ तदस्यास्यस्मिन्" इति मतुप् । न्दसीरः" इति मतुपो वत्वम् । मतुपः पित्त्वाद् अनुदात्तत्वे धातुस्व- तादृशस्य मे वचांसि स्तुतिरूपाणि वाक्यानि उपश्रोता उ- रः ष्ठु । पेत्य श्रोता । भवत्विति शेषः ॥ द्वितीया ॥ अया॑मि॒ घोष॑ इन्द्र दे॒वजा॑मिरिर॒ज्यन्त॒ यच्छ॒रुधा॒ विर्वाचि । न॒हि स्वमायु॑श्चिते जने॑षु तानीदंांस्यति॑ि पर्य॒स्मान् ॥ २॥ 66 छ- अया॑मि । घोष॑ः । इ॒न्द्र॒ । दे॒वऽजा॑मिः । इ॒र॒ज्यन्त॑ । यत् । शु॒रुधः । विऽवचि । न॒हि । स्वम् । आयु॑ः । चि॑के॒ते । जने॑षु । तानि॑ । इत् । अंहाँसि । अति॑ । प॒र्ष । अ॒स्मान् ॥ २ ॥ हे इन्द्र देवजामि देवा जामयो बन्धवो यस्य स तादृशो घोष: श- १ P श्रवस्य ।. We with PJ. ५९० अथर्व संहिताभाष्ये ब्दः उक्तलक्षणं स्तोत्रम् अयामि । अकारीत्यर्थः । कर्मणि चिण् ४ । यम उपरमे । यत् यस्मात् कारणाद् विवाचि विगतवचसि नि- यमस्थे । अथ वा विविधा मन्त्ररूपा वाचो यस्य तादृशे यजमाने तस्मि निमित्तभूते सति शुरुधः शुचं रुन्धन्तीति शुरुधः । न्दसः । ककारलोपश्छा- जनिमृतिलक्षणशोकनिवर्तकाः स्वर्गफलकाः सोमा इरज्य- न्त अवर्धन्तं । ४ इरज् ईर्ष्यायाम् इति धातुरत्रं वृद्ध्यर्थः । अ- स्मात् कण्वादेर्यक् । सनादित्वाद् धातुसंज्ञायाम् अस्मालङ् । “बहुलं छन्दसि " इति अडभावः । एकादेशस्वरेण मध्योदात्तः । एवं स्तोत्रेण हविषा च इन्द्रं परितोष्य अथ स्वाभिमतं याचते नहीत्यादिना । जनेषु मनुष्येषु । मनुष्याणाम् इत्यर्थः । यद्वा जनाः जननात् जन्मानि निमित्तभूतानि । [तेषु ] सत्सु अयं जनो यजमानः स्वम् स्वकीयम् आ- युः आयुष्यं न चिकिते न ज्ञातवान् । एतावद् आयुष्यं ममास्तीति न जानातीत्यर्थः । अतस्त्वदीययागाद्यनुष्ठानोपयोगार्थं दीर्घम आयुः प्रय- च्छेति शेषः । कुप्तस्य शतसंवत्सरलक्षणस्यायुषोऽल्पीभावे अंहसां कार- वात् तदसंस्पर्श प्रार्थयते । तानीत् तान्यपि आयुः क्षपणहेतुत्वेन प्रसि- द्वान्यपि अंहांसि पापानि अस्मान त्वां संभजमानान् अति अतिक्रम्य- पर्षि पालय । तृतीया ॥ यु॒जे रथे॑ ग॒वेष॑ण॒ हरि॑भ्या॒मुप॒ ब्रह्म॑णि जुजुषा॒णम॑स्युः । वि बा॑धिष्ट॒ स्य रोद॑सी महि॒त्वेन्द्रो॑ वृ॒त्राण्य॑म॒ती ज॑घ॒न्वान् ॥ ३ ॥ यु॒जे । रथ॑म् । ऽएष॑णम् । हरिंऽभ्याम् । उपे । ब्रह्मणि । जुजुषाणम् । अस्थुः । वि । वा॒धष्ट॒। स्य । रोद॑सी॒ इति॑ । म॒हि॒त्वा । इन्द्र॑ः । वृ॒त्राणि॑ । अ॒प्रति । जघन्वान् ॥ It य इन्द्रो गवेषणम् गवां प्रापयितारं रथम | 1S अवर्धयंत 28 धातुतत्र for धातुरत्र. " अव स्फो५९१ [अ०१. सू० १२.] ६२७ विंशं काण्डम् | टायनस्य " इति अवङ् आदेशः ४ । हरिभ्याम् । हरी इन्द्रस्या- साधारण । ताभ्यां युजे युयुजे युनक्ति । यागसदनं प्राप्तुम् इति शेषः । ब्रह्माणि अस्मदीयानि प्रवृद्धानि स्तोत्राण्यपि जुजुषाणम् सेवमानं सर्वैः सेव्यमानं वा इन्द्रम् उपास्युः उपतिष्ठन्ते सेवन्ते । स्यः स इन्द्रः महित्वा स्वमहत्त्वेन रोदसी द्यावापृथिव्यौ वि बाधिष्ट व्यवाधिष्ट । आ- चक्रामेत्यर्थः । किं [च] वृत्राणि स्वावरकान् शत्रून अप्रति न विद्यते प्रतिगतिः पुनःप्राप्तिर्यस्मिन् कर्मणि तद् अप्रति । तद् यथा भवति तथा जघन्वान् नाशितवान् । ४ हन्तेर्लिटः कसुः । अभ्यासस्य कुल । इति इडभावः ४ ॥ " विभाषा गमहन° " चतुर्थी ॥ आप॑श्चित् पिप्यु स्त॒र्यो॑ न गावो॒ नक्ष॑न्नृ॒तं ज॑रि॒तार॑स्त इन्द्र । याहि वायुर्न नि॒ियुतो॑ नो॒ अच्छा त्वं हि धी॒भिर्दय॑से॒ वि वाजा॑न् ॥ ४ ॥ आप॑ः । चि॒त् । पि॒प्युः । स्त॒र्युः । न । गावः॑ । नक्ष॑न् । ऋ॒तम् । जरिता- रेः । ते । इ॒न्द्रः॑ । याहि । वायुः । न । नि॒ऽयुत॑ः । नः । अच्छे । त्वम् । हि । धीभिः । दयं- से । वि । वाजा॑न् ॥ ४ ॥ हे इन्द्र आपश्चित् आपोपि सोमाभिषवार्थाः [ स्तर्यो न गावः स्तयों वशा गाव इव] पिप्युः अभिवृद्धा आसन् । ४ प्यायी वृद्धौ । " प्यायः पी" इति पीभावः । हे इन्द्र ते तव जरितारः स्तो- तार ऋत्विजः ऋतम् सत्यफलं यज्ञं नक्षन प्रामुवन् । हु नक्ष ग- तौ । यत एवम् अतो नः अस्माकं नियुतः नियोजनानि स्तो- त्राणि अच्छ लक्षीकृत्य याहि आगच्छ । तत्र दृष्टान्तः । वायुर्न नियु- तः । नियुतो वायोरश्वाः । वायुर्देवो यथा स्वीयान् अश्वान् प्रति या- ति यज्ञदेशमात्यर्थम् तत् । त्वं हि त्वं खलु धीभिः कर्मभिस्तुष्टः सन् वाजान् । वाजः अन्नम् । अन्नानि वि दयसे । ४. दयतिरत्र दा- प्रयच्छसि ॥ नार्थः ४ । ५९२ अथर्व संहिताभाष्ये पञ्चमी ॥ वा॒ मदा॑ इन्द्र मादयन्तु शुष्मिण॑ वि॒राध॑ जरि॒त्रे । एक देव॒त्रा दय॑से॒ हि मन॒स्मि॑न्र॒ सव॑ने मादयस्व ॥ ५ ॥ । ते । त्वा॒ । मदा॑ः । इ॒न्द्र॒ । मा॒यन्तु । शुष्मिण॑म् । तु॒वि॒राध॑सम् । जरि॒त्रे । एक॑ः । दे॒व॒ऽत्रा । दय॑से । हि । मन् । अ॒स्मिन् । शूर् । सव॑ने । मा॒द॒य॒स्व॒ ॥५॥ 1 हे इन्द्र ते अभिषवादिना संस्कृताः प्रसिद्धा मदा मदकराः सोमा- स्त्वा त्वाम् मादयन्तु मदयुक्तं कुर्वन्तु । कीदृशं लाम् । शुष्मिणम् ब- लवन्तं जरित्रे स्तोत्रे स्तोतुरर्थाय तुविराधसम् प्रभूतधनम् । किं च त्वं देवा देवेषु मध्ये | " देवमनुष्य ० " इत्यादिना सप्तम्यर्थे त्राम- म एक एव मर्तान मनुष्यान दयसे हि दयां करोषि x हिशब्दयोगाद् अनिघातः । मनुष्यरक्षणे त्वम एक एव नान्यो देव इत्यर्थः । यस्माद् एवं तस्मात् हे शूर शौयोंपेत इन्द्र अस्मिन् सबने यागे माध्यंदिनसवने वा मादयस्व अभिमतमदा- न अस्मान् हर्षय स्वात्मानं वा सोमपानेन हर्षय ॥ त्ययः ४ । रक्षसि खलु । षष्ठी ॥ ए॒वेदिन्द्रं॒ वृष॑णं॒ वज्र॑बाहुं वसि॑ष्ठासो अ॒भ्यर्चन्त्य॒र्कैः । स न॑स्तु॒तो वी॒रव॑द् धातु॒ गोम॑द् यूयं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ६ ॥ ए॒व । इत् । इन्द्र॑म् । वृष॑णम् । वज्रेऽबाहुम् । वसिष्ठासः । अभि । अर्च- न्ति । अर्कैः । 1 सः। नः॒ः । स्तु॒तः । वी॒रऽव॑त् । धा॒तु । गोऽम॑त् । यूयम् । पा॒त् । स्व॒स्तिऽर्भः । सदा॑ । न॒ः ॥ ६ ॥ उक्तां स्तुतिम् उपसंहरति । एव एवम् उक्तप्रकारेण वृषणम् वर्षक कामानां वज्रबाहुम् वज्रं बाहौ यस्य स तादृशम् इन्द्रं वसिष्ठासः व- सिष्ठा अर्कैः अर्चनीयैः स्तोत्रैः अभ्यर्चन्ति अभिपूजयन्ति । स इन्द्रः १ EK D°नस्मि♚. We with BCD KR SVC B. We with B C D E KRSV DC. [अ०१. सू० १३.] ६२९ विंशं काण्डम् | ५९३ " ब- स्तुतः स्तोत्रैः पूजितः सन् नः अस्मभ्यं वीरवत् बहुभिर्वीरैः पुत्रादिभि- रुपेतं गोमत बीभिर्गोभिरुपेतं धनं धोतु दधातु प्रयच्छतु । हुलं इन्दसि ” इति श्वोरभावः ४ । सृत्य नः अस्मान् स्वस्तिभिः क्षेमैः सदा पात रक्षत ॥ . सप्तमी ॥ हे देवा यूयं च इन्द्रम अनु- ऋजीषी व॒ज्री वृ॑ष॒भस्तु॑रा॒षाट्छुष्मी राजा॑ वृत्र॒हा सो॑म॒पावा॑ । युत्का हरि॑भ्या॒मुप॑ यासद॒र्वाङ् माध्य॑दिने॒ सव॑ने मत्स॒दिन्द्र॑ः ॥ ७ ॥ ऋजीषी । वज्री । वृषभः । तुरा॒षाट् । शुष्मी । राजा॑ वृत्र॒हा । सोम॒ऽपावा॑ । युक्का । हरि॑ऽभ्याम् । उप॑ । य॒स॒त् । अ॒र्वाङ् । माध्यैदिने । सव॑ने । - स॒त् । इन्द्र॑ ॥ ७ ॥ ऋजीषी प्रातर्माध्यंदिन सवनाभ्याम् अभिषवेण गतसारस्तृतीयसवन उ- पयोक्ष्यमाणः सोम ऋजीषः । " तस्मात् तृतीयसवन ऋजीषम् अभि पुण्वन्ति" इति [ तै० सं० ६.१.६. ४ ] श्रुतेः । तद्वान् ऋजीषी । अ- नेन सवनत्रयेपि इन्द्रस्य सोमसंबन्ध उक्तो भवति । वज्री वज्रवान् वृष- भः कामानां वर्षिता तुराषाट् । नुरास्त्वरमाणाः शत्रवः । तेषाम् अ- भिभविता शुष्मी । शुष्मं शत्रुशोषकं बलम् । तद्वान् राजा देवेषु म- ध्ये क्षत्रियजातीयः सर्वस्य स्वामी वा वृत्रहा वृत्रस्य हन्ता सोमपावा य- त्रयत्र सोमाभिषवोस्ति तत्रतत्र नियमेन सोमस्य पाता एवंमहानुभाव इन्द्रः हरिभ्याम् अश्वाभ्यां युक्का रथं योजयित्वा अर्वाङ् अस्मदभिमुखा - ञ्चनः सन् उप यासत् उपागच्छतु गत्वा च अस्मिन् माध्यंदिने सवने मत्सत् अस्माभिर्दत्तेन सोमेन माद्यतु ॥ इति द्वादशं सूक्तम् ॥ ज्योतिष्टोमादिषु ऋतुषु “इन्द्रश्च सोमं पिबतं बृहस्पते" इत्याद्यास्ति- चस्तेषामेवविजां त्रयाणां क्रमेण तातयसवनिक्यः प्रस्थितयाज्याः । १ P मत्र्त्सत् ॥. We with PJ Ce. 1 $ दातु for धातु. ७५ ५९४ अथर्वसंहिताभाष्ये सूत्रतं हि । “ इन्द्रश्च सोमं पिबतं बृहस्पत इति प्रस्थितयाज्याः” इति [वै०३, १२] " ॥ “ऐभिरग्ने ” [४] इत्यनया आग्नीधः पानीवतग्रहं यजेत । सूत्रितं हि । “ऐभिरम इत्युपांशु पालीवतस्य आग्नीधो यजतिं " इति [वै०३.१३] ॥ तत्र प्रथमा || इन्द्र॑श्च॒ सोमे॑ पिबतं बृहस्पते॒स्मिन् य॒ज्ञे म॑न्दसा॒ना वृ॑षण्वसू । आ वा॑ विश॒न्विन्द॑वः स्वाभुवो॒स्मे र॒यिं सर्ववीरं नि य॑च्छतम् ॥ १ ॥ इन्द्र॑ । च॒ । सोम॑म् । पि॒बत॒म् । बृहस्पते । अस्मिन् । य॒ज्ञे । मन्दसाना । वृषण्वसू इति वृषण्वसू । आ । वा॒म् । वि॒शन्तु । इन्द॑वः । सुऽआ॒भुवः॑ः । अ॒स्मे इति॑ । र॒यिम् । स- वीरम् । नि । यच्छ्रतम् ॥ १ ॥ 1 हे बृहस्पते बृहतो वेदराशेः स्वामिन् एतन्नामक देव लम इन्द्रश्च युवां सोमं पिबतम् । कीदृशौ युवाम् । अस्मिन यज्ञे मन्दसाना - यन्तौ वृषण्वसू वर्षितृधनी । यजमानाय दीयमानधनावित्यर्थः । वाम युवां स्वाभुवः सुष्ठु सर्वतो भवन्तः । कृत्स्नशरीरव्यापनसमर्था इत्यर्थः । तादृशा इन्दवः सोमाः [आ] विशन्तु युवयोः शरीरं प्रविशन्तु । अ- स्मे अस्मभ्यं रयिम् धनं सर्ववीरम् सर्वपुत्राद्युपेतं नि यच्छतम् दर्शम || द्वितीया ॥ आ वो वहन्तु सप्त॑यो रघुष्यदी॑ रघुपत्वा॑न॒ प्र जि॑गात ब॒हुभि॑ः । सीद॒ता ब॒र्हिरु॒रु वः॒ सद॑स्कृतं मा॒दय॑ध्वं मरुतो॒ मध्वो॒ अन्ध॑सः ॥ २ ॥ आ । वः॑ । ब॒ह॒न्तु॒ । सप्त॑यः । र॒घुऽस्यद॑ः । र॒घुऽपत्वा॑नः । प्र । जि॒गात् । बाहुः । सीद॑त । आ । ब॒र्हिः । उ॒रु । वृ॒ः । सद॑ः । कृ॒तम् । मा॒दय॑ध्वम् । म॒रुतः । मध्वः॑ । अन्ध॑सः ॥ २॥ । 15 अग्नीध 25 यजते 3S ददतम्. [अ०१. सू० १३. ] ६२९ विंशं काण्डम् | ५९५ एव ष्ट । । हे मरुतः रघुष्यदः लघुस्यन्दना लघुगतयः सप्तयः सर्पणशीला अश्वाः वः युष्मान् [आ] वहन्तु यज्ञगृहं प्रति प्रापयन्तु । यूयं च बाहुभिः शीघ्र- गमनसाधनै रघुपत्वानः लघुपतनाः । g पत्ऌ गतौ । “अन्येभ्योपि दृश्यन्ते " इति वनिप् । कृदुत्तरपदप्रकृतिस्वरेण प्रत्ययस्य पित्त्वाद् धानुवर तादृशः सन्तः प्र जिगात प्रकर्षेण गच्छत । ष्ट जि- गातीत्ययं गतिकर्मसु पठितः । गा स्तुतौ । जौहोत्यादिकः । लोम- ध्यम बहुवचनस्य " तप्तन० " इत्यादिना तादेशः । तस्य पित्वेन ङित्त्वा- भावाद् “ई हल्यघोः” इति ईलाभावः ४ । वः युष्माकम् [उरु वि- स्तीर्ण] सदः सीदत्यत्रेति [ सदः ] सदनं स्थानं वेदिलक्षणं कृतम् निष्पादि- तम् । तत्र बर्हिः आस्तीर्ण बर्हिः सीदत बर्हिषि निषण्णा भवत । बर्हि- रित्येतत् सद इत्यस्य विशेषणं वा । बर्हिरुपेतं सदनम् इत्यर्थः । अथ वा सदः सदनार्ह कृतं बर्हिः सीदतेति योज्यम् । निषद्य च मध्वः मधु- रस्य अन्धसः सोमलक्षणस्य अन्नस्य अंशम् । यद्वा मध्वः मधु अन्धसः अन्नं सोमम । पीत्वेति शेषः । मादयध्वम् तृप्ता भवत । तृतियोगे । चुरादिः । आत्मनेपदी ४ ॥ तृतीया ॥ इ॒मं स्तोम॒महि॑ जा॒तवे॑दसे रथमिव॒ संम॑हेमा मनी॒षया॑ । मद भ॒द्रा हि नः॒ प्रम॑तिरस्य सं॒सद्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥ ३ ॥ इ॒मम् । स्तोम॑म् । अते । जा॒तवे॑दसे । रमऽइव । सम् । महेम । म- नीषया । भ॒द्रा । हि । नः । ऽर्मतिः । अ॒स्य॒ । स॒मऽसदि॑ । अग्ने॑ । स॒ख्ये । मा । रिषाम । व॒यम् । तव॑ ॥ ३ ॥ अर्हते पूज्याय । देशः । । अर्ह प्रशंसायाम् इति [ धातो: ] लटः शत्रा- जातवेदसे जातप्रज्ञाय जातधनाय वा जातानाम् उत्प- नानां वेदित्रे वा इमम् इदानीं क्रियमाणं स्तोमम् एतत् स्तोत्रं मनी- 18 दृश्यत इति for दृश्यन्ते " इति. ५९६ अपर्वसंहिताभाष्ये या निशितया बुद्ध्या सं महेम सम्यक् पूजयेम निष्पादयेम । तत्र ह- टान्तः । रथमिव यथा रथं रथकारः अक्षफलकाद्यवयवसंयोजनेन सं- स्करोति तद्वत् । महानुभावस्याग्नेः स्तोमनिष्पादने अतिशयितया बुद्ध्या भवितव्यम् इति प्राप्ते तत्सद्भावं दर्शयति । अस्य पूज्यस्याग्नेः संसदि संसदने उपसत्तौ तद्विषये नः अस्माकं प्रमतिः प्रकृष्टा मतिः भद्रा हि कल्याणी खलु । अतः हे अग्ने तव सख्ये बन्धुभावे सति वयं स्तोतारो मा रिषाम हिंसिता न भवेम ॥ चतुर्थी ॥ ऐग्ने स॒रथ॑ह्म॒र्वाङ् ना॑नर॒र्थं वा॑ वि॒भावा॑ । पत्नी॑वतस्त्रंशतं त्रींश्च॑ दे॒वान॑नुष्व॒धमा व॑ह मा॒दय॑स्व ॥ ४ ॥ आ । एभिः । अग्ने स॒रथ॑म् । याह । अ॒र्वाङ् । नानाऽर॒पम् । वा । विऽभः । हि । अश्वः । 1 पत्नी॑ऽवतः । त्रि॒शत॑म् । त्रीन् । च । दे॒वान् । अनुऽस्व॒धम् । आ । वहु । मादर्यस्व ॥ ४ ॥ हे अग्ने [ एभि: ] वक्ष्यमाणैस्त्रयस्त्रिंशत्संख्याकैर्देवैः सह सरथम समा- नः एक एव रथो यस्मिन्नागमनकर्मणि तत् सरथं तद् यथा भवति तथा अर्वाङ् अस्मदभिमुखम् आ याहि आगच्छ । सरथम इति न नियम इत्याह । नानारथं वा नांना पृथग्भूता रथा यस्मिन् कर्मणि तद् नानारथम् । तत्तत्प्रतिनियतं रथम् आरुह्येत्यर्थः । सरथपक्षे बहूनां दे- वानाम एकेनैव रथेन आनयनम् अतिभारत्वात् कथं घटत इति तत्राह farai mar इति । अवास्तव रथे नियुक्ता विभवो हि शक्ताः खलु । अतः पत्नीवत्तः स्वकीयाभिः पत्नीभिर्युक्तान् त्रिंशतम् श्रीश्व ज्युत्तरत्रिंशा- ख्याकान् देवान् " ये देवा दिव्येकादश स्थ" इति [ तै० सं०१४.१०.१] मन्त्रोक्तान् अनुष्वधम् । स्वधेत्यन्ननाम । तांतां स्वधाम अनुलक्ष्य यदा- 1S' प्राप्तायां. 28 रथमारोहयित्वेत्यर्थः. [अ०२, सू० १४.] ६३० विंशं काण्डम् | ५९७ यदा सोमो हूयते तदातदेत्यर्थः । आ वह तान् देवान् प्रापय । आ- वाह्य च मादयस्व सोमप्रदानेन हर्षय ॥ इति त्रयोदशं सूक्तम् ॥ विंशे काण्डे प्रथमोनुवाकः ॥ द्वितीयेनुवाके चत्वारि सूक्तानि । तानि च उक्थ्ये ऋतौ ब्राह्मणाच्छं- सिनः शस्त्रे विनियुक्तानि । चतुर्थसूक्तस्यान्तिमा शस्त्रयाज्या । " उक्थ्ये मैत्रावरुणादिभ्यः” इति प्रक्रम्य सूत्रितं वैताने । “ वयमु लामपूर्व्य [२०. “ १४.१] यो न इदमिदं पुरा [ २०१४, ३] इति स्तोत्रियानुरूपौ । " [ स्तोत्रियस्य ] प्रथमां शस्त्वा तस्या उत्तमं पादं द्वितीयस्याः पूर्वेण सं- “धायावसाय द्वितीयेन द्वितीयां शंसति । तस्याश्चोत्तमम् उत्तरेण संधा- 'यावसायोत्तमेन तृतीयाम् । एवं काकुभान स्तोत्रियानुरूपाणां मंग्रथ- “नम् । इतः पच्छंः शंसति । प्र मंहिष्ठाय बृहते बृहद्रये [ २०.१५ ] इत्यु- 'क्यमुखम् । उदमुतो न वयो रक्षमाणाः [२०.१६] इति बार्हस्पत्यं सां- " शंसिकम् । अच्छा म इन्द्रं मतयः स्वर्विदः [२०१७ ] इति पर्यासः । ' इत्यैकाहिकानाम् उत्तमया परिदधाति परया यजति" इति [ वै०४, १] ॥ 66 ८८ " 66 तत्र प्रथमा । व॒यमु॒ त्वाम॑पू॒र्व्य स्थूरं न कञ्चि॒द् भर॑न्तोव॒स्यव॑ः । वाजे॑ चि॒त्रं ह॑वामहे ॥ १ ॥ व्यम् । इति । त्वाम् । अपूर्व्यं । स्थूरम् । न । कत् । चि॒त् । भर॑न्तः । अवस्यवः॑ः । वाजे | चित्रम् | वा ॥ १ ॥ । अपू । पूर्वम् अर्हति पूर्व्यः । न पूर्व्यः अपूर्व्यः । सत्यपि स- वेदा गमने नूतन इत्यर्थः । अनेन तस्य सर्वदा अनादरविषयत्वाभाव उक्तो भवति । तादृश इन्द्र चित्रम चायनीयं पूजनीयं त्वां भरन्तः ह t P अपूर्व्य ।. We with PJ Cr. IS' inserts द्वे तिस्रः करोति पुनरादाय air स्तोत्रियानुरूपौ. We with the Paitden. 2 S' प्रप्रथनं मिथः पच्छः. 38' बार्हस्पत्ये. ५९४ अथर्वसंहिताभाष्ये & • विरादिन पोषयन्तः अवस्यवः रक्षाकामाः । ॐ अवतेरसुनि + क्या च्छन्दसि ’” इति उपाययः . । वाजे । वाजः अन्नम् । अन्ते नि मितभूते सति । अथ वा वाजः संग्रामः । तस्मिन तज्जयार्थं वयमु व- यमेव हवामहे .आद्यामः । अस्मन प्रत्येव त्वम् आगच्छ नास्मतप्रति- पदान् इत्यमुम् अर्थं द्योतयितुम् उशब्दः । तत्र दृष्टान्तः स्यूरं न क . च्चित् । यथा लोके कच्चित् कदाचित् दूरम् स्थूलं गुणाढ्यं राजादिकं भरन्तः तदभिमतमदनेन पोषयन्तो जनाः स्वजयार्थम् आह्वयन्ति तद्वत् ॥ द्वितीया । उपं त्वा कर्मन्नतये स नो युवोग्रश्चकाम् यो धृषत् । त्वामिद्वयंवितारं ववृमहे सखय इन्द्र सानसिम् ॥ २ ॥ उपं । ला । कमैन । ऊतयें । सः । नः । युव। उग्रः। चक्रम्। यः। धृषत्। त्वाम् । इत् । हि। अवितारं । ववृमहे । सखायः । इन्द्। सानसिम् ॥ २॥ हे इन्द्र त्वा वां कर्मन् कर्मणि युद्धादिलक्षणे प्रस्तुते सति ऊतये - क्षये. उप । गच्छाम इति शेषः । य इन्द्रो धृषत् शत्रुणां धर्षको भवति । युवा नित्यतरुणः उग्रः उद्धृषीबलः । स इन्द्र नः अस्मान् चकाम का मति । सहायत्वेन गच्छवित्यर्थः । हे इन्द्र सानसिम संभक्तारम अ वितारम् रक्षितारं त्वामिद्धि वामेव हि सखायः तव मित्रभूता वयं व वृमहे वृणीमहे संभजामहे ॥ तृतीया । यो नं इदमिंदं पुरा प्र वस्थं आनिनायु तनु वै स्तुषे। सखाय इन्द्रमूतये ॥ ३ ॥ यः । नः । इदम्ऽइदम् । पुरा । प्र। वस्त्रुः । आऽनिनाय । तम् । ॐ इति । वः। स्तुषे । सखांयः । इन्द्रम् । ऊतयें ॥ ३॥ १ B C D वः. We with B E K K R. Sw De c . S’ रक्षाय | [अ०२. सू० १५.] ६३१ विंशं काण्डम् | ५९९ हे सखायः समानख्याना मित्रभूता यजमानाः वः युष्माकम् ऊतये रक्षार्थं तम इन्द्रं स्तुषे स्तौमि । य इन्द्रः पुरा पूर्व नः अस्माकं वस्यः वसीयः । ईकारलोपश्छान्दसः । अतिप्रशस्तं वसु हिर- ण्यादिकम् इदमिदम् [इदं] गवादिकम् इति निर्दिश्य निर्दिश्य प्रांनि- नाय प्रानैषीत् । तमु तमेव अभिमतप्रदातारम् इन्द्रम् । स्तुषे इति संबन्ध || चतुर्थी ॥ सत्प॑तिं चर्षणी॒सह॒ स हि मा॒ यो अम॑न्दत । आ तु नः॒ सव॑यति॒ गव्य॒मये॑ स्तो॒तृभ्यो॑ म॒घवा॑ श॒तम् ॥ ४ ॥ हरिअश्वम् । सत्प॑तिम् । चर्षणिऽसह॑म् । सः । हि । स्म । यः । अम॑न्दत । आ । नु । नः । सः । वयति । गव्य॑म् । अय॑म् । स्तो॒तृभ्य॑ः । मघवा॑ । शतम् ॥ ४ ॥ । हर्यश्वम् । हरिनामकाववौ यस्य स हर्यश्वः । तं सत्पतिम सतां कर्म श्रेष्ठाना पालकं चर्षणीसहम् चर्षणयो मनुष्याः तेषाम् अभिभविता- रम् । नियन्तारम् इत्यर्थः । तम् इन्द्रं स्तुषे इति संबन्धः । य इन्द्रः अमन्दत स्तुत्या तृप्तो भवति स हि स्म स हि खलु । स्तुत्य इति - षः । अतः उक्तगुणविशिष्टत्वात् तमेवेन्द्रं स्तुषे इत्यर्थः । यद्वा यः अ- मन्दत यो नरः इन्द्रदत्तेन धनेन तृप्त आसीत् स हि स्म स एव नरः उक्तलक्षणम् इन्द्रं तुष्टुति । स मघवा धनवान् इन्द्रः । तुशब्दो वा- क्यच्छेदे । स्तोतृभ्यो नः अस्मभ्यं शतम् शतसंख्याकं गव्यम् गोसमूहम अश्व्यम् शतसंख्याकम् अश्वसमूहं च आ वयति प्रापयतु । गत्यादिषु । अस्मालेटि अडागमः ॐ ॥ [इति ] द्वितीयेनुवाके प्रथमं सूक्तम् ॥

  • वी

" मंहिष्ठाय बृहते बृहद्रये " इति सूक्तस्य उक्थ्ये ऋतौ ब्राह्मणाच्छं- सिशस्त्रे विनियोग उक्तः ॥ 15 इकार 2S इदं for इदमिदम् S' om. प्रा. ६०० अथर्व संहिताभाष्ये तत्र प्रथमा ॥ म मंहि॑ष्ठाय बृह॒ते बृ॒हद्र॑ये स॒त्यशु॑ष्माय त॒वस॑ म॒तिं भ॑रे । अ॒पामि॑व प्रव॒णे यस्य॑ दु॒र्धरं राधो॑ वि॒श्वाय॒ शव॑से॒ अपा॑वृत्तम् ॥ १ ॥ । मंहि॑ष्ठाय॑ । बृ॒ह॒ते । बृ॒हत्ऽर॑ये । स॒त्यशु॑ष्माय । त॒वर्से । म॒तिम् । भरे । अ॒पाम्ऽइ॑व । प्र॒व॒णे । यस्य॑ । दु॒ऽधर॑म् । राध॑ः । वि॒श्वऽआ॑यु । शव॑से । अप॑वृतम् ॥ १ ॥ मंहिष्ठाय अतिशयेन महनीयाय दातृतमाय वा बृहते महते गुणैः प्र- वृद्धाय वृहद्रये । रयिरिति धननाम । प्रभूतधनाय सत्यशुष्माय सत्यबलाय अवितथसामर्थ्याय तवसे । तवो बलम् । अतिशयितबलाय इन्द्राय । अथ वा तवसे बललाभाय उक्तगुणकाय इन्द्राय मतिं प्र भरे स्तोत्रं संपादयामि । यस्य उक्तगुणविशिष्टेन्द्रस्य विश्वायु । आयवो मनुष्याः । विश्वेषां मनुष्याणां पोषणसमर्थ राधः धनम् अपमिव प्रवणे । प्रवणः अवनतो देशः । तस्मिन् अपां पूर इव स यथा दुर्धरो भवति एवं दुर्धरं धनं शवसे बलाय प्रयोजनाय अपावृतम् अपगतावरणं कृतम् । तस्मा इन्द्राय मतिं भर इति संबन्धः ॥ द्वितीया । 11 अध॑ ते॒ विश्व॒मनु॑ हासदि॒ष्ट्य॒ आपो॑ नि॒म्नेव॒ सव॑ना ह॒विष्म॑तः । यत् पर्व॑ते॒ न समत हर्य॒त इन्द्र॑स्य॒ वज्रः श्रर्चिता हिरण्ययेः ॥ २ ॥ । अध॑ ते॒ विश्व॑म् । अनु॑ । हु । अ॒स॒त् । इ॒ष्टये॑ । आप॑ः । नि॒म्नाऽइ॑व । सर्वना । ह॒विष्म॑तः । । यत् । पर्व॑ते । न । स॒मा॒ऽअशी॑त । ह॒र्य॒तः । इन्द्र॑स्य । वज्र॑ः । नथि॑ता । हिरण्यर्यः ॥ २ ॥ अध अथ हे इन्द्र ते तव ष्टये एषणाय यागाय वा विश्वम् सर्व जगत् अनु हासत । हेति प्रसिद्धौ । अनुकूलं भवेत् । तत्र दृष्टान्तः । आप निम्ने निम्नान स्थलानि आप इव । ता यथा अनुक्रमेण प्रविंशं काण्डम् | ६०१ [अ०२. सू०१५. ] ६३१ वहन्ति तद्वद् विश्वम् अनु हासद् इति संबन्धः । अथ वा उत्तरत्र दृष्टा- न्तः । आपो निम्नानीव हविष्मतः यजमानस्य सवना सवनानि त्रीण्यपि वाम अनुगच्छन्ति । यत् यस्मात् हर्यतः कान्त: कमनीयः श्रथिता श- ari हिंसको हिरण्ययः हिरण्यमयो हिरण्येन भूषित इन्द्रस्य वज्रः प- ते न । नशब्दः अप्येर्थे । पर्वतेपि न समशीत न सक्तोभूत् किं नु व्यदारयदेव । अतो विश्वम् अनु हासद् इति पूर्वत्र संबन्ध: ॥ तृतीया ॥ अ॒स्मै भीमाय॒ नम॑सा॒ सम॑ध्व॒र उषो॒ न शुभ्र आ भ॑रा॒पनी॑यसे । • यस्य॒ धाम॒ श्रव॑से॒ नामे॑न्द्रि॒यं ज्योति॒रकर ह॒रितो॒ नाव॑से ॥ ३ ॥ अ॒स्मै । भीमाय॑ । नम॑सा । सम् । अ॒ध्व॒रे । उष॑ः । न । शुभ्रे । आ । भर । पनयसे । 1 । यस्य॑ । धार्म । श्रव॑से । नाम॑ । इ॒न्द्रि॒यम् । ज्योति॑ः । अकारि । ह॒रत॑ः । न । अय॑से ॥ ३ ॥ हे शुभ्रं दीप्ते हे उषः उपोदेवते भीमाय । बिभेत्यस्माद् इति भी - मः । शत्रूणां भयंकराय पनीयसे अतिशयेन स्तोतव्याय अस्मै इन्द्राय । यागः क्रियत इति शेषः । अतो नमसा न । नमः अन्नं च । नश- ब्दः चार्थे । चकाराद् उक्तलक्षणम् इन्द्रं च समा भर सम्यग् आहर अस्मद्यज्ञं प्रापय । अस्मदभिमतम् अन्नं यष्टव्यम इन्द्रं च आनयेत्यर्थः । उषस्युदितायां सत्यामेवं इन्द्रस्यागमनाद् उषस इन्द्राहरणव्यपदेशः । अथ वा नशब्दः अनर्थकः । उक्तलक्षणाय इन्द्राय नमसा | नमः अन्नम् । आ भर । अन्ने समृद्धे सत्येव इन्द्रम उद्दिश्य यागप्रवृत्तेरेवम उक्तम् । यस्य इन्द्रस्य धाम सर्वेषां धारकं पोषकम् इन्द्रियम इन्द्रहितम् इन्द्रद वा । " इन्द्रियम इन्द्रलिङ्गम् [ इन्द्रदृष्टम् ] इन्द्रसृष्ट० " इत्यादिना इन्द्रियशब्दो निपातितः ष्ठ । उक्तलक्षणं नाम सर्वेषां नामकम् उदकं श्रव॑से अन्नाय तत्समृङ्खंये भवति । येन च इन्द्रेण हरितो न हरितामिव 1 So 8'. A clear oversight. 28/ उपस्युदिते सत्येव. See foot-note at page ५८४. 38 इंद्रियहितम् 4S' उक्तलक्षनाम सर्वेषां नामकमुदश्रवसे. ७६ अथर्व संहिताभाष्ये ६०२ दिशामिव असे प्राणिनां गमनाय गमनादिव्यवहाराय । पय गतौ इत्यस्माद् असुन ४ । समा भरेति पूर्वत्र संबन्धः ॥ चतुर्थी ॥ 2 अय [ ज्योतिः ] अकारि क्रियते । तं इ॒मे त॑ इन्द्र॒ ते व॒यं पु॑रुष्टुत॒ ये त्वा॒रभ्य॒ चरा॑मसि प्रभूवसो । न॒हि वद॒न्यो गिर्वणो गिरः सम॑त् क्षो॒णीरि॑व॒ प्रति॑ नो हर्य॒ तद् वच॑ः ॥ ४ ॥ इ॒मे । ते । इ॒न्द्र॒ । ते । व॒यम् । पुरु॒ऽस्तुत॒ । ये । त्वा॒ । आ॒ऽरभ्य॑ । चरा॑मसि । म॒भुव॒सो इति॑ प्रभुऽवसो । । । । नहि । त्वत् । अन्यः । गिर्वणः । गिर॑ः । सध॑त् । क्षो॒णी: ऽईव । प्रति॑ि । नः । हुर्य । तत् । वर्चः ॥ ४ ॥ । इन्द्रत इमे । प्रसिद्धिवाचकस्तच्छब्दः । इदमशब्दः अपरोक्षवा- ची । त्वदर्थकत्वेन प्रसिद्धा वयं ते तव स्वभूताः । हे पुरुष्टुत बहुभि- बहुप्रकारं वा स्तुत । एतद् इन्द्रेत्यस्य विशेषणम् । त इत्युक्तम् की - शास्त इत्यत्राह । ये वयम हे प्रभूवसो प्रभूतधन इन्द्र वा त्वाम् आ- रम्य आश्रित्य त्वामेव शरणं प्राप्य चरामसि चरामः । ते वयम् इति पूर्वत्र संबन्ध: । हे गिर्वणः गीर्भिर्वननीय इन्द्र त्वदन्यः त्वत्तो व्यतिरिक्तो देवः गिरः अस्मदीयानि वचांसि नहि सघत् न खलु सहते । स्तुत्यस्य तव महिम्नो निरवधित्वाद् अस्मदीयाना स्तुतिवचसाम् अत्यल्पत्वाच्च ता- वस्त्वयैव सोढव्यम् इत्यर्थः । * सहेलेंटि अडागमः । वर्णविप- येण हकारस्य धकारः ४ । तत्र दृष्टान्तः क्षोणीरिव क्षोणय इव । क्षोणीशब्देनात्र प्रजा विवक्ष्यन्ते । प्रजा राज्ञो यद्यद् विज्ञापयन्ति तत् सर्व स राजा यथा सहते तद् इत्यर्थः । यस्माद् एवं तस्माद् नः अ- स्माकं तद् वचः तादृग्वचनं प्रति हर्य प्रतिकामय ॥ 'पञ्चमी ॥ भूरि॑ त इन्द्र वी॒र्य॑नं॒ तव॑ स्मस्य॒स्य स्तोतुम॑घव॒न् काम॒मा पृ॑ण । १ BBDRC ३ for १. We with CEK Sv. [अ०२. सू० १५. ] ६३१ अनु ते विंशं काण्डम् | ती वीर्य मम इ॒यं च॑ ते पृथि॒वी ने॑म॒ ओज॑से ॥ ५ ॥ ६०३ भूरि॑ । ते । इन्द्रः॑ । वीर्यम । तव॑ । स्म॒सि॒ । अ॒स्य । स्तोतुः । मघवन् । कार्मम । आ । पुण । अनु॑ । ते॒ । द्यौः। बृह॒ती । वी॒र्युम । समे । इ॒यम् । च । ते । पृथि॒वी । नेमे । ओज॑से ॥ ५ ॥ „ " सोरल्लोपः ' अस्य स्तोतुः स्तवं धनवन् इन्द्र हे इन्द्र ते तव वीर्यम वीरकर्म वृत्रवधादिलक्षणं भूरि अतिबहु यतः अतो वयं तव स्मसि स्मः तव विधेया भवामः । इति अकारलोपः । " इदन्तो मसिः " । कुर्वतोस्य यजमानस्य कामम् अभिलषितम् हे मघवन् ४ पूण प्रीणने । तौदादिकः आ पूर्ण आपूरय । र्थः । 'अतो हे: " इति हेर्लुक् । 66 अत्र पूरणा- भूरि त इन्द्र वीर्यम इ- वीर्य बृहती महती द्यौः त्युक्तं वीर्यबहुत्वमेव स्पष्टयति । ते तव महान् द्युलोकः अनु ममे अनुक्रमेण माति परिच्छिनत्ति । इन्द्रसृष्टस्य वृष्ट्युदकादेरास्पदत्वेन द्यौरेव ममे । अन्यः कश्चित् परिच्छेत्ता नास्ती- ४ माङ् माने । लिङ्गादि सर्वम ४ । न केवलं द्यौ- रेव इयं पृथिवी च ते ओजसे तव ओजसा बलेन निमित्तेन नेमे न- नाम नम्रा भवति । त्वदोजः संभूतेन गिरितरुगुल्मप्राण्यादिधारणेनेत्य- भिप्रायः । अतः पृथिवी च वीर्य ममे इति भावः ॥ त्यर्थः । षष्ठी ॥ त्वं तमि॑न्द्र॒ पर्व॑तं म॒हामुरुं वज्रेण वज्रिन् पर्व॒शय॑कर्तिथ । अव॑सृजो निर्वृताः सत॑वा अ॒पः सत्रा विश्वं॑ दधिषे केवलं सह॑ः ॥ ६ ॥ लम् । तम् । इ॒न्द्र॒ । पर्व॑तम् । म॒हाम् । उ॒रुम्। वज्रेण । व॒ज्रिन् । पर्वऽशः । चकर्तिथ | १ PÎ कुरुम् ।. We with J Cr. 18' अस्तोतुः for अस्य स्तोतुः. ६०४ अथर्व संहिताभाष्ये अव॑ । अ॒सृजः । निऽवृ॑ता॑ः । सर्तवै । अ॒पः। स॒त्रा । विश्व॑म् । दुधि॒षे । के- लम् । सहः ॥ ६ । हे इन्द्र वज्रिन् वज्रवन् त्वं तं प्रसिद्ध महान महान्तं महत्त्वोपे- तम् । नकारतकारयोर्लोपरछान्दसः ४ । उरुम अतिप्रभूतं प- र्वतम् पर्ववन्तं गिरिम् । जातावेकवचनम् । गिरीन् वज्रे- ण आयुधेन पर्वशः अवयवशः पक्षादिक्रमेण चकर्तिथ शकलीकृतवान् अ- सि । ४ कृती छेदने । थलि कादिनियमाद् इद् । गुणः ४ । यद्वा अत्र पर्वतशब्दः उत्तरत्र वृष्ट्यभिधानाद् मेघवाची । उक्तलक्षणं मेघं वज्रेण पर्वशो विदारितवान् असीत्यर्थः । अनन्तरं निवृताः नितरां मेघेन वृता अपः सर्तवै नद्याद्यात्मना सरणाय अवासृजः अवाङ्मुखं विसृष्ट- वान् असि । एवमाद्यात्मकं केवलम् असाधारणं विश्वम सर्व बलं त्वं दधिषे धारयसि । एतत् सत्रा सत्यं न मृषा । सत्रेति सत्यनाम ॥ [इति] द्वितीयेनुवाके द्वितीयं सूक्तम् ॥ << 'उदमुतः" इति सूक्तस्य उक्थ्ये ऋतौ ब्राह्मणाच्छंसिशस्त्रे विनियो ग उक्तः ॥ तत्र प्रथमा ॥ उ॒तो न वयो॒ रक्ष॑माणा॒ वाव॑दतो अ॒भ्रिय॑स्येव॒ घोषः । गिरजो नोर्मयो मद॑न्तो बृह॒स्पति॑म॒भ्य॑व॒र्का अ॑नावन् ॥ १ ॥ उ॒द॒ऽमु॒त॑ः । न । वय॑ः । रक्ष॑माणाः । वाव॑द॒तः । अ॒भ्रिय॑स्य॒ऽइव । घोषा॑ः । ग॒रि॒ऽभ्रज॑ः । न । ऊ॒र्मय॑ः । मद॑न्तः । बृह॒स्पति॑म् । अभि । अर्का । अ- नावन् ॥ १ ॥ उदतः उदकेषु गच्छन्तश्चरन्तः । ४ छान्दसत्वाद् असंज्ञायामपि उदकशब्दस्य उदादेशः ४ । रक्षमाणाः आत्मानं व्याधादिभ्यः पाल- १ PC निवृत्ताः . २ B गिरिभ्राजो, We with BCDEK KR SV De Cs. 3 B CE for . We with BDK SV De Cs. 15' उत्तरत्राप्यभिधानादत्र मेघवाची. [अ०२. सू० १६. ] ६३२ विंशं काण्डम | ६०५ " यतो वयो न पक्षिण इव ते यथा उच्चैर्ध्वनन्ति । वावदतः भृशं श- दं कुर्वतः । 8 वदेर्यङकि शतरि रूपम् । इति आद्युदात्तः ४ । 'अभ्यस्तानाम् आदिः ' अभ्यस्य मेघसमूहस्य घोषाः शब्दा इव । तथा गिरिभ्रजः । गिरिरिति मेघनाम । मेघेभ्यः सकाशाद् गच्छन्तः अधः पतन्तः मदन्तः सस्यादींस्तर्पयन्तः । अनेन धाराध्वनिरुपलक्ष्यते । ऊर्मयो न ऊर्मयः उदकानि ते यथा अधःपतनसमये शब्दं कुर्वन्ति - वम अर्काः अर्चनसाधना मन्त्राः । g अर्को मन्त्रो भवति यदने- नाचन्तीति निरुक्तम् [ नि०५.४] । स्तोतारो बृहस्पतिम् बृहतो मन्त्रराशेः स्वामिनम् एतन्नामानं देवम् अ- ४. नौतेश्छान्दसे लङि व्यत्ययेन शप् ॥ भ्यनावन् अभिस्तुवन्ति । द्वितीया ॥ अथ वा अर्का : अर्चका: सं गोभि॑राङ्गिर॒सो नक्ष॑माणा॒ भग॑ इ॒वेद॑र्य॒मण॑ निनाय । जने॑ मि॒त्रो न दम्पती अनक्ति॒ि बृह॑स्पते वा॒जया॒शूरि॑वा॒जौ ॥ २ ॥ सम् । गोभिः । आङ्गिरसः । नक्ष॑माणः । भर्गः ऽइव । इत् । अर्य॒मण॑म् । नि॒िनाय॒ । जने॑ । मि॒त्रः । न । दम्प॑ती इति॒ दम॒ऽप॑ती । अ॒नक्त । बृह॑स्पते । वा॒जय॑ । आ॒शून्ऽइ॑व । आ॒जौ ॥ २ ॥ · । आङ्गिरसः अङ्गिरोगोत्रोत्पन्नः एतन्नामां महर्षिः गोभिः । विकारे प्र- कृतिशब्दः । गोविकारैराज्यैः । यद्वा गोभिः स्तुतिवाग्भिः नक्षमाणः व्यावन् भग इवेत् एतन्नामको देव इव स यथा वधूवरौ अर्यमणं देवं नयति विवाहसमये एवम अर्यमणम् विवाहहोमाभिमानिनम् एतन्नामानं देवं दम्पती [सं] निनाय नयतु । किं च जने प्राणिसमूहे मित्रो न मि- त्राख्यो देव इव स यथा स्वरश्मीन् अनक्ति प्रकाशाय एवं स एव म- हर्षिः दम्पती वधूवरौ अनक्ति योजयति ॥ हे बृहस्पते देव त्वं च आ- शून् आजाविव यथा संग्रामे योद्धारः आशून व्यापकान् अश्वान् यो- जयन्ति एवं वधूवरौ वाजय संयोजय ॥ 1 Sáyapa's text too reads अभ्यस्येव 25/ ऊर्मयो रसाः उदकानि for ऊर्मयः उदकानि. 38' गोत्रोत्पंनो यस्य नामा. 48/ अश्वानिव तान् यथा योजयंति. ६०६ अथर्व संहिताभाष्ये तृतीया ॥ साध्व॒र्या अ॑ति॒धनी॑रिषि॒रा स्पार्हाः सुवर्णा अनव॒द्यरूपाः । बृह॒स्पति॒ पर्व॑तेभ्यो वि॒तूर्या निर्गा अ॑पे यव॑मिव स्व॒विभ्य॑ः ॥ ३ ॥ साधुऽअ॒र्याः । अ॒ति॒थिनः। इषि॒राः । स्मा॒र्हाः । सु॒ऽवर्णैः । अनव॒द्यऽरू॑पाः । बृह॒स्पति॑ । पर्व॑तेभ्यः । वि॒तूर्ये । निः । गाः । ऊ॒पे । य॑व॑मा॒ऽइव । स्- विभ्यः ॥ ३ ॥ साध्वर्याः साध्वभिगन्तव्या अतिथिनीः अतिथितर्पका अतनशीला वा इषिराः एषणीयाः स्पार्हाः सर्वैः स्पृहणीयाः सुवर्णा: शोभनशुक्लादिवणों- पेता अनवद्यरूपा: अनिन्दितरूपाः प्रशस्तरूपाः । ♛ “अवद्यपण्य॰" इत्यादिना गर्थे अवद्यशब्दो निपातितः । पूर्वपदप्रकृतिस्वरः ४ । ए- वंलक्षणा गाः बृहस्पतिर्देवः पर्वतेभ्यः वलसंबन्धिभिरसुरैः पिहितेभ्यः प- तेभ्यः सकाशाद् वितूर्य निर्गमय्यं निरूपे निर्वपति निष्कृष्य प्रयच्छति स्तोतृभ्यः । तत्र दृष्टान्तः । यवमिव स्थिविभ्यः । स्थिवयः स्थिरा यव- hrust: । तेभ्यः सकाशाद् यथा यवं निष्कृष्य वपति तद्वत् । या स्विय: कुसूलाः । तेभ्यः सकाशाद् यवमिव ॥ चतुर्थी ॥ आ॒मु॒षायन् मधु॑न ऋ॒तस्य॒ योनि॑मवक्षि॒पन्न॒र्क उ॒ल्कामि॑व॒ द्योः । बृह॒स्पति॑रु॒द्धर॒न्नश्म॑नो॒ गा भूर्म्या उ॒द्वेव॒ वि त्वच॑ बिभेद ॥ ४ ॥ आ॒ऽमु॒षा॒यन् । मधु॑ना । ऋ॒तस्य॑ । योनि॑म् । अ॒व॒ऽभि॒पन् । अर्कः । उ- कामsa | द्योः । । बृह॒स्पति॑ । उ॒द्धर॑न् । अश्म॑नः । गाः । भूम्या॑ । उ॒द्गाऽइ॑व । वि । - । च॑म् । वि॒भेद् ॥ ४ ॥ १ B उ॑पे. We with B C DKK RSVDC. २P वर्यम् इव 1. We with É J Cr. ३ P द्यौः t. We with É J Cr. 1 S' निर्गमयित्वा. [अ०२, सू० १६. ] ६३२ बृहस्पतिर्देवः मधुना । भूमिं सर्वतः सिञ्चन् । विंशं काण्डम् | ६०७ मधु इति उदकनाम । उदकेन आमुषायन् ॠतस्य योनिम् उदकस्य ४ पुष सुष स्नेहनसेचनपूरणेषु । व्यत्ययेन विकरणस्य शायजादेशः । चित्स्वरः ४ । कारणभूतं मेघम् । यहा ऋतस्य योनिरित्युदकनाम ! मेघम् उदकं वा । ४ मधुन ऋतस्येत्यत्र संहितायाम् "ऋत्यकः " इत्यत्र ह्रस्व इ- त्यनुवर्तनात् ह्रस्वत्वम् । द्योः द्युलोकसकाशाद् अवक्षिपन् अवा- ड्युखं प्रेरयन् । तत्र दृष्टान्तः । अर्कः आदित्यः द्योः सकाशाद् उल्का- मिव तां यथा अवक्षिपति तद्वत् । किं च स बृहस्पतिः अश्मनः मेघस- काशाद् गा उदकानि उद्धरन च्यावयन् । अथ वा अश्मनः पणिभिः पिहितात् पर्वतात् तदुद्धारेण गाः तैरपहृत्य स्थापिता उद्धरन् अपगमयन् उद्वेव उदकेनेव तेन यथा भूम्यास्त्वचं विभिनत्ति उच्छूनां करोति एवं भूम्यास्त्वचं गोखुराग्रैः [वि] बिभेद विदारितवान् । सर्वत्र गाः सम- चारयद् इत्यर्थः ॥ पञ्चमी ॥ अय॒ ज्योति॑षा॒ नमो॑ अ॒न्तरि॑क्षादु॒द्रः शीपा॑ल॒मव॒ वात॑ आजत् । बृह॒स्पति॑रनुमृश्या॑ व॒लस्या॒भ्रमि॑व॒ वात॒ आ च॑क्र॒ आ गाः ॥ ५ ॥ अर्प । ज्योतिषा । तर्म । अ॒न्तरि॑क्षात् । उ॒द्गः । शीर्पालम्ऽइव । वात॑ः । आजत् । बृह॒स्पति॑ः । अ॒नु॒ऽमृश्य॑ । व॒लस्य॑ । अ॒भ्रमऽइ॑व । वात॑ः । आ । च॒क्रे । आ । गाः ॥ ५ ॥ 1 - बृहस्पतिर्देवः ज्योतिषा दीघ्या प्रकाशेन अन्तरिक्षात् आकाशाद् गि- रिकुहरात् तमः अन्धकारं गवाम् आवरकम् उदाजत् उदगमयत् । तत्र दृष्टान्तः । वातः वायुः उद्गः उदकात् । * " पद्दन " इत्यादिना उदकशब्दस्य उदन्नादेशः । “अल्लोपोनः" इति अकारलोपः । उदात्त- निवृत्तिस्वरः ४ । तत्सकाशात् शीपालमिव शीपालं शैवालम् । 1 So 8, though Sāyana's text has अप ज्योतिषा. व६०८ अथर्व संहिताभाष्ये fव्यत्ययेन ऐकारवकारयोरीकारपकारौ । तद् यथा उदजति अ- पगमयति तद्वत् । किं च बृहस्पतिर्देवो वलस्य एतन्नामकस्यासुरस्य गवाम् अवस्थानप्रदेशम् अनुमृश्य परामृश्य वातः वायुः अभ्रमिव स यथा मेघम आकरोति सर्वतः प्रसारयति अन्तरिक्षे एवं गाः वलेन अ- पहृत्य आच्छन्नाः आ चक्रे सर्वतो व्याप्ता अकरोत् ॥ षष्ठी ॥ य॒दा च॒स्य॒ पय॑तो॒ जसु॑ भेद् बृह॒स्पति॑रमि॒तपोभिर॒र्कैः । द॒द्भिर्न जि॒ह्वा परि॑विष्ठ॒माद॑दा॒वनि॑धीर॑कृ॒णोद॒स्रिया॑णाम् ॥ ६ ॥ य॒दा । व॒लस्य॑ । पीय॑तः । जसु॑म् । भेत् । बृह॒स्पति॑। अ॒ग्नि॒तप॑ऽभिः । अ॒र्कैः । दत्ऽभिः । न । जिह्वा । परिऽविष्टम् । आदेत् । आविः । निऽधीन् । अ- कृ॒णो॒त् । उ॒स्त्रिया॑णाम् ॥ ६ ॥ बृहस्पतिर्देवो यदा यस्मिन् काले वलस्य एतन्नामकस्यासुरस्य पी- यतः । हिंसाकर्मैतत् । हिंसकस्य तस्य जसुम् हिंसासाधनम् आयुधं भेत् अभेद् अभिनत् । ४ भिदिर् विदारणे । लेट् । लघूपधगुणः । " इतव लोपः " संयोगान्तलोपश्च । छान्दसत्वाद् अडभावः ४ । कैः साधनैरित्युच्यते । अग्नितपोभिः अग्निवत्तापकैः अर्कैः दीप्तैः स्वरश्मिभिः मन्त्रैर्वा । तदा दद्भिः दन्तैः परिविष्टम् परितः खादितं मण्टकादिलक्षणम् अन्नं जिह्वा यथा अति तद्वद् वलनामानम् असुरम आदत अभक्षयत् । ततश्च उत्रियाणाम गवां निधीन आविरकृणोत् स्पष्टान् अकरोत् ॥ सप्तमी ॥ बृह॒स्पति॒रम॑त॒ हि यदा॑सा॒ नाम॑ स्व॒री॑णा॒ सद॑ने गुहा यत् । आ॒ण्डेव॑ भि॒त्वा श॑कु॒नस्य॒ गर्भमुदुस्रिया॒ पर्व॑तस्य॒ त्मना॑जत् ॥ ७ ॥ बृह॒स्पति॑ । अम॑त । हि । त्यत् । आसाम् । नाम॑ । स्व॒रीर्णा । सद॑ने । । गुह। यत् । । 1 So S' See foot-note on previous page. [अ०२. सू० १६.] ६३२ विंशं काण्डम् | ६०९ 66 आ॒ण्डाऽइ॑व । भि॒त्वा । श॒कु॒नस्य॑ । गर्भ॒म् । उत् । उ॒स्रिया॑ः । पर्व॑तस्य । त्मना॑ । आ॒ज॒त् ॥ ७ ॥ बृहस्पतिर्देवः गुहा गुहायां सदने । सीदत्यत्रेति सदनं स्थानम् । तस्मिन् स्वरीणाम् शब्दायमानानाम् आसां गवां त्यत् तत् प्रसिद्धं ना- मधेयं यत् यदा अमत हि ज्ञातवान् । ४ मनु अवबोधने । लुङि “ तनादिभ्यस्तथासोः " । इति सिचो लुक् । “ हि च " इति निघातप्रति- षेधः । अडागमस्वरः । तदानीं पर्वतस्य गिरेरन्तः स्थिता उत्रि- याः । उस्रम् उत्स्रावणं क्षीरस्यन्दनम् अर्हन्तीत्युस्त्रिया गावः । ताः ना आत्मनैव सहायनैरपेक्ष्येणैव । ♛ “ मन्त्रेष्वाड्यादेरात्मनः " इति आ- देराकारस्य लोपः । उदात् पर्वतविभेदनेन उदगमयत् । तत्र दृष्टान्तः । आण्डेव भित्त्वेति । शकुनस्य पक्षिणो मयूरादेः आण्डानि - त्वा तदन्तः स्थितं गर्भम् उद्गमयति तद्वत् ॥ 66 अष्टमी ॥ अनान♚ मधु पर्य॑पश्य॒न्मत्स्य॒ न दी॒न उ॒दानि॑ प्रि॒यन्त॑म् । निष्टज्ज॑भार चम॒सं न वृ॒क्षाद् बृह॒स्पति॑र्वि॒र॒वेणा॑ वि॒कृत्य॑ ॥ ७ ॥ अर्ना । अपि॑ऽनद्धम् । मधु॑ । परि॑ । अप॒श्य॒त् । मत्स्य॑म् । न । दीने । उ- दनि॑ । प्रि॒यन्त॑म् । निः । तत् । जभार् । चम॒सम् । न । वृक्षात् । बृह॒स्पति॑ः । वि॒र॒वेण॑ । वि॒ऽ- कृ॒त्य॑ ॥ ८ ॥ बृहस्पतिर्देवः अश्ना अश्मना पर्वतेन अपिनद्धं मधु मधुवनोगयोग्यं गोसमूहं पर्यपश्यत् अद्राक्षीत् । आवरणभूतपर्वतापसारणेनेति शेषः । तत्र दृष्टान्तः । दीने परिक्षीणे अल्पे उदनि उदके । * उदकशब्दस्य उदन्नादेशे " विभाषा ङिश्योः" इत्यलोपाभावपक्षे रूपम ४ । स्मिन् क्षियन्तम् निवसन्तं मत्स्यं [न] मत्स्यमिव । तं यथा जनः पश्यति 1 मधुवद्भाग.. ७७ त६१० अथर्व संहिताभाष्ये द्वत् । तत् गोलक्षणं मधु चमसं न वृक्षात् । चम्यते भक्ष्यते अनेनेति चमसः सोमपात्रम् । चमसं यथा तदुपादानभूतान्निष्कृष्य हरति तवत् । विरवेण विविधशब्देन हम्भालक्षणेन लिङ्गेन ज्ञाला विकृत्य वलाख्यम असुरं गोरूपधारिणं द्वित्वा निर्जभार बिलान्निर्जहार || नवमी ॥ सोषाम॑विन्द॒त् स स्व॑तः॒ सो अ॒ग्निं सो अ॒र्केण॒ वि ब॑बाधे॒ बृह॒स्पति॒गव॑यु॒षो व॒लस्य॒ निर्म॒ज्जानं॒ न पवैणो जभार ॥ ९ ॥ 1 सः । उ॒षाम् । अवि॑न्द॒त् । सः । स्वरिति॑ स्वः । सः । अग्निम् । सः । अ॒र्केण॑ । वि । ब॒बाधे । तमसि । । बृह॒स्पति॑ः । गोऽव॑पुषः । व॒लस्य॑ । निः । म॒ज्जान॑म् । न । पर्वणः । जभार ॥९॥ स पूर्वोको बृहस्पतिः पर्वतकुहरे अन्धकारावस्थितानां गवां दर्शनाय उषाम् [ उषासम् ] उषसम् । छान्दसः सकारलोपः । अवि- न्दत् अलभत । स एव बृहस्पतिः [ स्वः ] | स्वरादित्यः । आदित्यं च प्रकाशाय अविन्दत् । एवम् असौ अग्निं च अविन्दत । लब्ध्वा च अर्के- ण तेजसा तमांसि वि बबाधे विशेषेण बाधितवान् । तदनन्तरं गोवपुषः वृषभरूपधारिणो वलस्य असुरस्य हननेन मज्जानं न पर्वणः अस्मः संबन्धिनं मज्जानम् षष्ठं धातुं पर्वणः अस्थिपर्वसकाशाद् यथा बलाद् निर्हन्ति तद् गा निर्जभार निष्कृष्य आहृतवान् ॥ दशमी ॥ हमेव॑ प॒र्णा मु॑षि॒ता वना॑नि॒ बृह॒स्पति॑नाकृपयद् व॒लो गाः । अ॒नानु॒कृ॒त्यम॑पुनश्र्च॑कार॒ यात् सूर्य॒मा मि॒थ उ॒ज्ञ्चरा॑तः ॥ १० ॥ हि॒माऽइ॑व । प॒र्णा । मुषि॒ता । वना॑नि । बृह॒स्पति॑ना । अ॒कृ॒पय॒त् । वलः । गाः । । अ॒न॒नुऽकृ॒त्यम् । अपुनरिति॑ । च॒कार॒ । यात् । सूर्यामास । मिथः । उत्ऽच- रोतः ॥ १० ॥ १ P स्व॒ऽरिति स्वः). Ce स्व' रिति स्वः 1. We with É J. | S' तत्र for तत्. [अ०२. सू० १६. ] ६३२ विंशं काण्डम् | ६११ बृहस्पतिना देवेन हिमेव पर्णा हिमानि पर्णानीव । यथा हिमा- नि पर्णानि निःसाराणि कृत्वा मुष्णन्ति एवं वनानि वननीयानि धना- नि गोलक्षणानि मुषिता मुषितानि आसन् । स च वलोपि गाः मु- षिता अकृपयत् । प्रायच्छद् इत्यर्थः । किं च स बृहस्पतिः तादृक् कर्म अननुकृत्यम् अन्यैरननुकरणीयम् अन्येन कर्तुम अशक्यं तथा अपुनः न विद्यते पुनस्तत् कर्म यस्मिन् तद् अपुनः पुनः करणरहितं च चकार कृतवान् । अन्यकर्तव्यरहितं स्वेनापि पुनः कर्तव्यरहितं चाकरोद् इत्य- र्थः । किं तत् कर्मेति उच्यते । यात् । यद् इत्यर्थः । ४ छान्दसो दीर्घः । सूर्यामासा । मस्यते परिमीयते स्वकलावृद्धिहानिभ्याम इति माचन्द्रमाः । मातीति वा माश्चन्द्रः । सूर्याचन्द्रमसौ । "दे- वताद्वन्द्वे च " इति आनड् । “ देवताद्वन्द्वे च ” इति उभयपदप्रकृति- स्वरत्वम् । “सुपां सुलुक्" इत्यादिना विभक्तेराकारः ४ । तौ मिथः परस्परम् अहोरात्रयोः उच्चरातः उच्चरतः ऊर्ध्वं गच्छत इति यत् तच्चकार ॥ एकादशी ॥ अ॒भि श्यावं न कृश॑नेभि॒रश्वं॑ नक्ष॑त्रेभिः पि॒तरो॒ द्यामपिंशन् । ° रात्र्यां॒ तमो॒ अद॑धुज्र्ज्योति॒रह॒न् बृह॒स्पति॑भि॒नदरि॑ वि॒दद् गाः ॥ ११ ॥ अ॒भि । श्या॒वम् । न । कृश॑नेभिः । अश्व॑म् । नक्ष॑त्रेभिः । पि॒तर॑ः । द्याम् । अपिंशन । रा॒त्र्य॑म् । तम॑ । अद॑धुः । ज्योति॑ः । अह॑न् । बृह॒स्पति॑ः । नित् । अ- नि॑म् । वि॒दत् । गाः ॥ ११ ॥ बृहस्पतिर्देवः यदा अद्रिम गवाम् आच्छादकं गिरिं भिनत् अभिनद् विदारितवान् विदार्य च यदा गांव विदत् । ङि ऌदित्त्वाद् अ‍ विला । लु- तदा पितरः पालका देवा इन्द्राद्याः श्या- वं न अवम् कपिशघर्णम अश्वमिव तं यथा लोके कुशनेभिः । कृश- नम् इति सुवर्णनाम । कृशनैः सुवर्णमयैराभरणैः पिंशन्ति अलंकुर्वन्ति 1 S' गाचाविदत् for गाव विदत्. ६१२ अथर्व संहिताभाष्ये एवं नक्षत्रेभिः । नक्षात् नाशात् त्रायन्तीति नक्षत्राणि न विद्यते क्षत्रं ब- लम् एषाम् इति वा नक्षत्राणि ग्रहतारकादीनि । तैः द्याम लोकम एवं रा- पिश अवयवे । रुधादिः ४ । अपिंशन अलंचक्रुः । च्याम् निशि तमः अन्धकारम् अदधुः स्थापितवन्तः । एवम् अहन् अहनि ज्योतिः सर्वस्य दीपकं तेजः आदित्याख्यम् अदधुः ॥ द्वादशी ॥ इ॒दम॑कर्म॒ नमो॑ अभि॒याय॒ यः पू॒र्वीरन्वा॒नोन॑वीति । बृहस्पतिः स हि गोभिः सो अश्वैः स वी॒रेभिः॒ः स नृभि॑नो॒ वयो॑ धात् ॥ १२ ॥ इ॒दम् । अ॒कर्म॑ । नम॑ः । अ॒प्रि॒याय॑ । यः । पू॒र्वीः । अनु॑ । आ॒ऽनोन॑वीति । 1 ' बृहस्पतिः । सः ॥ हि । गोर्भिः । सः । अचैः । सः । वीरेभिः । सः । नृभिः । न॒ः । वर्यः । धा॒ात् ॥ १२॥ अभ्रियाय अभ्रम अर्हतीति अभ्रियः । " 66 यो अभ्राद् धः" इति मेघविदारणेन जलं प्रयच्छते बृहस्पतये इदं नमः न- घप्रत्ययः ष्णु । मस्कारोपलक्षितम् अन्नम् अन्नसाधनं वा स्तोत्रम् अकर्म वयम् अ- का । ४ करोतेर्लुङि “ मन्त्रे घस० " इत्यादिना लेलुकि कृते "छन्द- स्युभयथा ” इति तिङ आर्धधातुकत्वाद् ङिद्वद्भावाभावे गुणः ४ । बृहस्पतिः पूर्वीः बह्वीऋचः अनुक्रमेण आनोनवीति अत्यर्थम् आभिमु- ख्येन ब्रवीति साधु स्तुतवान् इति ब्रूते । स हि स खलु बृहस्पतिः [नः ] गोभिः बह्वीभिः सहितं वयः अन्नम् अँधात् प्रयच्छत्विति संबन्धः । एवम उत्तरत्रापि योज्यम् । स एव बृहस्पतिः अवैर्बहुभिः सहितं वयोधात् । स बृहस्पतिः वीरेभिः वीरैः पुत्रैरुपेतं वयोधात् । स च बृहस्पतिः नृ- भिः नेतृभिर्भृत्यादिभिः सहितं वयोधात् ॥ << द्वितीयेनुवा तृतीयं सूक्तम् ॥ “अच्छा म इन्द्रम्" इति सूक्तमपि तत्रैव उक्थ्ये ब्रह्म॑शस्त्रे विनियु- तम् । तत्र 'बृहस्पतिर्नः परि पातु " [११] इत्येषा परिधानीया । 'बृहस्पते युवमिन्द्र ” [१२] इत्येषा शस्त्रयाज्या ॥ 66 " 15' सार्व. 250 S. See Sayapa on Rig. X. 43. 1. [अ०२. सू० १७.]६३३ विंशं काण्डम् | तत्र प्रथमा ॥ अच्छ॑ म॒ इन्द्रो॑ म॒तय॑ स्व॒र्विद॑ स॒भ्रीची॒र्वश्वा॑ उश॒तीर॑नूषत । परि॑ ष्वजन्ते॒ जन॑यो॒ यथा॒ पति॒ मयै॒ न शु॒न्यं॑ म॒घवा॑नमू॒तये॑ ॥ १ ॥ ६१३ अच्छ॑ । मे॒ । इन्द्र॑म् । स॒तय॑ः । स्व॒ ऽविद॑ः । सधीचः । विश्वः । उशतीः । 1 अनूषत । परि॑ । स्व॒जन्ते॒ । जन॑यः । यथा॑ । पति॑म् । मर्य॑म् । न । शुन्ध्युम । म॒घवा॑ । नम् । ऊ॒तये॑ ॥ १ ॥ इन्द्रं देवम अच्छ अभिमुखीकृत्य मे मम सुहस्त्यस्य धौषेयस्य मत्तयः स्तुतय: अनूषत स्तुवन्ति । ४ नु स्तुतौ । लेः सिच् । “लिसि- चावात्मनेपदेषु ” इति किवद्भावाद् गुणाभावः ४ । मतयो विशेष्य- न्ते । स्वर्विदः स्वर्गस्य सुखस्य वा लम्भयित्र्यः सधीची: सहाञ्चनाः परस्परं संगताः । 8 अञ्जु गतिपूजनयोः । " ऋत्विग्दधृक्स्रग्" इत्यादिना नकारलोपः । सहस्य सभ्यादेशः । “ अञ्चतेश्चोपसंख्यानम् " इति ङीप् । भसंज्ञायाम् " अचः " इत्यकारलोपः ४ । विश्वाः व्याप्ता उशती: इन्द्रं कामयमानाः । आदरातिशयद्योतनाय उक्तमेवार्थ सदृष्टान्तं पुनराह परि ध्वजन्त इति । जनयः जनयन्ति उत्पादयन्ति अपत्यम् इति जनयो योषितः । ता यथा पतिं परि ध्वजन्ते दृढम् आलिङ्गन्ति । किं च शु- न्ध्यु॑म् शोधकं मयै न मर्त्यमिव यथा पित्रादिकं दूराद् आगतं पुत्रा- दयो बन्धुजना ऊतये स्वरक्षणाय परिष्वजन्ते तद् मघवानम् मघवन्तं धनवन्तम् इन्द्रम ऊतये रक्षणाय मे मतयः परि ष्वजन्ते । निर्धनस्य रक्षाकरणायोगाद् मघवन्तम् इत्युक्तम् ॥ द्वितीया ॥ न धा॑ व॒द्विप॑ वेति मे॒ मन॒स्त्वे इत् कामै पुरुहूत शिश्रय । राजैव दस्मा॒ नि ष॒दधि॑ ब॒र्हिष्य॒स्मिन्तं॒ सोमे॑व॒पान॑मस्तु ते ॥ २ ॥ १ BCs ब॒र्हिष्य॒स्मिन् २ B अव॒पानं° 1 So $ 28 शुध्यं, Sayana's text too is शुभ्यं and not शुन्ध्युम्. ६१४ अथर्व संहिताभाष्ये न । घ । त्व॒द्रक् । अय॑ रुहूत । शिश्रय । 1 । । वे॒ति॒ मे । मन॑ः । त्वे इति॑ । इत् । काम॑म् । पु- - राजा॑ऽइव । द॒स्मै॒ । नि । स॒दुः । अधि॑ ब॒र्हिषि॑। अ॒स्मिन् । सु । सोमे॑ । अव॒ऽपान॑म् । अ॒स्तु॒ । ते॒ ॥ २ ॥ तु श्रिञ् हे पुरुहूत बहुभिराहूत इन्द्र वद्रिक् त्वां गच्छत् मे मम मनः न धन खलु अप वेति अपगच्छति कदाचिदपि तो नापसरति किं इ कामम् अभिलाषं शिश्रय श्रयति आश्रयति । सेवायाम् । छान्दसे लिटि " णलुत्तमो वा" इति वृद्ध्यभावे रूपम् । य- स्माद् एवं तस्मात् हे दस्म शत्रूणाम् उपक्षपयितः दर्शनीय वा इन्द्र त्वं राजेव यथा राजा सिंहासने निषीदति एवम् अधि बर्हिषि । धिः सप्तम्यर्थानुवादी ४ । अ- आस्तीर्णे दर्भे नि षदः निषीद । निं- षीदतेऽत्र को लाभ इति उच्यते । अस्मिन् सोमे सोमयागे संस्कृते वा सोमे ते तव अवपानम् अवनतं पानम् अस्तु भवतु ॥ तृतीया ॥ वि॒षूवृदन्द्रो॒ अम॑रु॒त क्षुधः स इद्रायो म॒घवा॒ वस्वं ईशते । तस्येदि॒मे म॑व॒णे स॒प्त सिन्ध॑वो॒ वयो॑ वर्धन्ति वृष॒भस्य॑ शु॒ष्मिणः ॥ ३ ॥ वि॒षुऽवृत् । इन्द्र॑ः । अम॑तेः । उ॒त । क्षुधः । सः । इत् । रायः । म॒घवा॑ । स्वः॑ । ई । । । तस्य॑ । इत् । इ॒मे । म॒व॒णे । स॒प्त । सिन्ध॑वः । वय॑ः । व॒र्धन्ति॒ । वृष॒भस्य॑ । शुमिर्णः ॥ ३ ॥ इन्द्रो देवः अस्माकम् अमतेः दारिद्र्यस्य शून्याया मतेर्वा विषूवृत् विष्वग् वर्तयिता मंच्यावयिता भवतु । & विषुशब्दोपपदाद् वर्ततेः उत अपि च इन्द्रः क्षुधः बुभुक्षाया विषूवृद् भवतु । स- स्वन्येषु देवेषु इन्द्र एव कथं प्रार्थ्यत इति तत्राह । स इत् स एव म- धवा धनवान् इन्द्रः रायः दानार्हस्य वस्वः वसुनो वासकस्य धनस्य किप् ४ । 1S' omits निषीद° 2 S' प्राच्या. । विंशं काण्डम् | ६१५ " तिङां तिङो भवन्ति" इत्येकवच- [अ०२, सू० १७.] ६३३ ईशते ईष्टे स्वामी भवति नस्याने बहुवचनम् 8 । किं च वृषभस्य वर्षकस्य शुष्मिणः बलवतः तस्येत् तस्यैवेन्द्रस्य संबन्धिन: इमे प्रसिद्धाः सप्त सिन्धवः स्यन्दनशीलाः " इमं मे गङ्गे " [ ऋ० १०.७५.५] इतिमन्त्रोक्ता गङ्गाद्याः सप्त सि- न्धवः प्रवणे अवनते देशे वयो वर्धन्ति अन्नं समर्धयन्ति । & वृधु वृद्धौ । णिच् । छन्दस्युभयथा ” इत्यार्धधातुकसंज्ञायां णिलोपः ४ ॥ ८८ चतुर्थी ॥ वयो॒ न वृक्षं सु॑पलाश॑मास॑द॒न्त्सोमा॑स॒ इन्द्रो॑ म॒न्दिन॑श्चमू॒षद॑ः । प्रैषा॒मनी॑कं॒ शव॑सा॒ दवि॑द्युतद् वि॒दत् स्व॑र्मन॑वे॒ ज्योति॒रार्य॑म् ॥ ४ ॥ वर्यः । न । वृ॒क्षम् । सुप॒लाशम् । आ । असदन । सोमा॑सः । इन्द्र॑म् । म॒न्दिन॑ः । च॒मू॒ऽसद॑ः । । म । एषाम् । अनी॑कम् । शव॑सा । दवि॑द्युतत् । वि॒दत् । स्वः॑ । मन॑वे । ज्योतिः | आर्यम् ॥ ४॥ । वयो न वृक्षम् यथा वयः पक्षिणः सुपलाशम् शोभनपर्णोपेतं पल्लवितं वृक्षम् आसीदन्ति तद्वद् मन्दिनः मदकराः चमूषदः चम्वोरधिषवणफल- कयोरवस्थिताः सोमासः सोमा इन्द्रम् आसदन । एषां सोमानाम् अ- नीकम समूहो मुखं वा [ शवसा ] दविद्युतत् द्योतते । 2 " दाधर्ति दर्धर्ति" इत्यादिना यङुगन्ताद् द्युतेः शतरि अभ्यासस्य संप्रसारणाभावः अभ्यासस्य अत्वं विगागमश्च निपात्यते । " अभ्यस्तानाम् आदिः " इ- त्याद्युदासः ४ । किं च तद् अनीकं स्वः आदित्याख्यम् आर्यम अर्यम अरणीयम अभिगमनीयं ज्योतिः मनवे मनुष्याय मनुष्याणां प्रका- शाय विदत् अविदत् । प्रायच्छद् इत्यर्थः ॥ पञ्चमी ॥ कृ॒तं न व॒ वि च॑नोति॒ देव॑ने सं॒वर्गे यन्म॒घवा॒ सूर्यो॒ जय॑त् । १ BR ३ for १ . We with KKBCDES VDO. 1S' om. वृक्षम् . ६१६ अथर्वसंहिताभाष्ये न तत्ते॑ अ॒न्यो अनु॑ वी॒र्ये शक्न्न पु॑रा॒णो म॑घव॒न नोत नूत॑नः ॥ ५ ॥ कृ॒तम् । न । श्व॒ऽघ्नी । वि । चि॒नोति॒ । देव॑ने । स॒मा॒ऽवगैम् । यत् । म॒घवा॑ । सूर्यम् । जयेत् । 1 न । तत् । ते· । अ॒न्यः । अनु॑ । वीर्यम । शक्त । न । पुराणः । मघवन् । न । उ॒त । नूत॑नः ॥ ५ ॥ 66 " कृतं न श्वनी । वर्णव्यत्ययेन सकारस्य शकारः । स्वम् आत्मानं हन्त्यनेनेति स्वप्नं द्यूतम् । तद् अस्यास्तीति वनी । यद्वा स्वम् आ- मानं हतवान् वी कितवः । स यथा देवने द्यूते कृतम् [कृतशब्द- वाच्यं लाभहेतुम अयं ] विचिनोति विचयं करोति एवम इन्द्रम अ- स्मदीया स्तुतिः देवने क्रीडने प्रमोदे वा निमित्तभूते सति वि चिनो- ति । ४ नीति । स्वशब्दोपपदात् हन्तेः “ घञर्थे कविधानम् " इति कप्रत्ययः । " अत इनिठनौ” इति इनिप्रत्ययः । यहा " बहुलं छन्दसि " इति वचनाद् ब्रह्मादिव्यतिरिक्तेप्युपपदे हन्तेः क्विप् । इति ङीप् । 'अल्लोपोनः" इत्यकारलोपः । “हो हन्तेः ' यत् यस्मात् कारणाद् म- इति घत्वम् । व्यत्ययेन स्त्रीलिङ्गता । धवा धनवान् इन्द्रः संवर्गम रसस्य तमसो वा संवर्जकं सूर्य देवं जयत् अजयत् । सकलजगत्प्रकाशनाय दिवि स्थापितवान् इत्यर्थः ॥ अथ प्रत्य- क्षकृतः । हे मघवन् इन्द्र ते तव तत् उक्तलक्षणं वीर्यम् अन्यस्त्वत्तोऽपरो नानु शकत अनुकर्तुं न शक्नोति । अन्यमेव विशिनष्टि । ततोऽन्यः पुराणः पूर्वकालीनः नानु शकत् । उत अपि च नूतनः आधुनिकोपि नानु शकत ॥ षष्ठी ॥ नेभ्यः ,, 66 विश॑विशं म॒घवा॒ पर्य॑शायत॒ जना॑नां॒ धेना॑ अव॒चाक॑श॒द् वृषा॑ । " यस्याह॑ श॒क्रः सव॑नेषु रण्य॑ति॒ स तत्रैः सोमैः सहते पृतन्य॒तः ॥ ६ ॥ विश॑मा॒ऽविशम् । म॒घवा॑ । परि॑। अ॒शाय॒त । जना॑नाम् । धेना॑। अ॒व॒ऽचा- केशत् । वृष । 1 $ has a space for twelve or thirteen letters after कृतम्, instead of the expla - natory words enclosed within brackets. [अ०२. सू० १७.] ६३३ विंशं काण्डम् | ६१७ यस्य॑ । अह॑ । श॒क्रः । सव॑नेषु । रण्य॑ति । सः । तत्रैः । सोमैः । सहते । 1 ' तन्यतः ॥ ६ ॥ वृषा कामानां वर्षिता मघवा धनवान् । अभिमतप्रदानं धनवत एव युज्यत इत्यस्य प्रकृष्टधनवत्त्वाभिधानाय अत्र मघवेत्युक्तम् । उक्तगुण- क इन्द्रो विशंविशम तंतं यजमानं पर्यशायत परिशेते । येये यष्टारः सन्ति तांस्तान् सर्वानपि स्वविभूत्या समकाल एव प्राप्तवान् इत्यर्थः । किं च जनानाम् स्तोतॄणां धेनाः प्रीणयित्रीः स्तुतीरेककाल एव अव- पश्यतिकर्मैतत् । अभिपश्यति । स्तोत्रं शृणोती- त्यर्थः । एवं शक्रः शक्त इन्द्रो यस्य यजमानस्य सवनेषु त्रिष्वपि र- ण्यति रमते । x रणतिः क्रीडाकर्मा । व्यत्ययेन श्यन् । यच्छन्दयो- गाद् अनिघातः । स यज॑मानः तीत्रैः अत्यन्तमदकरैः सोमैः सोमरसैः । * सवनत्रयापेक्षया बहुवचनम् ४ । न्यतः संग्रामम् इच्छतः शत्रून सहते अभिभवति ॥ चाकशत् । सोमपानेन पृत- सप्तमी ॥ आपो॒ न सिन्धु॑म॒भि यत् स॒मत॑र॒न्सोमा॑स॒ इन्द्र॑ कुल्या ईव ह्रदम् । वर्ध॑न्ति॒ विषा॒ महो॑ अस्य॒ साद॑ने॒ यत्र॒ न वृ॒ष्टिर्दे॒व्येन॒ दानु॑ना ॥ ७ ॥ आप॑ः । न । सिन्धुम । अ॒भि । यत् । स॒मा॒ऽअह॑रन् । सोमा॑सः । इन्द्र॑म् । कुल्याः इ॑व । हृ॒दम् । । वर्ध॑न्ति । विप्रा॑ः । मह॑ः । अ॒स्य॒ । सद॑ने । यव॑म् । न । वृ॒ष्टिः । दि॒व्येन॑ । दानुना ॥ ७ ॥ यत् यदा सोमासः सोमाः आपो न सिन्धुम आप: सिन्धुम समु- द्रमिव कुल्याः अल्पाः सरितश्च हृदमिव इन्द्रं देवं प्रति अभि समक्ष - रन अभिक्षरन्ति तदा विप्राः मेधाविनः स्तोतार: [ सदने यज्ञगृहे ] अस्य इन्द्रस्य मंहः माहात्म्यं वर्धन्ति वर्धयन्ति । स्तुतिभिरिति शेषः । अभि- 1S इंद्रः for यजमानः 28/ महोमहः for मह:. ७८ ६१८ अथर्व संहिताभाष्ये वर्धने दृष्टान्तः यवं न वृष्टिरिति । वृष्टिः । वर्षतीति वृष्टिर्मेघः । स यथा दिव्येन दिवि भवेन दानुना उदकदानेन वृष्टिरेव वा दिव्येन स्वकीयेन दानेन यवं न यवमिव तं यथा वर्धयति तद्वत् ॥ अष्टमी || वृषा॒ न क्रुद्धः प॑तय॒द् रज॒स्वा यो अर्थप॑नी॒रकृ॑णोति॒मा अ॒पः । स सु॑न्व॒ते म॒घवा॑ वी॒रदा॑न॒वेवि॑न्द॒ज्योति॒र्मन॑वे ह॒विष्म॑ते ॥ ८ ॥ 1 ' वृषा॑ । न । क्रुद्धः । प॒तय॒त् । रज॑सु । आ । यः । अ॒र्यऽपत्नीः । अकृणोत् । इमाः । अपः । सः। सुन्व॒ते । म॒घवा॑ । ज॒रदा॑नवे । अवि॑न्दत् । ज्योति॑ । मन॑वे । - विषते ॥ ८ ॥ । । य इन्द्रः अर्यपत्नी: अर्येण अभिगन्त्रा आदित्येन पालिता इमा: म- सिद्धा अप: उदकानि अकृणोत् करोति भूमिष्ठानि करोति स इन्द्रो वृषा न क्रुद्धः यथा क्रुद्धः क्रोधेन अन्धीभूतो वृषा वृषभः सर्वतः पत- ति गच्छति स्वप्रतिमलं वृषभं पराभवितुम एवं स इन्द्रो रजःसु लो- केषु आ सर्वतः पतयत् पतति गच्छति । मेघं दारयितुम् इति शेषः । अनन्तरं मघवा धनवान् इन्द्रः सुन्वते सोमाभिषवं कुर्वते जीरदानवे क्षि- प्रदानाय शीघ्रं हविः प्रयच्छते हविष्मते हविर्भिः सोमादिभिस्तद्वते भ नवे मननवते यजमानाय ज्योतिः प्रकाशकं तेजः अविन्दत् अलभत प्रा- यच्छत् प्रयच्छति ॥ नवमी ॥ उर्जायतां पर॒शुज्र्ज्योति॑षा स॒ह भू॒या ऋ॒तस्य॑ सु॒दुघा॑ पु॒राण॒वत् । वि रो॑चतामरुषो भानुना शुचिः स्व॑प॒र्ण शु॒क्रं शु॑शु॒चीत॒ सत्प॑त्तिः ॥ ९ ॥ उत् । जा॒य॒ताम् । प॒र॒शुः । ज्योति॑षा । स॒ह । भूयाः । ऋ॒तस्य॑ । सु॒दुघा॑ । पुराणवत् । 1S वर्धयंति. 2 S' शीघ्र for शीघ्रं. [अ०२. सू० १७.] ६३३ विंशं काण्डम् | । ६१९ वि । रोचताम् । अरुषः । भा॒नुना॑ । शुचिः । स्वः । न । शुक्रम । शुशु- चीत । सत्प॑तिः ॥ ९ ॥ परशुः इन्द्रस्य वज्रः ज्योतिषा स्वतेजसा [सह ] उज्जायताम् ऊर्ध्व प्रादुर्भवतु मेघविदारणार्थम । किं च ऋतस्य उदकस्य संबन्धिनी सुदुघा सुष्ठु दोहयित्री माध्यमिका वाक् । हकारस्य घकारः । पुराणवत् भूयात् । ४ पुरुषव्यत्ययः ४ । 66 "दुहः कन्पख " इति कप् । पूर्व यथा इदानीमपि एवं भूयाः किं च अरुषः आरोचमानो भा- नुना स्वतेजसा शुचिः प्रज्वलन वि रोचताम् प्रकाशताम् । उक्तमेवार्थ सदृष्टान्तं पुनराह । स्वर्ण शुक्रम स्व: आदित्यः स यथा शुक्रम दीप्तं तेजः प्रकाशयति । तेजसा स्वयं दीप्यत इत्यर्थः । एवं सत्पतिः सतां पालक इन्द्रः शुशुचीत अत्यन्तं दीप्यताम् । ४ शुच शोके । व्यत्ययेन आ- मनेपदम् । लिङि “बहुलं छन्दसि ” इति शप: श्रुः । सीयुडादिः ४ ॥ दशमी ॥ " गोभि॑ष्टर॒माम॑ति॑ दु॒रेवा॒यवे॑न॒ क्षुषे॑ पुरुहूत॒ विश्वा॑म् । व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ॥ १० ॥ । गोभि॑ः । त॒रेम॒ । अम॑तिम् । दुःऽएवम्। यवे॑न । क्षुध॑म् । पु॒रु॒ऽहूत॒ । विश्वा॑म् । व॒यम् । राज॑ऽभिः । म॒थ॒माः। धना॑नि । अ॒स्माके॑न । वृ॒जने॑न । जये ॥१०॥ हे पुरुहूत बहुभिराहूत इन्द्र वयं घौषेयाः सुहस्त्या यजमानास्त्वया- नुगृहीताः सन्तो गोभिः त्वया दत्ताभिः दुरेवाम् दुष्टगमनाम् अमतिम् दारिद्र्यं तरेम निस्तरेम । किं च यवेन । उपलक्षणम् एतत् । त्वया दत्तैर्यवव्रीह्यादिभिः विश्वाम् सर्वा पुत्रभृत्यादिविषयां क्षुधम् अशनेच्छाम् । तरेमेति शेषः । किं च प्रथमाः तवानुग्रहेण समानानां मध्ये मुख्यभूता वयं राजभिः क्षत्रियैर्भूपालैर्धनानि बहूनि । लभेमहीति शेषः । एषु सं- पन्नेषु सत्सु स्म अस्मत्संबन्धिना । * संबन्धार्थे अणि विहिते 'तस्मिन्नणि च युष्माकास्माकौ " इति [अस्माकादेशः ] । वृद्ध्यभावश्छा- न्दसः । वृजनेन बलेन जयेम । शत्रून इति शेषः ॥ 1 S' घोषेयाः. ६२० अथर्व संहिताभाष्ये एकादशी ॥ बृह॒स्पति॑र्ण॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः । इन्द्र॑ पु॒रस्ता॑दु॒तम॑ध्य॒तो नः॒ सखा सत्रि॑भ्यो॒ वरि॑वः कृ॒णोतु ॥ ११ ॥ बृह॒स्पति॑ः । न॒ः । परि॑ । पातु । प॒श्चात् । उ॒त । उत्तरस्मात् । अर्धरात् । अघयोः । । इन्द्र॑ः । पु॒रस्ता॑त् । उ॒त । म॒ध्य॒तः । नः॒ सखा॑ । सखिभ्यः । वरिवः । कृणोतु ॥ ११ ॥ बृहस्पतिर्देवः पश्चात् पश्चिमदेशाद् आगच्छतः अघायोः अयं पापं परेषाम् इच्छतो हिंसकात् । "छन्दसि परेच्छायाम्" इति क्यच् प्रत्ययः । " क्याच्छन्दसि ” इति उप्रत्ययः । " अश्वाघस्यात्" इति आ- त्वम् । प्रत्ययस्वरः । तस्माद् नः अस्मान् परि पातु सर्वतो र- क्षतु । उत अपि च उत्तरस्माद् अधराच्च देशाद् आगच्छतः अघायोः नः अस्मान् परि पातु । एवम् इन्द्रोपि देवः पुरस्ताद् आगच्छतः अघा- योः परि पातु । मध्यतः मध्यमाद् देशादप्यागच्छतः परि पातु । एवं सर्वतो रक्षां कृत्वा सखा मित्रभूत इन्द्रः सखिभ्यः सखिभूतेभ्यः अस्मभ्यं वरिवः । धननामैतत् । धनं कृणोतु करोतु प्रयच्छतु । हविःप्रदानवरम- दानाभ्यां परस्परं सखिभावो द्रष्टव्यः ॥ द्वादशी ॥ बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वो॑ दि॒व्यस्यैशाचे उ॒त पार्थि॑वस्य । धत्तं र॒यिं स्तु॑व॒ते कीरये चिद्यूयं पा॑त॒ स्व॒स्तिभिः॒ सदा॑ नः ॥ १२ ॥ बृह॑स्पते । यु॒वम्। इन्द्र॑ः । च॒ वस्वः॑ । दि॒व्यस्य॑ । ई॒शाये॒ इति॑ । उ॒त । पार्थि॑वस्य । धत्तम | रयिम | स्तुवते । चि॒त् । यूयम । पा॒त॒ । स्व॒स्तिऽभिः । स- दो । नः ॥ १२ ॥ रये॑ हे बृहस्पते त्वं च इन्द्रश्च युवम् युवाम् । 1 S' आत्मनः for परेषाम्. 2 S' अधरात् for मध्यतः मध्यमात्.

  • " प्रथमाया जिवविंशं काण्डम् |

६२१ [अ०३. सू० १४. ] ६३४ चने भाषायाम्" इति विहितम् आखं छन्दसि न भवति । दि- व्यस्य दिवि भवस्य वस्वः वसुनः ईशाथे स्वामिनौ भवथः । उत अपि- च पार्थिवस्य पृथिवीसंबन्धिनो वस्व ईशार्थे । यस्माद् एवं तस्मात् स्तु- वते स्तोत्रं कुर्वते कीरये स्तोत्रे मम । चिद् इति पूरणः । रयिम धनं धत्तम् प्रयच्छतम् । गतम् अन्यत् ॥ द्वितीयेनुवाके चतुर्थ सूक्तम् ॥ [इति ] विंशे काण्डे द्वितीयोनुवाकः ॥ " तृतीयेनुवाके त्रयोदश सूक्तानि । तत्र आद्यानि चत्वारि सूक्तानि अ- तिरात्रे ऋतौ प्रथमपर्याये ब्राह्मणाच्छंसिनः शस्त्रे विनियुक्तानि । चतुर्थ- सूक्तस्य अन्तिमा “ य उहचीन्द्र ” इत्येषा परिधानीया । "अतिरात्रेहोरा- त्रादिभ्यः " इति प्रक्रम्य सूत्रितं वैताने । " वयमुत्वा नदिदर्घा : [१] 'वयमिन्द्र त्वायवः [ ४ ] इति स्तोत्रियानुरूपौ । ऊर्ध्वं सर्वत्र त्रीणि सूक्तानि । 'अन्त्यं पच्छ: पर्यासः । य उहचि [२०.२१.११] इति परिधानीया । 'अप्सु धूतस्य [२०.३३.१] इति याज्या । इति [वै०४.२] ॥ 66 "" 66 66 66 स्तोत्रियानुरूपाणां शंसनमकारस्तत्रैव उक्तः । “ स्तोत्रियानुरूपयो: प्र- “ थमे पर्याये प्रथमानि पदानि पुनरादायम अर्धर्चशस्यवच्छंसतिं । मध्यमे ' पर्याये मध्यमानि । उत्तम उत्तमानि ” इति [वै०४.२] ॥ तत्र प्रथमा ॥ व॒यम॑ त्वा त॒दिद॑थो॒ इन्द्र॑ वा॒यन्त॒ सखा॑यः । avat उक्थेभिर्जरन्ते ॥ १ ॥ व॒यम् । ॐ इति॑ । त्वा॒ । त॒दिन्ऽभ॑र्थाः । इन्द्र॑ । वाऽयन्त॑ः । सखा॑यः । कण्वः । उक्थेभिः । जरन्ते ॥ १ ॥

1

हे इन्द्र तदिदर्थाः तदेव स्तोत्रम् अर्थः प्रयोजनं येषां ते तदिदर्घाः वायन्त: त्वाम आत्मन इच्छन्तो वयं संखायः तव सखिभूताः अथ- 1 S' विंशति° for विंशे. 2 S' सूक्तानि अंतं for सूक्तानि । अन्त्यं. We with the Faidm 38 पुनरादाय अर्धर्चशः शंसति, We with the Paitdaa. ६२२ अथर्वसंहिताभाष्ये वा त्वां यन्तः सखायो वयं कण्वाः तदिदर्घाः तदेकप्रयोजनाः । जरन्त इत्यभिधानात् स्तुत्येकप्रयोजनत्वं गम्यते ॥ अथ परोक्षवद् आह । क- ● अशुमुषीत्या- varः कण्वगोत्रोत्पन्ना महर्षयः कर्णतिः शब्दार्थः । दिना [उ०१.१४९] कन् प्रत्ययः । नित्त्वाद् आयुदात्तः । " कण्वादिभ्यो गोत्रे " इति अण् । तस्य बहुषु लुक् । स एव स्वरः ४ । उक्थैः । उच्यन्त इत्युक्थानि स्तोत्राणि । तैर्जरन्ते स्तुवन्ति । रतिर्नेरुको धातुः स्तुत्यर्थे वर्तते ४ ॥ द्वितीया ॥ न धे॑म॒न्यदा प॑पन॒ वज्र॑न्न॒पसी॒ नवि॑ष्टौ । वेदु स्तोमं चिके ॥ २ ॥ । उक्थेभिः न । घ । ई । अन्यत् । आ । पपन । वज्रिन् । अपर्स: । नवि॑ष्टौ । तवं । इत् । ॐ इति । स्तोम॑म् । चिकेत ॥ २॥ । ज- हे वज्रिन् वज्रवन्निन्द्र अपस: कर्मणो यागात्मनो नविष्टौ नवनस्य श- स्तुतेरेषणायां सत्यां नवायाम् इष्टौ वा नूतने यागे कर्तव्ये सति । कन्ध्वादित्वात् पररूपत्वम् ४ । ईम इदानीम् अन्यत् त्वद्विषयाद् अ- परम अन्यदेवताविषयं स्तोत्रं न घ नैव आ पपन अभिष्टौमि । नतेः स्तुतिकर्मणः उत्तमे णलि रूपम् ४ । स्तोमम स्तोत्रं चिकेत जानामि ॥ तृतीया ॥ इ॒च्छन्ति॑ दे॒वाः सु॒न्वन्तं॒ न स्वनय स्पृहयन्ति । यन्त प्र॒माद॒मत॑न्द्राः ॥ ३ ॥ ४प- किं तु तवेदु तवैव इ॒च्छन्ति॑ । दे॒वाः । सु॒न्वन्त॑म् । न । स्वप्ना॑य । स्पृ॒ह॒य॒न्ति॒ि । यति । प्र॒माद॑म् | अतेन्द्राः ॥ ३ ॥ 1 देवाः इन्द्राद्याः सुन्वन्तम् सोमाभिषवं कुर्वन्तं यजमानम् इच्छन्ति र 1 S' कणशब्दार्थः, 28 स्तुरपणायां. [अ० ३. सू० १४.] ६३४ विंशं काण्डम् । ६२३ क्षितुम् इच्छां कुर्वन्ति । स्वप्नाय । स्वप्नशब्देन अनादरो लक्ष्यते । तद्विषया- नादराय न स्पृहयन्ति नेच्छन्ति । औदासीन्यं न कुर्वन्तीत्यर्थः । हेरीप्सितः" इति कर्मणि चतुर्थी हैं । "स्पृ- किं तु प्रमादम प्रकर्षेण माद- यितारं [तं] तस्य मदकरं सोमं वा उद्दिश्य अतन्द्राः अनलसाः सन्तो यति गच्छन्त्येव । * स्पृहयन्तीति । स्पृह ईप्सायाम् । चुरादिरदन्तः ॥ चतुर्थी ॥ व॒यमि॑न्द्र वा॒यवो॒भि प्र णो॑नु॒मो वृषन् । fast at a वसो ॥ ४ ॥ व॒यम् । इ॒न्द्र॒ । त्वा॒ऽयवः॑ । अ॒भि प्र । नो॒नुम॒ः । वृषन् । विद्धि । तु । अस्य । नः । वसो इति ॥ ४ ॥ " हे वृषन् कामानां वर्षक इन्द्र त्वायवः त्वाम् इच्छन्तो वयम् । "सुप आत्मनः क्यच् ” । “ प्रत्ययोत्तरपदयोश्च ” इति त्वादेशः । कृदन्तत्वात् प्रातिपदिकसंज्ञायां सुपो लुक् । "क्याच्छन्दसि ” इति उप्रत्ययः । प्रत्य- यस्वरेण मध्योदात्तः अभि प्र णोनुमः आभिमुख्येन प्रकर्षेण स्तुमः । तु अपि च हे वसो वासक इन्द्र त्वमपि नः अस्मदीयम अस्य एतत् स्तोत्रं विद्धि कामय ॥ पञ्चमी ॥ मा नो॑ नि॒दे च वक्त॑वे॒र्यो र॑न्धीररा॑णे । त्वे अपि॒ क्रतु॒र्मम॑ ॥ " मा नः॑ । नि॒दे । च । वक्त॑वे । अर्यः । रन्धीः । अरा॑णे । इति । अपि । ऋतुः । मम॑ ॥ ५ ॥ । [ अर्य: स्वामी तम] हे इन्द्र नः अस्मान् निदे च निन्दकाय च मा रन्धीः वशं मा नैषीः । ४ र लुङि सिचि “इट ईटि " [इति सिज्लोपे ] " रधिजभोरचि” इति नुमि कृते “न माङ्योगे" इत्यड- भावे रूपम् । वक्तवे च परुषभाषिणे च मा रन्धीः । अराणे .1 S/ उदासीनं. ६२४ अपर्वसंहिताभाष् अदात्रे शत्रवे मा रन्धीः । अपि अपि च मम ऋतुः मदीयः सं- कल्पः स्तुतिलक्षणं कर्म वा वे यि । यत एवम् अतो निन्दकादि- भ्योऽस्मान् मा रन्धीरिति संबन्धः ॥ षष्ठी ॥ त्वं वसि स॒मध॑ः पुरोयो॒धश्च॑ वृ॒त्रहन् । प्रति॑ ब्रुवे लुजा ॥ ६ ॥ त्वम् । वमे॑ अ॒सि॒ । स॒मय॑ः । पुरःऽयो॒धः । च॒ । वृ॒त्रऽहुन् । त्वया॑ प्रति॑ । ब्रुवे॒ । यु॒जा ॥ ॥ हे वृत्रहन् वृत्रस्य हन्तरिन्द्र समयः सर्वतः पृथुः सर्वत्र महान पु- रोयोध संग्रामे अग्रतो योद्धा त्वं मम वर्मासि कवचं भवसि । श- त्रुभिर्मुक्तानाम् इष्वादीनां पुरत एव निवारणाद् वर्मत्वव्यपदेशः । ता- दृशेन युजा सहायभूतेन त्वया प्रति ब्रुवे शत्रून् प्रति ब्रवीमि भर्त्सया- मि । प्रतिहन्मीत्यर्थः ॥ ८८ [ इति ] तृतीयेनुवाके प्रथमं सूक्तम् ॥ ' वार्त्रहत्याय शवसे" इति सूक्तस्य अतिरात्रे प्रथमपर्याये ब्राह्मणा- च्छंसिशस्त्रे विनियोग उक्तः ॥ तत्र प्रथमा । वार्त्रहत्याय शव॑से पृतनाषाह्याय च । इन्द्र॒ त्वाव॑र्तयामसि ॥ १ ॥ वात्रे॑ऽहत्याय । शव॑से । पृ॒त्त॒ना॒ऽसय । च॒ । इन्द्र॑ । त्वा॒ । आ । वर्तयामसि ॥ १ ॥ वार्त्रहत्या वृत्रहनननिमित्ताय । " तस्येदम्" इति अण् द्रष्ट- व्यः । वृत्रघ्नः कर्म इत्यर्थे वा ब्राह्मणादित्वात् व्यञ् । ञित्वाद् आयु- दात्तः । शवसे बलाय अपि च पृतनाषाह्याय परकीयसेनाभिभ- वाय । ४. वह अभिभवे इत्यस्माद् भावे “शकिसहोश्च " इति यत् । 15 रंधीदिति 28 ब्राह्मणादित्वादासु for ब्राह्मणादित्वात् ध्यम् । शित्याद् आसु.. [अ०३. सू० १९. ] ६३५ विंशं काण्डम् | संहितायां "सहेः पृतनर्ताभ्यां च " इति षत्वम् । छान्दसो दीर्घः ४ । दर्थं त्वा त्वाम आवर्तयामसि आवर्तयामः । अस्मदभिमुखं कुर्मः ॥ द्वितीया ॥ अर्वाचीनं सुते॒ मन॑ उ॒त चक्षुः शतक्रतो । इन्द्र॑ कृ॒ण्वन्तु॑ वा॒घत्त॑ः ॥ २ ॥ ६२५ त- अ॒र्वा॒चीन॑म् । सु । ते॒ मन॑ः । उ॒त । चक्षु॑ः । शतक्रतो इति॑ शतऽऋतो । इन्द्र॑ । कृ॒ण्वन्तु॑ । वा॒घत॑ः ॥ २ ॥ हे शतकतो बहुकर्मेन्द्र ते तव मनः वाघतः यज्ञनिर्वाहका ऋत्विजः सु सुष्ठु अर्वाचीनम् अस्मदभिमुखं कृण्वन्तु । "विभाषाऽञ्चेरदिस्त्रि- याम" इति खप्रत्ययः । खस्य ईनादेशः । प्रत्ययस्वरः । उत अपि च ते चक्षुः तव दृष्टिमपि अस्मदभिमुखाम् अस्मासु कृपावतीं कुर्वन्तु ॥ तृतीया ॥ नामानि ते शतक्रतो विश्वा॑भिर्गीर्भिरीमहे । इन्द्रा॑भिमाति॒षा ॥ ३ ॥ नामा॑नि । ते । शतक्रतो इर्ति शतक्रतो । विश्वभिः । गीः ऽभिः । ईमहे । इन्द्र॑ । अ॒भिमाति॒ऽ ॥ ३ ॥ " हे शतक्रतो बहुकर्मेन्द्र अभिमातिषाये । अभिमातयः शत्रवः । तेषां सहनयोग्ये संग्रामे । अथ वा अभिमातिः पाप्मा । " पाप्मा वा अभि- मातिः” इति श्रुतेः [ तै० सं० २,१.३. ५ ] । तस्य सहनयोग्ये पापक्षय- निमित्तभूते कर्मणि ते तव नामानि सहस्राक्षः पुरंदरादिरूपाणि । अथ वा नमनीयानि वृत्रवधादिकर्माणि विश्वाभिः सर्वाभिः गीर्भिः स्तुतिल- क्षणाभिर्वाग्भिः ईमहे याचामहे संकीर्तयामः । ई गतौ । व्यत्य- न आत्मनेपदम् । अदादित्वात् शपो लुक् ४ ॥ चतुर्थी ॥ पु॒रुष्टुतस्य॒ धाम॑भिः श॒तेन॑ महयामसि । ६२६ अथर्वसंहिताभाष्ये इन्द्र॑स्य चर्षणी॒धृतेः ॥ ४ ॥ " पु॒रु॒ऽस्तु॒तस्य॑ । धाम॑ऽभिः । श॒तेन॑ । म॒ह॒यम॒सि॒ । इन्द्र॑स्य । चर्षणिऽधृतेः ॥ ४ ॥ पुरुष्टुतस्य पुरुभिर्बहुभि: स्तोतृभिः स्तुतस्य । न्दसि " इति षत्वम् । युक्तस्येति शेषः । यद्वा ।

  • " स्तुतस्तोमयोश्छ-

शतेन शतसंख्याकैः धामभिः तेजोभिः | षष्ठ्यर्थे तृतीया ४ | धाम्नां स्थानानां शतेन युक्तस्य । असंख्यातस्थानवत इत्यर्थः । चर्षणीधृतः । चर्षणयो म- नुष्याः । तान् धारयति रक्षतीति चर्षणीधृत् । तस्य उक्तलक्षणस्येन्द्रस्य । उक्तलक्षणम् इन्द्रम् इत्यर्थः । महयामसि महयामः पूजयामः स्तुमः । या शतेन शतसंख्याकेन स्तोत्रेण उक्तलक्षणम् इन्द्रं महयामसीति योज्यम् ॥ पञ्चमी ॥ इन्द्र॑ वृ॒त्राय॒ हन्त॑वे पुरुहूतमुप॑ ब्रुवे । भरेषु वाज॑सातये ॥ ५ ॥ इन्द्र॑म् । वृ॒त्राय॑ । हन्त॑वे । पु॒रु॒ऽहूतम् । उप॑ । ब्रुवे॒ । भरे॑षु । वाज॑सा॒तये ॥ ५ ॥ पुरुहूतम् बहुभिर्यजमानैराहूतं संग्रामे वा स्वस्वजयार्थ बहुभिराहूतम इन्द्रं वृत्राय । " क्रियाग्रहणं कर्तव्यम्" इति कर्मणः संप्रदान- त्वम् ४ । वृत्रनामानम् असुरं पापं वेत्यर्थः । हन्तवे हन्तुम् । मर्थे० " तवेन प्रत्ययः । नित्स्वरः ४ । "तु- किं च भरेषु । संग्रामनामै - तत् । संग्रामेषु वाजसातये । वाजः अन्नम् । " अन्नं वै वाजः " इति श्रुतेः [ तै० सं०५, ४ . ६ . ६ ] । अन्नलाभाय । शत्रुजयम् अन्तरेण नदी- यस्यान्नस्य लाभाभावात् तज्जयायेत्युक्तम् भवति । उक्तलक्षणोभयविधप्रयो- जनाय इन्द्रम उप ब्रुवे उपेत्य स्तौमि ॥ षष्ठी ॥ वर्जेषु साहिदे॑व॒ त्वामहे शतक्रतो । 18' धारयति रक्षतीति चर्षणीधृत्. [अ० ३. सू० १९.] ६३५ विंशं काण्डम् | ६२७ व । इन्द्र॑ वृ॒त्राय॒ हन्त॑वे ॥ ६ ॥ वार्जेषु । सहिः । भव । त्वाम् । ईमहे । शतक्रतो इर्त शतक्रतो । इन्द्र॑ । वृ॒त्राय॑ । हन्त॑वे ॥ ॥ हे इन्द्र त्वं वाजेषु संग्रामेषु सासहिः शत्रूणाम् 'अभिभविता भ- सहेर्यङन्तात् किप्रत्ययः ४ । तदर्थम हे शतक्रतो बहुक- मेंद्र व ईमहे याचामहे ॥ अथ परोक्षवादः । किं च इन्द्रं देवं वृत्राय हन्तवे वृत्रम असुरं पापं वा हन्तुम् । स्तोमीति शेषः । अथ वा इन्द्रशब्दो यौगिकोत्र द्रष्टव्यः । इन्द्रं परमैश्वर्ययुक्तं त्वा वृत्राय ह- तवे ईमहे इति संबन्धः ॥ सप्तमी ॥ द्युत्रेषु॑ त॒नाज्ये॑ पृत्सु॒तूर्षु श्रर्वःसु च । इन्द्र॒ सव॒भिमा॑तषु ॥ ७ ॥ द्यु॒म्नेषु॑ । वृ॒त॒नाज्ये॑ । पृ॒त्सु॒तूर्षु । श्रव॑सु । च॒ । इन्द्र॑ । साव॑ । अ॒भिमा॑तिषु ॥ ७ ॥ इन्द्र पृतनाज्ये । संग्रामनामैतत् । पृतनानाम अजनं जयो वांऽत्रेति व्युत्पत्तिः । संग्रामे | ४ पृतनाशब्दोपपदाद् अजतेर्जयतेर्वा “अध्याद- यश्च” [उ° ४, १११] इति यक् प्रत्ययः । अजंतिपक्षे " वा यतिं " इति वीभावविकल्पः । जयतेस्तु टिलोपो निपातनात् ष्ठ । धनेषु प्राप्तव्येषु पृत्सुर्षु पृतनासु तर्तव्यासु च । 66 नेषु द्योतमानेषु पृतनाशब्दस्य सौ परतो "मांस्पृत्स्तूनाम् उपसंख्यानम् " इति प्रदादेशः । ञित्वरा संभ्रमे इति संपदादिलक्षणः क्विप् । “ ज्वरत्वर : " इत्यादिना ऊठ् । “ तत्पुरुषे कृति बहुलम् " इति सप्तम्या अलुक् । कृदुत्तरपदप्रकृतिस्वरः ष्ठ । श्रवःसु च । अन्ननामैतत् । निरुक्तम् [ नि० १०.३] ४ । । तथा व इत्यन्ननाम श्रूयत इति सत इति अन्नेषु च लब्धव्येषु एवम् अभिमातिषु 18 तमर्थ. 28 त्वा त्वाम् 3 So Sayama's text too. 4 S' omits वा. 5S अजते- जतेर्वा. 69 यत्. 7S जयति SSS. ६२७ अथर्वसंहिताभाष्ये शत्रुषु पापेषु वा । हन्तव्येष्विति शेषः । एतेषु फलेषु निमित्तभूतेषु सा- क्ष्व अस्मान् सचस्व अनुसर । ♛ वह अभिभवे । लोटि “बहुलं छन्दसि ” इति शपो लुक् । कुत्वषत्वे । दीर्घश्छान्दसः ४ ॥ [इति] तृतीयेनुवाके द्वितीयं सूक्तम् ॥ । “शुष्मिन्तमं न ऊतये " इति सूक्तस्य अतिरात्रे ब्राह्मणाच्छंसिनः म- थमपर्यायशस्त्रे विनियोग उक्तः ॥ तत्र प्रथमा || शुष्मिन्त॑मं न ऋ॒तये॑ द्युम्निनं पाहि जागृविम । इन्द्र सोमं शतक्रतो ॥ १ ॥ शुष्मिन्त॑मम् । न॒ः । ऊ॒तये॑ । द्यु॒म्नन॑म् । हि॒ । जागृविम । इन्द्रं । सोम॑म् । शतक्रतो इर्ति शतक्रतो ॥ १ ॥ हे शततो बहुकर्मेन्द्र नः अस्माकं संबन्धिनं शुष्मिन्तमम् अतिशयेन बलवन्तम् । ४ "नाद् धस्य " इति नुडागमः । युम्निनम द्योतनवन्तं जागृविम जागरणशीलं स्वप्ननिवारकम् । न हि सोमं पी- तवत: स्वप्नप्रसङ्गोस्ति अस्वप्नत्वसाधनत्वात् तस्य । उक्तमहिमोपेतं सोमम ऊतये अस्माकं रक्षणाय पाहि पिब || द्वितीया ॥ इन्द्रियाणि शतक्रतो या ते॒ जने॑षु प॒ञ्चसु॑ । इन्द्र तानि आ वृ॑णे ॥ २ ॥ इ॒न्द्रि॒याणि॑ । शतक्रतो॒ इति॑ शतऽक्रतो । या । ते॒ । जने॑षु । प॒ञ्चऽसु॑ । इन्द्र॑ । तानि॑ । ते॒ । आ । वृणे ॥ २ ॥ हे शतक्रतो हे इन्द्र ते तव संबन्धीनि यानि प्रसिद्धानि इन्द्रियाणि इन्द्रसृष्टानि इन्द्रदत्तानि वा वीर्याणि दर्शनश्रवणादिलक्षणानि पञ्चसु जनेषु देवमनुष्यपित्रसुररक्षः सु निषादपञ्चमेषु चतुर्षु वर्णेषु वा विद्यन्ते [ते] तव 1 So S, disagreeing with the explanation based upon षच समवाये. Sayana war probably thinking of his explanation of the word in Riy. II. 37.7 28/ संबंधि [अ०३. सू०२०.] ६३६ स्वभूतानि तानि आ वृणे विंशं काण्डम् | ६२९ संभजेय । वृङ् संभक्तौ इत्यस्य लटि रूपम् * ॥ तृतीया ॥ अग॑न्निन्द्र॒ श्रवो॑ बृ॒हद् द्यु॒म्नं दधिष्व दुष्टरम | उत् ते॒ शुष्मं तिरामसि ॥ ॥ अग॑न् । इ॒न्द्र॒ । श्रवः॑ । बृ॒हत् । द्यु॒म्नम् । द॒धि॒ष्व॒ । दु॒स्तर॑म । उत् । ते । शुष्म॑म् । ति॒िरामसि ॥ ३ ॥ - " हे इन्द्र तव संबन्धि बृहत् महत् प्रभूतं श्रवः अन्नम् अगन् अ- स्मान् गच्छतु । यद्वा उक्तरूपं सोमलक्षणम् अन्नं वाम अगन प्रा- नोत् । गमेर्लङि " बहुलं इन्दसि ” इति शपो लुक् । “हल्- ड्या " इत्यादिना तिलोपः । “मो नो धातोः " इति मकारस्य न- कारः । अडागमः । स्वरः । त्वं च दुस्तरम् शत्रुभिस्त रीतुम अयोग्यं द्युम्न द्योतमानं यशो द्रविणं [वा ] दधिष्व अस्मासु स्थापय । वयं तु ते शुष्मम बलम् उत् तिरामसि सोमेन स्तोत्रेण च वर्धया- ४ तू मवनतरणयोः । लटि व्यत्ययेन शः । इति इत्वम् । “ इदन्तो मसिः " मः । ॥ चतुर्थी ॥ अर्वावतों न आ ह्यर्थो शक्र परा॒वत॑ः । 66 'ऋत इद्वातो:' उ॒ लोको यस्ते॑ अद्रिव॒ इन्द्रे॒ह तत॒ आ ग॑हि ॥ ४ ॥ अर्वाऽवर्तः । नः । आ । गहि । अथो इर्त । शक्र । परावर्तः । " ॐ इर्त । लोकः । यः । ते । अ॒दि॒ऽव॒ः । इन्द्र॑ । इ॒ह । तत॑ः । आ । गहि ॥ ४ ॥ हे शक बलवन्निन्द्र अर्वावतः अर्वाचीनात् समीपाद देशाद् अथो अ- पि च परावतः अतिदूराद् देशात् । • " उपसर्गाच्छन्दसि धात्वर्थे " इति वतिः । प्रत्ययस्वरः ४ । नः अस्मान् अभिलक्ष्य आ गहि आगच्छ । उ इति वाक्यालंकारे । अद्रिवः । अति भक्षयति शत्रून् इति ६३० अपर्वसंहिताभाष्ये अद्रिर्वज्रः । आह्णातीति वा । तद्वन ते तव यो लोकः उत्तमो लो- कोस्ति हे इन्द्र ततस्तस्मादपि लोकाद् इह अस्मिन् देवयजने देशे सो- मपानार्थम आ गहि आगच्छ । गम्ल सृपृ गतौ । “बहुलं छन्दसि ” इति शपो लुक् । सेहिरादेशः । हेरपित्वाद् ङिद्भावेन “अ- नुदात्तोपदेश"" इत्यादिना अनुनासिकलोपः ॥ " पञ्चमी ॥ इन्द्रो अङ्ग महभी षदर्प चुच्यवत् । स हि स्षि॒रो विच॑र्षणिः ॥ ५ ॥ इन्द्र॑ः । अ॒ङ्ग । म॒हत् । भ॒यम् । अ॒भि । सत् । अप॑ । चुच्यवत् । सः | हि । स्थिरः । विच॑र्षणिः ॥ ५ ॥ अङ्गेति आत्मानम् ऋत्विजं वा अभिमुखीकृत्य ब्रूते । इन्द्रो देवः अस्माकम् उत्पन्नं महत् प्रभूतम् अन्यैः परिहर्तुम् अशक्यं भयम अभी पत् अभिभवति परिहरति । ४ अभिपूर्वात् सर्लङ् । बहुलवचनाद् अडभाव: । “ इतश्च” लोपः । संयोगान्तलोपः । “सदिरमतेः” इति त्वम् । “निपातस्य च " इति दीर्घः ४ । किं भयस्य अभिभवमा- म नेत्याह अप चुच्यवद् इति । भयम् अपच्यावयति अस्मत्तः पृथ- कृत्य दूरतोपसारयति । ईदृशः सामर्थ्यस्य संभावनाम् आह । स हि स खल्विन्द्रः स्थिरः स्वयम् अन्येन न च्याव्यः विचर्षणिः विश्वस्य द्रष्टा । भयकृतः प्रच्छन्नान् प्रकाशांश्च रक्षणीयान् अस्मांश्च जानातीत्यर्थः 1 छ. अ- प चुच्यवद् इति । च्युङ् पुङ् गतौ इत्यस्मात् लुङि णिलोपे उपधाहू- स्वत्वे “ स्रवतिशृणोति ” इत्यादिना अभ्यासस्य विकल्पेन इत्त्वम् । 66 हुलं छन्दसि ० " इति अडभावः ॥ षष्ठी ॥ इन्द्र॑श्व मृलंया॑ति नो॒ न नः॑ प॒श्चाद॒घं न॑शत् । १. BB CRC - मुडयांति. KKVD मुळयांति. We with DESPP JCr. 2 $ doubtful between ° and °ट्. 1 S' परिहृष्यति. " ब[अ०३. सू०२१.] ६३७ विंशं काण्डम् | ६३१ भद्रं भ॑वाति नः पुरः ॥ ६ ॥ ' इन्द्र॑ः । च॒ । मृलयति । नः॒ः । न । नः । प॒श्चात् । अधम । नशत् । - भद्रम् । भवाति । नः । पुरः ॥ ६ ॥ इन्द्रश्च । च शब्दश्चेदर्थे । अस्माभिः शरणं गन्तव्यों देवः इन्द्रश्चेत् परमैश्वर्यगुणविशिष्टः सर्वभूतस्य रक्षकश्चेद् नः अस्मान् मृलयात सुख- यतु । मृडयतेर्लेटि आटि कृते रूपम ४ । स तादृशश्चेत् [प- श्चात् पृष्ठतो ] नः अस्मान् अघम् दुःखं न नशत् न प्राप्नोतु । न- शेर्लेद । किं च नः अस्माकं पुरः पुरस्ताद् भद्रम् मङ्गलं च भवाति भवतु । ४भवतेर्लेट्& ॥ सप्तमी ॥ इन्द्र॒ आशा॑भ्य॒स्परि॒ सर्वा॑भ्यो॒ अभ॑यं करत् । जेता 'शत्रून् विच॑र्षणिः ॥ ७ ॥ इन्द्र॑ः । आशा॑भ्यः । परि॑ । सर्वा॑भ्यः । अभ॑यम् । करत् । जेता॑ । शत्रून् । विऽच॑र्षणिः ॥ ७ ॥ स इन्द्रः सर्वाभ्य आशाभ्यस्परि । * परीति पञ्चमीद्योतकः ४ । दि- ग्भ्यो विदिग्भ्यः उपर्यधोदिग्भ्यां च अस्माकम् अभयम् भयराहित्यं क्षेमं करत करोतु । सकलदिग्गतभयपरिहारसामर्थ्यं तस्य संभावयति । स इन्द्रः शत्रून जेता सर्वास्वपि दिक्षु अस्माकं ये भयकारिणः शत्रवः सन्ति तेषां सर्वेषाम् अभिभविता विचर्षणिः तेषां विद्रष्टा च ॥ 66 [इति ] तृतीयेनुवाके तृतीयं सूक्तम् ॥ 'न्यूषु वाचम्” इति सूक्तस्य ब्राह्मणाच्छंसिनः प्रथमपर्यायशस्त्रे वि- नियोग उक्तः । अत्र “ य उहचि” इत्येषा अन्तिमा परिधानीया ॥ तत्र प्रथमा || न्यूरु॑षु॒ वाच॑ म म॒हे भ॑रा॒महे॒ गिर॒ इन्द्रा॑य॒ सद॑ने वि॒वस्व॑तः । नू चि॒द्धि ते॑ सस॒तामि॒वाव॑द॒न्न दु॑ष्टुतिर्द्रविणो॒देषु॑ शस्यते ॥ १ ॥ ६३२ अथर्व संहिताभाष्ये नि । ऊ॒ इति॑ । सु । वाच॑म् । प्र । म॒हे । भरा॒महे॒ । गिरेः । इन्द्रा॑य । स- द॑ने । वि॒िवस्व॑तः । । नु । चि॒त् । हि । रत्न॑म् । स॒स॒तामव । अवि॑िदत् । नं । दुःस्तुतिः । द्- विणः ऽदेषु॑ । श॒स्यते ॥ १ ॥ इन्द्राय महे महते । 8 महच्छब्दस्य अच्छब्दलोपश्छान्दसः । देवाय सु वाचम् शोभनां स्तुतिं नि प्र भरामहे नितरां प्रयुईमहे । उ इति पदपूरणः । ४ न्यूविति । 'उदात्तस्वरितयोर्यणाः स्वरितोनुदा- 66 तस्य " इति स्वरितत्वम् । तच्च उदात्तपरत्वात् संहितायां कम्पते । " [ इकः ] सुजि " इति दीर्घलम । " सुञः” इति घत्वम् ४ । यतो विवस्वतः परिचरतो यजमानस्य सदने यज्ञगृहे इन्द्राय गिरः स्तुतयः क्रियन्ते । हि यस्मात् स इन्द्रः नू चित् क्षिप्रमेव रत्नम रमणीयम् अ- सुराणां धनम अविदत् विन्दति । तत्र दृष्टान्तः । ससतामिव यथा सस- ताम् स्वपतां पुरुषाणां धनं चोरः क्षिप्रं लभते तद्वत् । अतोस्मभ्यं धनं दातुं शक्त इति भावः । द्रविणोदेषु धनस्य दातृषु पुरुषेषु दुष्टुतिः असमी - चीन स्तुतिः न शस्यते नाभिधीयते न युज्यते वा । अतः सुवाचं म भराम इति पूर्वेण संबन्धः ॥ द्वितीया ॥ दु॒रो अश्व॑स्य पु॒र इ॑न्द्र॒ गोर॑सि दु॒रो यव॑स्य॒ वसु॑न इ॒न॒स्पति॑ । शिणा॒न॒रः प्र॒दिवो॒ अका॑मकर्शनः सखा समि॑िभ्य॒स्तमि॒दं गृणीमसि ॥ २ ॥ दुरः । अव॑स्य । दु॒रः । इ॒न्द्र॒ गोः । अ॒सि॒ । दु॒रः । यव॑स्य । वसु॑नः । इ॒ नः । पतिः । 1 ' शिक्षाऽन॒रः । प्र॒दिवः॑ । अकोमsकर्शनः । सखा । सखिंऽभ्यः । तम् । इ- दम । गृणीमसि ॥ २ ॥ · हे इन्द्र व अश्वस्य । जातावेकवचनम् । अश्वानाम १ P अविदत् । J अविंदन् ।. We with P Cr. Pनः 1. We with PJ Cr. 1S om. अच्छन्द.. 28 प्रयुक्ष्म. विंशं काण्डम् | [अ०३. सू०२१.] ६३७ ६३३ एतद् गजादीनामपि उपलक्षणम् । अश्वगजादिवाहनानां दुर: दाता अ- सि । ४ डुदाञ् दाने । मन्दिवाशीत्यादिना [उ०१.३४] विधीय- मान उरच् प्रत्ययो बहुलवचनाद् अस्मादपि भवति १ अत एव आ- कारलोपः । तथा गोः । एतद् उपलक्षणं महिष्यादेः । गोम- हिष्यादीनां दुरोसि । तथा यवस्य । एतद् व्रीह्यादिधांन्यजातस्य उप- लक्षणम् । तस्य दुरोसि । एवं वसुनः धनस्य हिरण्यमणिमुक्तादिरू- पस्य इनः स्वामी पतिः पालकश्चासि । शिक्षानरः । ४ शिक्षति- कर्मा । शिक्षाया दानस्य नेतासि । यद्वा शिक्षाविषयभूता नरो मनुष्या यस्य स शिक्षानरः प्रदिवः प्रगता दिवो दिवसा यस्य स तथोक्तः । पुराण इत्यर्थः । अकामकर्शनः कामानां कर्शकः कामक- र्शनः स न भवतीत्यकामकर्शनः । स्वसेविनां कामवर्धक इत्यर्थः । एवं सखिभ्यः समानख्यानेभ्यः सखिभूतेभ्य ऋत्विग्भ्यः सखा मित्रभूतः एवं- महिमा य इन्द्रोस्ति तं तादृशम् इन्द्रम इदं स्तोत्रं गृणीमसि गृणीमः उच्चारयामः कुर्मः । 8 शब्दे । कैयादिक: । “ प्वादीनां ह्रस्वः इति ह्रस्वत्वम् । इदन्तो मसिः" इति मस इकारः ४ ॥ ८८ तृतीया ॥ शचव इन्द्र पुरुकृद् द्युमत्तम॒ तवेदि॒दम॒भित्त॑श्चेकिते॒ वसु॑ । " अत॑ः सं॒गृभ्या॑भिभूत॒ आ भ॑र॒ मा त्वा॑य॒तो अ॑रि॒तुः काम॑मूनयीः ॥ ३ ॥ शची॑ऽवः । इ॒न्द्र॒ । पु॒रु॒ऽकृ॒त् । द्यु॒म॒तऽत॒म् । तव॑ । इत् । इ॒दम् । अ॒भित॑ः । चेक | वसुं । । - अत॑ः । स॒मा॒ऽगृभ्य॑ । अ॒भि॒ऽभूते । आ । भर । मा । त्वाऽय॒तः । जरि॒तुः । कार्मम् । ऊनयीः ॥ ३॥ हे शचीवः । प्रज्ञानामैतत् । प्रज्ञानवन्निन्द्र " "मनुवसो रुः संबुद्ध इन्दसि ” इति रुत्वम् । षाष्ठिकम् आमन्त्रिताद्युदात्तलम ४ । इन्द्र परमैश्वर्यगुणविशिष्ट पुरुकृत बहूनां कर्तः द्युमत्तम दीप्तिमत्तम । घाम इन्द्रादीनाम् आष्टमिकं सर्वानुदात्तत्वम् । न च " आमन्त्रितं पूर्वम् ८० ए६३४ अपर्वसंहिताभाष्ये " ४ कित अविद्यमानवत्" इत्यविद्यमानवत्त्वम् । “नामन्त्रिते समानाधिकरणे० इति निषेधात् । एवंमहानुभाव इन्द्र अभितः सर्वत्र यद् वसु धनं विद्यते तद् इदं सर्व तवेत् तवैव स्वम् । धनजातस्य सर्वस्यापि मेव स्वामीत्यर्थः । इत्थं चेकिते भृशम् अस्माभिर्ज्ञायते । ज्ञाने । अस्माद् यङन्ताद् वर्तमाने लिटि “अमन्त्रे० " इति निषेधाद् आ- प्रत्ययाभावे सति लिट आर्धधातुकत्वाद् अतोलोपयतोलोपौ ४ । हे अभिभूते शत्रूणाम अभिभवितरिन्द्र [ अतः ] अस्मात् कारणात् संगृभ्य सर्व धनं संगृह्य आ भर आहर अस्मभ्यं प्रयच्छ । त्वायतः त्वाम आ- मन इच्छतो जरितुः स्तोतुर्मम कामं मोनयी ऊनं मा कार्षीः । पूरये- त्यर्थः । ऊन परिहाणे । लुङि “ णिश्रिदुस्रुभ्यः” इति लेश्चङा- देशस्य "नोनयतिध्वनयति" इत्यादिना [ प्रतिषेधे ] " हयन्तक्षण • इति सिचिवृद्धिप्रतिषेधः ॥ चतुर्थी ॥ " " ए॒भिर्द्युभि॑ः सु॒मना॑ ए॒भिरिन्दुभिर्नरुन्धा॒नो अम॑ति॒ गोभि॑र॒श्विना॑ । इन्द्रे॑ण॒ दस्यु॑ द॒रय॑न्त॒ इन्दु॑भिर्युतद्वेषस॒ः समि॒षा र॑भेमहि ॥ ४ ॥

। सु॒मना॑ । ए॒भिः । इन्दु॑ऽभिः । नि॒ऽरु॒न्वा॒नः । अ-

तिम् । गोभिः । अश्विना । भः । इन्द्रेण । दस्यु॑ । द॒रय॑न्तः । इन्दुभिः । युतद्वेषसः । सम । इ॒षा । र- मह ॥ ४ ॥ हे इन्द्र एभिः अस्माभिर्दत्तैः द्युभिः दीप्तैश्चरुपुरोडाशादिभिः एवम् एभिः अस्माभिर्दत्तैः इन्दुभिः सोमैश्च प्रीतस्त्वम् अस्माकम् अमतिम् दारिद्र्यम् गोभिर्बह्वीभिः अश्विना अश्ववता धनेन च निरुन्धानः निवर्तयन सुमनाः शोभनमनाः । भवेति शेषः । वयम् इन्दुभिः अस्माभिर्दत्तैः सोमैः प्रीतेन इन्द्रेण दस्युम उपक्षपयितारं शत्रु दरयन्तः दारयन्तो हिंसन्तः अत एव तद्वेषसः । x अत्र यौतिरमिश्रणार्थ ः ४ । 1S' चलेरङादे'. 28 दारिद्र्यमस्मदीयं गोभिव्हभिः. पृथग्भूत[अ०३. सू०२१.] ६३७ विंशं काण्डम् | ६३५ षाः अपगतशत्रवः सन्तः इषा अनेन इन्द्रदशेन सं रभेमहि संरब्धा भवेम । संगता भवेमेत्यर्थः ॥ पञ्चमी ॥ समि॑न्द्र रा॒या समि॒षा र॑भेमहि॒ सं वाजे॑भिः पुरुश्च॒न्द्रैर॒भियु॑भिः । सं दे॒व्या प्रम॑ वी॒रनु॑ष्मया॒ गोअ॑ग्र॒यावा॑वत्या रभेमहि ॥ ५ ॥ सम् । इन्द्रः॑ । राया । सम । इ॒षा । र॒मे॒महि॑ । सम् । वार्जेभि: । पुरुऽच- न्द्रैः । अ॒भिर्द्युऽभिः । । सम् । दे॒व्या । प्रम॑या । वीरऽशुष्मया । गोऽअंग्रया । अव॑ऽवत्या । - महि ॥ ५ ॥ हे इन्द्र राया धनेन त्वदीयेन सं रभेमहि संगच्छेमहि । तथा इषा सवैरिष्यमाणेन अनेन सं रभेमहि । तथा वाजेभिः वाजैर्बलैः सं र- भेमहि । कीदृशैः । पुरुश्चन्द्रैः पुरूणां बहूनां प्रजानाम् आह्लादकैः अ- भिद्युभिः अभितो दीप्यमानैः । किं च देव्या देवस्य इन्द्रस्य संबन्धिन्या प्रमत्या प्रकृष्टया बुद्ध्या अनुग्रहरूपया सं रभेमहि । प्रमतिं विशिनष्टि । वीरशुष्मया विविधम् ईरकं निवारकं शुष्म बलं यस्याः सा ताह- श्या गोअग्रया गावो दातव्या अग्रे यस्यां प्रमत्यां सा तथोक्ता ताह- " सर्वत्र विभाषा गोः इति प्रकृतिभावः । अ- वावत्या अश्वैरस्मभ्यं दातव्यैस्तद्वत्या । इति मतुपि दीर्घत्वम् ४ । श्या । संबन्धः ॥ " 10" " मन्त्रे सोमाश्वेन्द्रिय ० एवं महानुभावया प्रमत्या सं रभेमहीति षष्ठी ॥ ते वा॒ मदा॑ अमद॒न् तानि॒ वृष्ण्या॒ ते सोमा॑सो वृत्र॒हत्ये॑षु सत्पते । यत् का॒रवे॒ दश॑ वृ॒त्राण्य॑म॒ति ब॒र्हिष्य॑ते॒ नि स॒हस्रणि ब॒र्हय॑ः ॥ ६ ॥ ते । वा॒ । मदा॑ । अ॒म॒द॒न् । तानि॑ । वृष्ण्या॑ । ते । सोमा॑सः। वृत्र॒ऽहत्ये॑षु । सत्पते । 1 ६३६ अथर्वसंहिताभाष्ये यत् । का॒रवे॑ । दश॑। वृ॒त्राणि॑। अ॒म॒ति । ब॒र्हिष्य॑ते। नि। स॒हस्र॑णि । ब॒र्हय॑ः ॥६॥ । हे सत्पते सतां पालक इन्द्र वृत्रहत्येषु वृत्राणां शत्रूणां हत्येषु हननेषु निमित्तभूतेषु सत्सु ते प्रसिद्धा मदा: मदकरा आज्यपुरोडाशादयो मरुतो तथा तानि प्रसिद्धानि वृष्ण्या वा [त्वा त्वाम् ] अमदन हर्ष प्रापयन् वर्षकस्य तव हर्षसाधनत्वेन संबन्धीनि स्तोत्राण्यपि त्वाम् अमदन । ते प्रसिद्धाः सोमासः सोमा अपि त्वाम अमदन । यत् यदा कारवे । स्तो- नामैतत् । स्तोत्रे बर्हिष्मते यागवते यजमानाय दश सहस्राणि वृत्रा - णि आवरकाणि पापानि अमित्रान् वा अप्रति प्रतिरहितं यथा भवति तथा नि बर्हयः न्यवधीः । तदानीम् इति पूर्वेण संबन्ध: । यतिर्हिसाकर्मा । लङि “ बहुलं छन्दस्यमाङ्योगेपि ” इत्यडभावः । शपः पित्वाद् अनुदात्तत्वे णिचः स्वरः शिष्यते । यद्वृत्तयोगाद् अनिघातः ४ ॥ सप्तमी ॥ यु॒धा युध॒मुप॑ धेषि धृष्णुया पुरा पुरं समि॒दं ह॒स्योज॑सा । ४ ब- नम्या॒ यदि॑न्द्र॒ सख्य परा॒वनि॑ निब॒र्हयो नमु॑चि॒ नाम॑ मा॒यिन॑म् ॥ ७ ॥ यु॒धा । युध॑म् । उप॑ । घ् । इत् । एष । धृष्णुऽया । पुरा । पुरंम् । सम् । । ओज॑सा । इदम । हंस । I । नया॑ । यत् । इ॒न्द्र॒ । सख्या॑ । प॒राऽवति॑ । नि॒ऽब॒र्हय॑ः । नमु॑चिम् । नाम॑ । मायिनम् ॥ ७ ॥ की- हे इन्द्र त्वं युधा महरणसाधनेन वज्रेण आयुधेन । अथ वा योधनं युध् तेन । प्रहरणेनेत्यर्थः । संपदादिलक्षणः क्विप् ४ । शेन । धृष्णुया धर्षण युधम् शत्रोरायुधं प्रहरणं वा उप घेदेषि । घेति पूरणः । उपैष्येव उपगच्छस्येव । अनेनास्य द्वन्द्वयुद्धकुशलवम् उक्तं भवति । एवं पुरा नगरेण । अत्र पूरशब्देन तत्रस्था भटा लक्ष्यन्ते । पुरस्यैः स्वकीयैर्योद्धृभिर्मरुत्प्रभृतिभिः इदम् इदानीं पुरम शत्रुनगरं पुर- स्थान योद्धृन् वा ओजसा बलेन सं हंसि सम्यग् नाशयसि । यत् यअ° ३. सू०२१,] ६३७ विंशं काण्डम् | ६३७ स्मात् कारणात् नम्या नम्यया सर्वैः प्रह्वीभवितुम अर्हया सख्या सखि - भूतया शतया आयुधेन परावति दूरदेशे नमुचिं नाम नमुचिनामधेयम असुरं मायिनम् मायावन्तं निबर्हयः नितराम अहिंसीः । अतस्त्वम् एवं स्तूयस इत्यर्थः ॥ अष्टमी || त्वं तप॒र्णय वस्तेजि॑ष्ठयातिथि॒ग्वस्य॑ वर्तनी । श॒ता वहू॑दस्याभिन॒ पुरो॒नानु॒दः परि॑षूता ऋ॒जिश्व॑ना ॥ ८ ॥ त्वम् । र॑म् । उ॒त । प॒र्णय॑म् । व॒धः । तेजि॑ष्ठया । अ॒ति॒धि॒ऽग्वस्य॑ । वर्तनी । त्वम् । श॒ता । वज्र॑दस्य । अ॒भि॒न॒त् । पुर॑ः । अननु॒ऽदः । परि॑ऽसूताः । ऋ- जिवना ॥ ७ ॥ हे इन्द्र त्वं करम् एतन्नामानम् असुरं वधीः अवधीः हतवान् असि ।

  • हन्तेर्लुङि सिपि “लुङि च " इति वंधादेशः । तस्य अ-

दन्तत्वाद् वृद्ध्यभावः । अत एव अनेकाचाद् इट्प्रतिषेधाभाव: । “ इट ईटि" इति सिचो लोपः । उत अपि च पर्णयम् एतत्संज्ञकम् असुरं वधीः । किमर्थम् अवधीरिति तत्राह । अतिथिग्वस्य अतिथ्यर्था गावो यस्यासौ अतिथिग्वः । तस्य राज्ञः प्रयोजनाय । केन साधनेनेति उच्यते । तेजिष्ठया अतिशयेन तेजोवत्या । तेजः शब्दाद् “ अस्मा- यामेधास्रजो विनिः” इति मत्वर्थीयो विनिः । तस्माद् आतिशायनिक- छन् । “विन्मतोर्लुक्” इति विनो लुक् । “टेः” इति टिलोपः । नि- वाद् आयुदात्तत्वम् । तादृश्या वर्तनी वर्तन्या शक्त्या एतन्नाम- केन आयुधेन ॥ किं च त्वमश्विना एतन्नामकेन राज्ञा निमित्तेन परिषूताः परितोऽवष्टब्धाः शता शतानि शतसंख्याका वङ्गदस्य एतत्संज्ञ- कस्य असुरस्य पुरः पुराणि नगराणि [ अभिनत नाशितवान । कीह- शस्त्वम् । ] अननुदः नुदति शत्रून अपसारयतीति नुदः न तादृशोऽनुदः अंप्रेरकः । तादृशो न भवतीत्यनानुदः । सर्वदा शत्रुच्यावक इत्यर्थः । 1 S' यङादेशः 28/ ardds एवम् before उत. 3 S' सप्रेरकः. ६३८ अथर्व संहिताभाष्ये अथ वा अनु पश्चाद् [ द्यति] खण्डयतीत्यनुदः अनुचरः । स यस्य नास्ति सोsनानुदः । असहायभूत इत्यर्थः । दो अवखण्डने । आदेचः ०" इत्यात्त्वम् । " आतश्चोपसर्गे" इति कप्रत्ययः । नास्ति अनुदोस्य इति बहुव्रीहौ " नञ्सुभ्याम" इति उत्तरपदान्तोदात्तत्वम ४ ॥ नवमी ॥ त्वमे॒तां ज॑न॒राज्ञो द्विद॑शा॑व॒न्धुना॑ सु॒श्रव॑सोपज॒ग्मुष॑ः । प॒ष्टिं स॒हस्र नव॒तिं नव॑ श्रुतो नि च॒क्रेण॒ रथा॑ दु॒ष्पदा॑वृणक् ॥ ९ ॥ त्वम् । ए॒तान् । ज॒न॒ऽराज्ञेः । द्विः । दश॑। अ॒बन्धुना॑ । सुव॑सा । उ- जग्मुः । प॒ष्टिम् । स॒हस्र । नव॒त्तिम् । नव॑ । श्रुतः । नि । च॒क्रेण॑ । रर्थ्या । दुःऽप- दा॑ । अ॒वृक् ॥ ९ ॥ । हे इन्द्र श्रुतः विख्यातस्त्वम् अबन्धुना बन्धुरहितेन सहायवर्जितेन सु- श्रवसा एतन्नामकेन राज्ञा निमित्तेन एतान् प्रसिडान उपजग्मुषः उप- गतान् निरोधं कृतवतः द्विर्दश द्विगुणितान् दशसंख्याकान् । विंशतिसं- ख्याकान् इत्यर्थः । तथा षष्टिं सहस्रा सहस्राणां षष्टिम् षष्टिसहस्रसं- ख्याकान् तथा नवतिं नव नवोत्तरनवतिसंख्याकान् जनराज्ञः जनानां भटानां स्वामिनः उक्तसंख्याकान् सेनानायकान् दुष्पदा दुष्पदनेन श- त्रुभिर्गन्तुम अशक्येन रथ्या रथार्हेण । " रथाद् यत्" इति चक्रेण न्यवृणक् न्यवज्ञेयः अनाशयः । 8 वृजी वर्जने । रौधादिकः । लङि मध्यमैकवचने “ हड्याबस्य:" इति सिंपो लोपः । यत् छु । 66 चोः कुः" इति कुत्वम 8 ॥ दशमी ॥ त्वमा॑विथ सु॒श्रव॑सं॒ तवो॒तिभि॒स्तव॒ त्राम॑भिरिन्द्र॒ तूर्व॑याणम् । त्वम॑स्मै॒ कुत्स॑मतिथि॒ग्वमायु॑ म॒हे राज्ञे यूने॑ अरन्धनायः ॥ १० ॥ 18 सिचो. [अ०३. सू०२१.] ६३७ विंशं काण्डम् | । ६३९ त्वम् । आ॒वि । ऽश्रव॑सम् । तव॑ ऊ॒तिऽर्भः । तव॑ । त्राम॑ऽभिः । इ॒न्द्र॒ । तूयाणम् । त्वम् । अ॒स्मै॒ कुत्स॑म् । अ॒तिथि॒ग्वम् । आयुम । महे । राज्ञे । यूने॑ । अ- रन्धनाः ॥ १० ॥ हे इन्द्र व सुश्रवसम पूर्वमन्त्रे अबन्धुना सुश्रवसेत्युक्तम् अस- हायं दुर्बलम् एतन्नामानं राजानं तव ऊतिभी रक्षाभिः आविथ रर- क्षिप । तथा तस्यैव राज्ञोर्थाय तूर्वयाणम् एतत्संज्ञकं राजानं तव त्रा- मभिः पालनैः । अविथेति संबन्ध: । त्रै पालने । “आ- देव:" इति आत्त्तम । " आतो मनिन्" इति मनिन् । नित्त्वाद् आद्युदात्तत्वम् । एवं त्वम अस्मै सुश्रवसे राज्ञे । कीदृशाय । महे महते यूने वयःस्थाय युवराजभूताय सुश्रवसे कुसम अतिथिग्वम आयुं च अरन्धनायः वशम् अनैषीः । x रन्धनं वशीकरणं क- रोति । " तत् करोति ०" इति णिच् । “ इष्ठवण्णौ प्रातिपदिकस्य " इति terrarट्टलोपः । लङि सिपि दीर्घश्छान्दसः ४ ॥ एकादशी ॥ य उ॒दृची॑न्द्र दे॒वगो॑पा॒ सखा॑य॒स्ते शि॒वत॑मा॒ असा॑म । त्वां स्तो॑षाम॒ त्वया॑ सु॒वीरा॒ द्राघा॑य॒ आयु॑ः मत॒रं दधा॑नाः ॥ ११ ॥ ये । उ॒ऽॠच॑ । इन्द्र॒ । दे॒वगो॑पाः । सखा॑यः । ते । शि॒वत॑माः । असा॑म । त्वाम् । स्तो॒षा॒म॒ । त्वया॑ । सुवीराः । द्राघा॒यः । आर्युः । म॒त॒रम् । द- धनाः ॥ ११ ॥ हे इन्द्र ये वयम् उहचि उदर्के यज्ञसमाप्तौ वर्तमाना देवगोपाः दे- वेन त्वया पालिताः ते तव सखायः सखिवद् अत्यन्तप्रियाः अत एव शिवतमा असाम अतिशयेन कल्याणा अभूम | ४ अस भुवि । लु- इथें लोटि " आडुत्तमस्य पिञ्च" इति पिह्नद्भावात् “ पिञ्च ङिन्न” इति ङित्वाभावे “नसोरल्लोपः" इत्यकारलोपाभावः । पित्वादेव तिsiनुदा- 1 S' अरंधनाय इति. ६४० अथर्व संहिताभाष्ये त्वम् । धातुस्वरः शिष्यते । ते वयं यज्ञसमायुत्तरकालमपि त्वां स्तोषाम स्तवाम । ¥ स्तौतेलोंटि “सिबहुलं लेटि” इति बहुलग्न- अस्माभिः स्तुतेन हणात् लोट्यपि सिप् । तस्य पित्त्वाद् गुणः ४ । या सुवीराः शोभनपुत्रवन्तः सन्तः द्राघीयः अतिशयेन दीर्घम आयुः । जीवनं प्रतरम् प्रकृष्टतरं यथा भवति तथा दधानाः धारयन्तो भूयास्मं ॥ [इति] तृतीयेनुवाके चतुर्थ सूक्तम् ॥ अतिरात्रे ऋतौ मध्यमपर्याये ब्राह्मणाच्छंसिनः शस्त्रे “अभि वा वृ- षभा सुते" इत्यादीनि चत्वारि सूक्तानि विनियुक्तानि । चतुर्थसूक्तस्य अन्तिमा “बर्हिर्वा यत्स्वपत्याय " इत्येषा परिधानीया । सूत्रितं हि । “ मध्यमे त्रिवृदसि " इति प्रक्रम्य “ अभि त्वा वृषभा सुते [१] अभि “प्र गोपतिं गिरा [४] इति स्तोत्रियानुरूपौ । बर्हिर्वा यंत्स्वपत्याय “[२०,२५.६] इति परिधानीया । प्रोग्रां पीतिम [२०.२५.७] इति " याज्या" इति [ वै० ४.२] ॥ 66 'ऊर्ध्वं सर्वत्र त्रीणि सूक्तानि । अन्त्यं पच्छः पर्यासः” इति [ वै०४. २] सूत्रितत्वात् सर्वत्र त्रिषु पर्यायेषु स्तोत्रियानुरूपाभ्याम् ऊर्ध्वं सूक्तत्रयं शंस- नीयम् । अतः “आ तू न इन्द्र मद्यक् " [२०, २३] इत्यादिसूक्तत्रयस्य " अश्वावति " [२०,२५] मध्यमपर्यायशस्त्रे विनियोग उपपन्नः । अत एव इत्यस्य तृतीयसूक्तस्य अन्तिमा परिधानीयात्वेन सूत्रकृता सूत्रिता ॥ तत्र प्रथमा ॥ अ॒भि त्वा॑ वृषभा सु॒ते सु॒तं सृ॑जामि पी॒तये॑ । पाव्य मम ॥ १ ॥ अभि । ला। वृषभ । सुते । सु॒तम् । सृजामि॒ । पी॒तये॑ । तृ॒म्प । व । अ॒नु । मद॑म् ॥ १ ॥ हे वृषभ वर्षक इन्द्र सुते सोमे अभिषुते सति सुत्तम अभिषवादिना संस्कृतं सोमं पीतये पानाय वा वाम अभि सृजामि संयोजयामि 35/ सूक्तान्यंतः. 1S भूयास्मः 28' om. यत्स्वपत्या. [अ०३. सू०२२. ] ६३८ विंशं काण्डम् । ६४१ तेन सृष्टेन सोमेन तृम्प प्रीतो भव । ४ तृम्प तृप्तौ । तुदादित्वात् शः । हेर्लोपः । विकरणखरेण अन्तोदात्तः ४ | त्वं च मदम् म- दकरं सोमं व्यनुहि विशेषेण व्याप्नुहि । परस्मैपदम ४ ॥ मा 8 अशू व्याप्तौ । व्यत्ययेन द्वितीया ॥ मूरा 'अ॑वि॒ष्यवो॒ मोप॒हस्ता॑न॒ आ द॑भन् । माक ब्रह्मद्विषों वनः ॥ २ ॥ मा। । मू॒राः । अ॒वि॒ष्यवः॑ । मा । उप॒ऽहस्ता॑नः । आ । दुर्भान् । माकम । ब्रह्मद्विषः । वनः ॥ २ ॥ इन्द्रवत्वाम् अविष्यवः अविं कर्तुम इच्छन्तः अथ वा आत्मानं पालयितुं कामयमानाः त्वदनुग्रहम् अन्तरेण आत्मानं रक्षन्तः । अ- विशब्दात् क्यच् । " क्याच्छन्दसि ” इति उप्रत्ययः । प्रत्ययस्वरेण अ- न्तोदातः । अत एव मूराः मूढा आत्महितोपायम् अजान- न्तः । ४ मूरशब्दस्य मूढशब्दपर्यायतां यास्क आह । 'मूरा अमूर न वयं चिकित्वः' । मूढां वयं स्मः अमूढस्त्वम् असीति [नि० ६.८ ] ४ । मा दमन मा हिंसन्तु । तथा उपहस्वानः उपहसनकर्तारोपि त्वां मा द- भन् । ४ उपपूर्वात् हसतेः 'अन्येभ्योपि दृश्यन्ते " इति वनिप् । कृदुत्तरपदप्रकृतिस्वरेण मध्योदाशः ४. । त्वं च ब्रह्मविषः ब्राह्मणद्वेष्टृन् माकीम | माशब्दपर्यायो माकींशब्दः । मा वनः मा भजेथाः । षण संभक्तौ । लङ् । मध्यमैकवचनम् । “न माड्योगे ' डभावः ॥ " तृतीया ॥ इ॒हवा॒ गोप॑रीणसा म॒हे म॑न्द॒न्तु॒ राध॑से । सरो गौरो यथा पिब ॥ ३ ॥ इ॒ह । त्वा॒ । गोऽप॑रीणसा । म॒हे । म॒न्द॒न्तु॒ । राध॑से । 18 तृप. 28/ मूरा. 3S/ दृश्यते. ८१ ," ष्ट वन इति अ६४२ अथर्व संहिताभाष्ये सर॑ः । गौरः । यथा॑ । पिब ॥ ३ ॥ । हे इन्द्र त्वा त्वाम् इह यागे गोपरीणसा । शब्दः * । गोविकारेण पयसा मिश्रितेन सोमेन । किर्मणो नसते. क्विप् । “ अन्येषामपि दृश्यते " इति ४ विकारे प्रकृति- 8 परिपूर्वाद् व्या- दीर्घः ४ । महे महते राधसे धनाय मन्दन्तु ऋत्विजो मादयन्तु । त्वं च सरः सरण - शीलम् उदकं सरःस्थं वा गौरः गौरमृगो यथा अत्यन्ततृषितः सन् नि- कामं पिबति तथा पिब ॥ वः । चतुर्थी ॥ अ॒भि प्र गोप॑तिं वि॒रेन्द्र॑मर्च॒ यथा॑ वि॒दे । सू॒नुं स॒त्यस्य॒ सत्प॑तिम् ॥ ४॥ अ॒भि । । गोऽप॑तिम् । वि॒रा । इन्द्र॑म् । अ॒र्च॒ । यथा॑ वि॒दे । सू॒नुम् । स॒त्यस्य॑ । सत्ऽप॑तिम् ॥ ४ ॥ 66 । हे स्तोतः गोपतिम् स्वर्गस्य गवां वा स्वामिनम् इन्द्रम यथा येन प्रकारेण विदे अस्मान स्वीयतया जानाति । ४ विदेर्व्यत्ययेन लिडात्म- नेपदम् । द्विर्वचनप्रकरणे "छन्दसि वेति वक्तव्यम्” इति द्विर्वचनाभा- यावद्यथाभ्याम् " इति निघातप्रतिषेधः । प्रत्ययस्वरेण अन्तोदा- तः टु । तथा [गिरा ] अभि मार्च प्रकर्षेण अभ्यर्च पूजय । की- हशम इन्द्रम् । सत्यस्य सत्यफलस्य यज्ञस्य सत्यस्यैव वा सूनुम पुत्र- स्थानीयम् । यत्र यज्ञस्तत्रेन्द्र इति पितृपुत्रवद् अव्यवहितसंबन्धात् सूनु- वोपचारः । सत्पतिम सतां स्वसेवकानां पालयितारम् ॥ पञ्चमी ॥ आ हर॑यः समृ॑जि॒रेरु॑षि॒रधि॑ ब॒र्हिषि॑ । यत्राभि नवामहे ॥ ५ ॥ आ । हर॑यः । स॒सृनि॒रे । अरु॑षीः । अधि॑ । ब॒र्हिषि॑ । यत्रे । अभि । समऽनवा॑महे ॥ ५ ॥ । 1 १ B ससृजिरे. C D ससृजि॒रे. CP ससृजिरे | We with BE KR $ V De PÈ J. " [अ० ३. सू०२३.] ६३९ विंशं काण्डम् | ६४३ आङ्- अरुषीः अरुष्यः । अरुषम् इति रूपनाम । आरोचमानाः । पूर्वाद् रुचेर्बाहुलकाद् उषच् । टिलोपः । आङो ह्रस्वश्च । “ अन्यतो ङीष् ” । वृषादित्वाद् आद्युदात्तः । उक्तरूपा हरयः अधि ब- र्हिषि । ४ अधिः सप्तम्यर्थानुवादी । बर्हिषि आस्तृते आ स- सृज्रिरे आससृजिरे आसृजन्तु । इन्द्ररथम इति शेषः । यत्र यस्मिन् बर्हिषि इन्द्रम् अभि संनवामहे अभिसंस्तुमः । नुस्तुतौ । “आ- डुत्तमस्य पिच " इति पित्त्वाद् धातुस्वरेण आद्युदात्तः ४ ॥ षष्ठी ॥ इन्द्रा॑य॒ गाव॑ आ॒शिरं दुदुहे व॒ज्रिणे॒ मधु॑ । यत् समुपच॒रे वि॒दत् ॥ ॥ इन्द्रा॑य॒ । गावः॑ । आ॒ शर॑म् । दुदुह्रे । व॒ज्रिणे । मधु॑ । यत् । सीम । उपह्वरे । विदत् ॥ ६ ॥ वज्रिणे वज्रयुक्ताय इन्द्राय गावो मधु मधुरम आशिरम् आश्रयण- साधनं पयः दुदुहे दुहते । दुह मपूरणे । " बहुलं छन्दसि " इति लिटि रूट् । वचनव्यत्ययः । प्रत्ययस्वरेण अन्तोदात्तः । यद्वा इरेच इकारलोपश्छान्दसः । चिंत्त्वाद् अन्तोदात्तः ॐ । यत् यदा उपहरे समीपे वर्तमानं मधु मधुवत् स्वादुभूतं सोमं सीम् सर्वतः विदत् स इन्द्रो लभते । ४ विदु लाभे । लदित्वाद् अङ् । “ बहुलं छन्द- सि० " इति अडभावः " निपातैर्यद्यदि०" इत्यादिना निघातप्रतिषेधः । प्रत्ययस्वरेण अन्तोदात्तः ४ ॥ [इति] तृतीयेनुवाके पञ्चमं सूक्तम् ॥ " आ तू न इन्द्र मद्र्यक्” इति सूक्तस्य अतिरात्रे मध्यमे रात्रिप- ये ब्राह्मणाच्छंसिनः शस्त्रे विनियोग उक्तः ॥ तत्र प्रथमा || आ तू न॑ इन्द्र यग्घुवानः सोमपीतये । हरिभ्या याद्रिवः ॥ १ ॥ 18 कित्वा. ६४४ 66 अथर्वसंहिताभाष्ये आ । तु । नः । इ॒न्द्रः॑ । मद्र्य॒क् । हुवा॒नः । सोम॑ऽपीतये । हरि॑भ्याम् । हि॒ । आ॒दि॒वः ॥ १ ॥ " हे अद्रिवः । अद्भिरिति वज्रनाम । वज्रवन् इन्द्र हुवानः हूयमानस्त्वं मद्यक् मदभिमुखः सन् नः अस्मदीये यज्ञे सोमपीतये सोमपानार्थम् [ हरिभ्याम् ] आ याहि आगच्छ । & मद्यग् इति । माम अञ्चतीति 'ऋत्विग्दधृक्" इत्यादिना किन प्रत्ययः । " प्रत्ययोत्तरपदयोश्च ” इति अस्मच्छदस्यैकवचने मपर्यन्तस्य मादेशः । “विष्वग्देवयोश्च टेरद्र्यञ्चताव- प्रत्यये " इति टे: अद्रि इत्यादेशः । 'अद्विसध्योरन्तोदात्तनिपातनं कृ- स्वरनिवृत्त्यर्थम्” इति वचनाद् अध्यादेशोऽन्तोदात्तः । यणादेशे कृते “ उदात्तस्वरितयोर्यणः” इति यणः स्वरितत्वम् । " किन्प्रत्ययस्य कु: " इति कुत्वम् ४ ॥ 66 द्वितीया ॥ स॒त्तो होता॑ न ऋ॒त्विय॑स्तिस्ति॒िरे ब॒र्हिरा॑नु॒षक् । अयु॑ज्रन् मा॒तरद्र॑यः ॥ २ ॥ स॒त्तः । होता॑ । नः॒ । ऋ॒त्विय॑ः । ति॒स्ति॒रे । ब॒र्हिः । आनु॒षक् । अयु॑ज्रन् । प्रा॒तः । अद्र॑यः ॥ २ ॥ हे इन्द्र नः अस्मदीये यज्ञे होता एतन्नामक ऋतिक ऋत्वियः प्रा- मकालः सन् । "छन्दसि घस्” इति घस् । यणादेशः । प्रत्य- यस्वरः । सतः निषण्णोभूत् । 8 कर्तरि कः । सर्वविधीनां छन्दसि विकल्पितत्वाद् निष्ठानत्वाभावः ४ । तथा बर्हिः वेद्याम आनुषक् अनुषक्तं परस्परसंबद्धं यथा भवति तथा तिस्तिरे स्तीर्णम् अ- भूत । ४. स्तृञः कर्मणि लिटि [ रूपम् ] | 'ऋत इद्वातो: " इति त्वम् । द्विर्वचनम् । “ शर्पूर्वाः खयः” इति "लिटस्तझयोरेशिरेच्” इति एश् इत्यादेशः । तकारस्य शेषः । एवं प्रातः प्रात:- सवने अद्रयः ग्रावाणः सोमाभिषवार्थम् अयुञ्जन् संगता अभूवन् ॥ 1 S' On 'नन्या'. [अ०३, सू०२३.] ६३९ विंशं काण्डम् | तृतीया ॥ इमा ब्रह्मवाहः क्रियन्त आ बर्हिः सींद । वीहि शूर पुरोलांश॑म् ॥ ३॥ इ॒मा । ब्रह्म॑ । ब्र॒ह्म॒ऽवा॒ह॒ः । क्रियन्ते॑ । आ । ब॒र्हिः । सीद् । वी॒हि । शूर॒ पुरो॒लश॑म् ॥ ३ ॥ ६४५ हे ब्रह्मवाहः । ब्रह्मणा मन्त्रेण स्तोत्ररूपेण प्राप्यत इति ब्रह्मवाहाः । तस्य संबोधनम् । तादृश इन्द्र तुभ्यम् इमा इमानि ब्रह्म ब्रह्माणि स्तो- त्राणि अस्माभिः क्रियन्ते । अतस्तदर्थ बर्हिः आ सीद उपविश । हे शूर शौर्योपेत इन्द्र आसन्नस्त्वं पुरोलाशम् अस्माभिर्दीयमानं वीहि भक्षय ॥ चतुर्थी ॥ रन्धि सर्वनेषु ण एषु स्तोमे॑षु वृत्रहन् । विन्द्र गिर्वणः ॥ ४॥ र॒र॒न्धि । सव॑नेषु । नः॒ । ए॒षु । स्तोमे॑षु । वृत्र॒ऽह॒न् । उ॒क्थेषु॑ । इ॒न्द्र॒ । गिर्वणः ॥ ४ ॥ । हे गिर्वणः गीर्भिः स्तुतिभिर्वननीय इन्द्र हे वृत्रहन् वृत्रस्य हन्तः हे इन्द्र नः अस्माकं सवनेषु त्रिष्वपि एषु क्रियमाणेषु स्तोमेषु स्तोत्रेषु उ- क्येषु शस्त्रेषु च ररन्धि रमस्व । 8 रमतेर्लोटि "बहुलं छन्द- " सि” इति शपः शुः । " वा छन्दसि " इति है: पित्वेन ङित्वाभावाद् " अङितश्च" इति हेर्धिः ४ ॥ पञ्चमी ॥ म॒तय॑ः सोम॒पामु॒रुं रि॒हन्ति॒ शव॑स॒स्पति॑म् । इन्द्रे वासं न मातरः ॥ ५ ॥ १CK पुरोडाश॑म्. P पुरोडाश॑म् ।. KV पुरो॒ळाश॑म्. We with BDERS CAP J Ch. 18 ब्रह्मा. 25 om. 'भावा'. ६४६ अथर्व संहिताभाष्ये स॒तय॑ः । सोम॒ऽपाम् । उ॒रुम् । रि॒हन्त । शव॑सः । पर्तिम् । इन्द्र॑म् । व॒त्सम् । न । मातरः ॥ ५ ॥ मतयः अस्माभिः क्रियमाणाः स्तुतयः । मन ज्ञाने इत्यस्मात् कर्मणि "मन्त्रे पृष० : इत्यादिना किन्नुदासः । उरुम् महान्तं सोमपाम् सोमस्य यातारं शवसः बलस्य पतिम् स्वामिनम् इन्द्रं रिह- न्ति लिहन्ति माप्नुवन्ति । तत्र दृष्टान्तः । वत्सं न मातरः यथा वासं मातरो गावो लिहन्ति तद्वत् ॥ षष्ठी ॥ स म॑न्दस्वा॒ ह्यन्ध॑सो॒ राध॑से त॒न्वा॑ म॒हे । न स्तोतारं नि॒दे क॑रः ॥ ६ ॥ स । म॒न्द॒स्व॒ । हि । अन्ध॑सः । राध॑से । त॒न्वा॒ । महे | न । स्तोतारंम् । निदे । करः ॥ ६ ॥ हे इन्द्र स तथाविधस्त्वं तत्वा तव शरीरेण निमित्तेन शरीरबलाय अन्धसः अन्नस्य सोमलक्षणस्य पानेन मन्दस्व हृष्टो भव । मदे- मोंदार्थस्य लोटि रूपम् । नात्र हिशब्दयोगाद् निघातप्रतिषेधः । हेरत्र समुच्चयार्थत्वात् । [महे राधसे] धनाय प्रभूतधनार्थे च । हर्ष- णस्य प्रयोजनद्वयम् । हृष्टस्येन्द्रस्य शरीरवृद्धिः हविः प्रदातुर्यजमानस्य ध- नलाभश्च हि । किं च ते स्तोतारं मां निदे परकृतनिन्दाये | पदादिलक्षणः किप् । आगमानुशासनस्य अनित्यत्वान्नुमभावः ४ । करः नाकार्षीः । ४ करोतेर्लुङि श्लेर सप्तमी ॥ व॒यमि॑न्द्र वा॒यवो॑ ह॒विष्म॑न्तो जरामहे । उ॒त्वम॑स्स॒युर्वै ॥ ७ ॥ व॒यम् । इन्द्र॒ । त्वा॒ऽयव॑ः । ह॒विष्म॑न्तः । जरा॒महे॒ । PP स्वायऽव॑ः 1. We with J. । सं- न [अ०३. सू० २३. ] ६३९ विंशं काण्डम् | ६४७ उ॒त । त्वम् । अ॒स्मऽयुः । व॒सो इति॑ ॥ ७ ॥ हे इन्द्रवायवः त्वां कामयमाना वयं हविष्मन्तः दिसितेन सोमल- क्षणेन हविषा तद्वन्तः सन्तो जरामहे त्वां स्तुमः । त्वयव इति । इच्छार्थे क्यचि मपर्यन्तस्य त्वादेशे “क्याच्छंन्दसि " इति उप्रत्यये त्वद्यव इति प्राप्तौ “ युष्मदस्मदोरनादेशे " इति अविभक्तावपि हलादौ व्यत्ययेन आवम् । प्रत्ययस्वरः । उत अपि च हे वसो सर्वस्य वासक अस्मयुः अभिमतप्रदानाय अस्मान् कामयिता भव ॥ अष्टमी ॥ इन्द्र मारे अ॒स्मद् वि मु॑मु॒च॒ हरि॑प्रिया॒र्वाङ् या॑हि । इन्द्र॑ स्वधावो॒ मत्स्वे॒ह ॥ ४ ॥ मा । आरे । अस्मत् । वि । मुमुचः । हरि॑ऽप्रिय । अ॒र्वाङ् । याहि । 1 इन्द्र॑ । स्व॒धा॒ऽव॒ः । मत्स्व॑ । इ॒ह ॥ ४ ॥ हे हरिप्रिय । हरी एतन्नामानावश्वौ प्रियौ यस्य स तथोक्तः । तस्य संबोधनम् । अस्मत् अस्मत्तः आरे दूरे मा वि मुमुचः । हरिप्रियेत्यु- तत्वाद् रथयुक्ताश्वौ मा विमोचय किं तु रथारूढ एव अर्वाङ् अस्म- दभिमुखं याहि आगच्छ । आगत्य च हे स्वधावः हविर्लक्षणेनान्नेन त- नन्द्र अस्मिन् देवयजने मत्स्व सोमपानेन हृष्टो भव । म- दि स्तुतीत्यादि । अस्य लोटि " बहुलं छन्दसि " इति विकरणस्य लुक् । आमन्त्रितस्य अविद्यमानवत्त्वाद् अनिघातः नवमी ॥ ॥ अ॒र्वाञ्च॑ त्वा सुखे रथे॒ वह॑तामिन्द्र केशिना । घृ॒तस्तू॑ ब॒र्हिरा॒सदे॑ ॥ ९ ॥ अ॒र्वाश्च॑म् । वा॒ । सुखे । रर्थे । वह॑ताम् । इ॒न्द्र॒ । शिना॑ । । ana इति॑ घृ॒त्रे । ब॒र्हिः । आ॒सदै ॥ ९ ॥ 1 S' त्या स्वायव इति. 28 बहुलं छंदसि. ६४४ अथर्व संहिताभाष्ये इन्द्रवां सुखे शरीरापीडनेन सुखकरे रथे केशिना केशव- तौ स्कन्धप्रदेशे लम्बमानकेशयुक्तौ घृतस्त्र श्रमजनितस्वेदोदकस्त्राविणाव- वौ आसदे आसदनीयं बर्हिः अर्वाञ्चम अभिमुखं वहताम् प्रापय- ताम् । ४ घृतस्तू इति । घृतशब्दात् ष्णु प्रस्रवणे इत्यस्मात् संपदा - दिलक्षणः किप् । घृतस्य तु स्रवणं ययोस्ताविति बहुव्रीहौ पूर्वपदमकृ- तिस्वरेण मध्योदात्तः । आसदे । कृत्यार्थे केन प्रत्ययः । नित्स्वरः । कृ- दुत्तरपदप्रकृतिस्वरः ४ ॥ [इति ] तृतीयेनुवाके षष्ठं सूक्तम ॥ " उप नः सुतमा गहि” इति सूक्तस्य अतिरात्र एव मध्यमे रा- त्रिपर्याये ब्राह्मणाच्छंसिशस्त्रे विनियोग उक्तः ॥ तत्र प्रथमा ॥ उप॑ नः सु॒तमा ग॑हि॒ सोम॑मिन्द्र॒ गवा॑शिरम् । हरि॑भ्या॒ यस्ते॑ अ॒स्मा॒युः ॥ १ ॥ । उप॑ । न॒ः । सु॒तम् । आ । ग॒हि॒ सोम॑म् । इ॒न्द्र॒ । गोऽआशिरम् । हरि॑भ्याम् । यः । ते । अस्मऽयुः ॥ १ ॥ " हे इन्द्र नः अस्मदीयं सुतम् अभिषुतं गवाशिरम् गव्यं पयः आश्र- यणसाधनं यस्य तम् । ४ आङ्पूर्वात् श्रीणातेः किपि “ अपस्पृधे- थाम् आनृचुः०” इत्यादिना शिरं इत्यादेशः । बहुव्रीहौ पूर्वपदस्व- तं सोमं प्रति उपा गहि समीपे आगच्छ । यतः हरिभ्याम् अश्वाभ्यां युक्तः ते तव रथेः अस्मयुः अस्मान् कामयमानो वर्तते ॥ T: I तमि॑न्द्र॒ मद॒मा ग॑हि द्वितीया ॥ हि॑ष्ठां ग्राव॑भिः सु॒तम् । कु॒विवा॑स्य तृ॒ष्णवः॑ः ॥ २ ॥ तम् । इ॒न्द्र॒ । मद॑म् । आ । गहि । ब॒र्हिः स्याम् । ग्रावेऽभिः । सुतम् । कु॒वित् । नु । अ॒स्य॒ । तृ॒ष्णव॑ः ॥ २ ॥ 18 शृणोतेः. 28 शिर. 3S यो रथः. [अ०३. सू०२४.] ६४० विंशं काण्डम् । ६४९ हे इन्द्र तं प्रसिद्धं मदम मदकरं [ बर्हिष्ठाम् बर्हिषि स्थितं ] ग्रा- वभिः पाषाणैः सुतम् अभिषुतं सोमम अभिलक्ष्य आ गहि आगच्छ । नु क्षिप्रम् अस्य सोमस्य पानेन कुवित् । बहुनामैतत् । प्रभूतं यथा भवति तथा तृष्णवः तृप्तो भव । तृप प्रीणने इत्यस्य लेटि अ- strमः । व्यत्ययेन श्रुविकरणः ४ ॥ तृतीया ॥ इन्द्रमित्था गिरो ममाच्छगुरिषि॒ता इ॒तः । आ॒वृते॒ सोम॑पीतये ॥ ३ ॥ इन्द्र॑म् । इ॒त्था । गिरः॑ । मम॑ । अच्छे । अ॒गुः । इ॒षताः । इतः । आ॒वृते॑ । सोम॑ऽपीतये ॥ ३ ॥ ८ "था [इन्द्रेम अच्छ इन्द्रम् अभिलक्ष्य मम गिरः ] स्तुतिरूपा वाचः इ- षिताः अस्माभिः प्रेरिताः सत्यः इतः अस्माद् देवयजनसकाशाद् इत्था इत्थम् उच्चार्यमाणप्रकारेण अगुः प्राप्ताः । इदमशब्दात् हेतौ च च्छन्दसि ” इति व्यत्ययेन था प्रत्ययः । इदम “ एतेतौ रथोः " इति इत् इत्यादेशः । प्रत्ययस्वरः ॐ । किमर्थम् । आवृते आवर्त- नाय अस्मद्यज्ञं प्रति आगमनाय । ४ वृतु वर्तने । अस्य संपदादिल - क्षणः किप् । प्रादिसमासः । कृदुत्तरपदप्रकृतिस्वरः ४ । किमर्थेति तत्राह । सोमपीतये सोमपानाय ॥ चतुर्थी ॥ इन्द्रं॒ सोम॑स्य पी॒तये॒ स्तोमै॑रि॒ह ह॑वामहे । उ॒क्थेभिः कुविद॒गम॑त् ॥ ४ ॥ इन्द्र॑म् । सोम॑स्य । पी॒तये॑ । स्तोमैः । इ॒ह । वा॒महे॒ । उ॒क्थेभि॑ः । कुवित् । आ॒गम॑त् ॥ ४ ॥ । आवृत्तिरपि इन्द्रं देवं सोमस्य पीतये पानाय इहं अस्मिन यज्ञे स्तोमैः त्रिवृत्प- 1S/ omits the text of this anantra and the portion of the commentary enclosed within brackets. ८२ ६ ५० अथर्व संहिताभाष्ये चदशादिस्तोमसाध्यैः स्तोत्रैः उक्थेभिः उक्थैः आज्यमउगादिशस्त्रसाध्या- भि: स्तुतिभिश्व हवामहे आह्वयामः । स च आहूत इन्द्रः कुवित ब- हुवारम आगमत् अस्मद्यज्ञं प्रति आगच्छतु । गमेलेंटि अडा- गमः । कुविद्योगाद् अनिघातः । 'आगमा अनुदात्ताः” इति अ- दोनुदात्तत्वाद् धातुस्वर: । “ तिङि चोदात्तवति" इति गतेर्निघातः ४ ॥ पञ्चमी ॥ इन्द्र सोमाः सुता इमे तान् देधिष्व शतक्रतो । जठरै वाजिनीवसो ॥ ५ ॥ इन्द्र॑ । सोमा॑ः । सु॒ताः । इ॒मे । तान् । द॒द्धिष्व । शतक्रतो इति॑ शतक्रतो । जठरे । वाजिनीवसो इति वाजिनीवसो ॥ ५ ॥ हे इन्द्र इमे ग्रहचमससंस्थिताः सोमाः सुताः त्वदर्थम् अभिषवादिना संस्कृताः हे शतक्रतो बहुकर्मन हे वाजिनीवसो अन्नधन | यहा वाजः अन्नं फलरूपम् आस्विति वार्जिन्यः क्रियास्तासां वासक इन्द्र । 8 वा- जशब्दान्मत्वर्थीय इनिः । 66 ऋनेभ्यः ० " इति ङीप् । तासां व- सो । 66 " संबुद्धौ च " इति गुणः ४ । दर्थम् अभि- तान् सोमान् जठरे दधिष्व धारय ॥ षष्ठी ॥ वि॒द्मा हि त्वा॑ धनंज॒यं वाजे॑षु दधृषं क॑वे । अधा॒ ते सु॒म्नमी॑महे ॥ ६ ॥ वि॒द्म । हि । । धनमऽज॒यम् । वाजे॑षु ! द॒धृषम् । कवे । अध॑ । ते॒ । सु॒म्नम् । इ॒महे॒ ॥ ६ ॥ हे कान्तज्ञ इन्द्र वा त्वां वाजेषु संग्रामेषु दधृषम् अतिशयेन शत्रुधर्षकं धनंजयम् शत्रुधनस्य जेतारं विद्म जानीमः । अध अतः का- रणात् ते तव सुम्नम सुखं सुखकरं धनं वा ईमहे याचामहे । 1S वाजिनः. ध[अ० ३. सू० २४.] ६४० विंशं काण्डम् | ६५१ 15 नंजयम् इति । जि जये इत्यस्माद् धन उपपदे " संज्ञायां भृतृवृजि० " इति खच् । “अरुर्ष्टिषदजन्तस्य " इति मुम् आगमः । दधृषम् इति । धृषेर्यङ्कुगन्तात् पचाद्यचि “ यङोऽचि च" इति यङो लुक् । लघूपधगुणे प्राप्ते " न धातुलोपे.” इति तस्यं प्रतिषेधः ४ ॥ सप्तमी ॥ इ॒ममि॑न्द्र॒ गवा॑शिरं यवशिरं च नः पिब । आ॒गत्वा॒ वृष॑भिः सु॒तम् ॥ ७ ॥ इ॒मम् । इन्द्र॒ । गोऽआशिरम् । यव॑ऽआशिरम् । च । नः । पिब । } आ॒न्य॑ । वृष॑ऽभिः । सु॒तम् ॥ ७ ॥ गव्याख्या- हे इन्द्र गवाशिरम | ४ विकारे प्रकृतिशब्दः ४ । शीद्रव्योपेतं तथा यवाशिरं च यवलक्षणमिश्रणद्रव्योपेतं वृषभिः वर्षकैर्या- वभिः सुतं नः अस्मदीयम इमं सोमम् आगत्य अस्मदभिमुखं प्राप्य पिब पानं कुरु । ४ गवाशिरं यवाशिरम् इत्युभयत्र आङ्पूर्वस्य श्रीणातेः किपि " अपस्पृधेथाम् आनृचुः" इत्यादिना शिर् इत्यादेशः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः ॥ अष्टमी ॥ तुभ्येदि॑न्द्र॒ स्व आ॒क्ये॒ सोमं चोदामि पीतये । ए॒ष व॑रन्तु ते हृदि ॥ ८ ॥ तु॒भ्य॑ । इत् । इन्द्र॒ । स्वे । आ॒क् । सोम॑म् । चो॒दाम । पीतये॑ । ए॒षः । ररन्तु । ते । हृदि ॥ ८ ॥ - हे इन्द्र तुभ्य [इ] तुभ्यमेव । लुक् । रे । ४" सुपां सुलुक्" इति सुपो ओकसि स्थाने जठ- सोमं पीतये पानाय पीतये पानार्थ स्वे स्वीये ओक्ये वस्वादित्वात स्वार्थिको यत्ष्ट । चोदामि प्रेरयामि । स एष पीतः सोमः ते तव हृदि हृदये ररन्तु अ- g रमु क्रीडायाम इत्यस्य यङ्गुक लोटि सर्वविधी - त्यथै रमताम । 18 शिरद्र.. ६ ५२ अपर्वसंहिताभाष्ये नां छन्दसि विकल्पितत्वाद् अभ्यासस्य नुगभावः । संहितायाम् " अन्ये- षामपि दृश्यते " इति अभ्यासस्य दीर्घः ४ ॥ नवमी ॥ त्वां सु॒तस्य॑ पी॒तये॑ म॒मि॑िन्द्र हवामहे । कुशि॒कास अव॒स्यवः॑ ॥ ९ ॥ त्वाम् । सु॒तस्य॑ । पी॒तये॑ । प॒लम् । इ॒न्द्र॒ । ह॒वामहे॒ । कुशि॒कास॑ः । अ॒व॒स्यवः॑ ॥ ९ ॥ हे इन्द्र प्रलम् पुरातनं त्वां सुतस्य अभिषुतस्य सोमस्य पीतये पा- नाय कुशिकासः कुशिकगोत्रोत्पन्ना वयम् अवस्यवः रक्षाकामाः सन्तो हवामहे आह्वयामः । ४ कुशिकासो अवस्यव इत्यत्र संहितायाम् “अव्यादवद्यादवक्रमुरवतायमवन्त्ववस्युषु च " इति एङः प्रकृतिभावः ४ ॥ [इति] तृतीयेनुवाके सप्तमं सूक्तम ॥ " अश्वावति प्रथमः” इति सूक्तस्य अतिरात्रे ऋतौ मध्यमे रात्रिपर्याये ब्राह्मणाच्छंसिशस्त्रे विनियोग उक्तः । अस्यान्तिमा " बर्हिर्वा यत्" [६] इत्येषा परिधानीया ॥ तत्र प्रथमा || अश्वा॑वति प्रथ॒मो गोषु॑ गच्छति सु॒मा॒वीरि॑न्द्र॒ मये॒स्तवो॒तिभि॑ः । तत् पृ॑णक्षि॒ वसु॑ना॒ भवी॑यसा॒ सिन्धुमापो॒ यथा॒भितो॒ विचे॑तसः ॥ १ ॥ अश्व॑ऽवति । प्र॒थ॒मः । गोषु॑ । गच्छति । सुप्र॒ऽअ॒वीः । इन्द्र॒ । मत्यैः । त- । ऊतिभिः । तम् । इत् । पृ॒ण॒सि॒ । वसु॑ना । भवयसा । सिन्धु॑म् । आप॑ः । यथा॑ । अ- भितः । विऽचैतसः ॥ १ ॥ हे इन्द्र यो मर्त्यस्तवोतिभिः रक्षाभिः सुप्रावी: सुष्ठु रक्षितो भवति स मर्त्यः अश्वावति बहुभिरश्वैस्तद्वति युद्धे यद्वा बह्वश्वोपेते जने । बह्व- श्ववत्सु इत्यर्थः । तेषु प्रथमः मुख्यः सन् गच्छति मुख्यो भवति । त[अ०३. सू०२५.] ६४१ विंशं काण्डम् । ६५३ था गोषु गोमासु प्रथमो गच्छति । बहुपशुको भवतीत्यर्थः । त्वमपि भवीयसा बहुतरेण भवितृतमेन वा । बहुभावं प्राभुवता | भ- वितृशब्दात् " तुश्छन्दसि " इति ईयसुन । लोपः । पृक्तं करोषि । " 'तुरिष्ठेमेय: सु" इति नृ- वसुना धनेन अभितः तति तमेव पुरुषं पृणक्षि सं-

  • पृची संपर्के । रौधादिकः ४ । तत्र दृष्टान्तः ।

यथा विचेतसः । विशिष्टज्ञानसाधना आपः यथा अभितः सिन्धुम स- मुद्रं पूरयन्ति तत् ॥ द्वितीया || आपो॒ न दे॒वीरुप॑ यन्ति हो॒त्रिय॑म॒वः प॑श्यन्ति॒ वित॑तं॒ यथा॒ रज॑ः । प्रा॒चैर्दे॒वास॒ प्र ण॑यन्ति देव॒युं ब्र॑ह्म॒मिय॑ जोषयन्ते व॒रा इ॑व ॥ २ ॥ आप॑ः । न । दे॒वीः । उप॑ य॒न्ति॒ि । होत्रिय॑म् । अ॒वः । प॒श्य॒न्ति॒ । विऽत॑ - तम् । यथा॑ । रर्जः । प्राचैः । दे॒वास॑ः । । नयन्ति । दे॒व॒ऽयुम् । ब्र॒ह्मऽप्रिय॑म् । जो॒षयन्ते॒ । व- राःऽईव ॥ २ ॥ हे इन्द्र होत्रियम् होत्रा वाम आपो न देवी: द्योतमाना आपो यथा उपयन्ति उपगच्छन्ति निम्नं प्रदेशं समुद्रादिकं वा एवम् उप यन्ति लाम् उपगच्छन्ति । सामर्थ्यात् स्तुतयः स्तोतारो वेति लभ्यते । तथा अवः पश्यन्ति अवः अवस्तात् पश्यन्ति । तव स्वरूपं द्रष्टुम् अशक्ता इत्यर्थः । तत्र दृष्टान्तः । [ यथा ] विततम् विस्तृतं रजः । ज्योती रज उच्यत इति निरुक्तम् [ ४.१९] ४ । सर्वतो व्यानं सावित्रं तेजो यथा द्रष्टुम् अशक्ता अवस्तात् पश्यन्ति तद्वत् । किं च देवासः स्तोतार ऋत्विजः त्वां प्राचैः प्राचीनं प्रणयन्ति वेद्यभिमुखं गमयन्ति । यद्वा दर्थं सोमम् अग्निं च प्राञ्चं प्रणयन्ति । ब्रह्मप्रियम् । ब्रह्म परिवृढं स्तोत्रं कर्म वा । तत् प्रियं यस्य स तादृशं त्वां वरा इव यथा वराः कन्या जोषयन्ते एवम् ऋत्विजो जोषयन्ते सेवन्ते ॥ 1 ' भवति'. ६ ५४ अथर्वसंहिताभाष्ये तृतीया ॥ अधि॒ द्वयो॑रदधा उ॒क्थ्य॑ ते॒ वचो॑ य॒तनु॑चा मिथुना या स॑प॒र्यत॑ः । अस॑यत्तो व्र॒ते ते॑ क्षेति॒ पुष्य॑ति भ॒द्रा श॒क्तिर्यज॑मानाय सुन्व॒ते ॥ ३ ॥ अर्ध । द्वयोः । अद्धाः । उ॒क्थ्य॒मि । वच॑ः । य॒तऽनु॑चा । मि॑िथु॒ना । या । । सपर्यत॑ः । अस॑म॒ऽयत्तः । व्र॒ते । ते॒ । त्रे॒ति॒ पुष्य॑ति । भ॒द्रा । शक्तिः । यज॑मानाय । सुन्व॒ते ॥ ३ ॥ हे ब्राह्मणाच्छंसिन् द्वयोर्हविर्धानयोश्छदिष्मतोरधि उपरि उक्थ्यम उ- क्थं स्तोत्रं तद्योग्यं वचः " युजे वां ब्रह्म" [१४. ३. ३९ ] इत्यादिरूपम उ- भयोर्मध्यवर्ति तृतीयच्छदिः स्थानीयं वचः वचनम् अध्यदधाः निहितवान् असि । उभे हविर्धाने विशेष्येते । यतस्रुचा यताः संबद्धाः स्रुचः ग्रह- चमसादिलक्षणा यज्ञसाधनानि पात्राणि ययोस्ते तादृग्रूपे मिथुना युग- लरूपेण वर्तमाने [ या] ये हविर्धाने । ४ सर्वत्र “सुपां सुलुक्” इति विभक्तेराकारः ष्ठ । ताशे हविर्धाने सपर्यतः इन्द्रं पूजयतः । सोम- पानोचितपात्रधारणद्वारेणेति भावः । तयोरधीति पूर्वत्रान्वयः ॥ किं च हे इन्द्र ते तव कर्मणि त्वदुद्देश्ये यागे यजमानः असंयत्तः व्यापारान्त- रेष्वसंबद्धः सन् क्षेति निवसति पुष्यति आत्मानं प्रजापश्वादिना । सुन्वते दर्थम् अभिषवं कुर्वते यजमानाय । षष्ठ्यर्थे चतुर्थी ४ । भद्रा कल्याणी शक्तिः बलम् अस्तु । त्वदनुग्रहाद् इति शेषः ॥ अयं मन्त्र " अधि द्वयोरधा उक्थ्यं वच इति । द्वयो- ऐतरेय ब्राह्मणे व्याख्यातः । 'ह्येतत् तृतीयं छदिरधिनिधीयते ॥ उक्थ्यं वच' इति यदाह यज्ञियं वै क- 'मक्थ्यं वचो यज्ञमेवैतेन समर्धयति ॥ यतस्रुचा मिथुना या सपर्य- << 66 । तस्य “तः ॥ असंयत्तो व्रते ते क्षेति पुष्यतीति । यदेवादः पूर्वे यशवत् पदम 66 'आह तदेवैतेन शान्त्या शमयति ॥ भद्रा शक्तिर्यजमानाय सुन्वत इ- 'त्याशिषम् आशास्ते" इति [ ऐ० ब्रा० १.२९]॥ 1 S' तदाह. पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२३१ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२३२ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२३३ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२३४ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२३५ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२३६ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२३७ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२३८ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२३९ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२४० पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२४१ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२४२ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२४३ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२४४ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२४५ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२४६ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२४७ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२४८ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२४९ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२५० पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२५१ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२५२ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२५३ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२५४ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२५५ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२५६ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२५७ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२५८ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२५९ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२६० पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२६१ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२६२ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२६३ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२६४ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२६५ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२६६ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२६७ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२६८ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२६९ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२७० पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२७१ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२७२ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२७३ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२७४ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२७५ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२७६ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२७७ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२७८ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२७९ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२८० पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२८१ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२८२ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२८३ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२८४ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२८५ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२८६ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२८७ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२८८ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२८९ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२९० पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२९१ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२९२ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२९३ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२९४ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२९५ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२९६ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२९७ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२९८ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/२९९ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३०० पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३०१ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३०२ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३०३ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३०४ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३०५ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३०६ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३०७ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३०८ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३०९ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३१० पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३११ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३१२ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३१३ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३१४ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३१५ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३१६ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३१७ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३१८ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३१९ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३२० पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३२१ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३२२ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३२३ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३२४ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३२५ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३२६ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३२७ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३२८ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३२९ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३३० पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३३१ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३३२ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३३३ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३३४ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३३५ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३३६ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३३७ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३३८ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३३९ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३४० पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३४१ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३४२ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३४३ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३४४ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३४५ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३४६ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३४७ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३४८ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३४९ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३५० पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३५१ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३५२ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३५३ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३५४ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३५५ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३५६ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३५७ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३५८ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३५९ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३६० पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३६१ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३६२ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३६३ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३६४ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३६५ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३६६ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३६७ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३६८ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३६९ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३७० पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३७१ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३७२ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३७३ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३७४ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३७५ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३७६ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३७७ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३७८ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३७९ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३८० पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३८१ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३८२ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३८३ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३८४ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३८५ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३८६ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३८७ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३८८ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३८९ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३९० पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३९१ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३९२ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३९३ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३९४ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३९५ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३९६ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३९७ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३९८ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/३९९ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४०० पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४०१ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४०२ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४०३ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४०४ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४०५ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४०६ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४०७ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४०८ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४०९ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४१० पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४११ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४१२ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४१३ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४१४ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४१५ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४१६ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४१७ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४१८ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४१९ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४२० पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४२१ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४२२ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४२३ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४२४ पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (२).pdf/४२५