अथर्ववेदः/काण्डं ७/सूक्तम् १११

विकिस्रोतः तः
← सूक्तं ७.११० अथर्ववेदः - काण्डं ७
सूक्तं ७.१११(७.१०६)
ऋषिः - अथर्वा
सूक्तं ७.११२ →
दे. जातवेदा वरुणश्च। बृहतीगर्भा त्रिष्टुप्

यदस्मृति चकृम किं चिदग्न उपारिम चरणे जातवेदः ।
ततः पाहि त्वं नः प्रचेतः शुभे सखिभ्यो अमृतत्वमस्तु नः ॥१॥