सामग्री पर जाएँ

पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू० ३५॥ प्रथम काण्डम् (१७३) यत् । भा-अनन् । दाक्षायुणाः(= दक्ष-यनाः)। हिरण्यम्। शुत-नीकाय ।सु-मनुस्यनांनाः । तत्।ते । बुभ्रामि । मायुष। वर्चसे। यलोय । दीर्घायु त्वाय । शुत-शारदाय ॥१॥ . भाषार्थ-(यत्) जिस (हिरण्यम् ) कामनायोग्य विज्ञान या सुवर्णादि को (दाक्षायणाः) बल की गति रखने वाले, परम उत्साही (सुमनस्यमानाः) शुभचिन्तकों ने (शतानीकाय) सौ सेनाओं के लिये (अवन्धन बांधा है। (तत) उस को (आयुषे) लाभ के लिये, (वर्चसे ) यश के लिये, (बलाय) घल के लिये और (शतशारदाय ) सौ शरद् ऋतुओं वाले ( दीर्घायुत्वाय ) चिरकाल जीवन के लिये (ते ) तेरे ( बध्नामि ) मैं यांधता हूं ॥ १ ॥ भावार्थ-जिस प्रकार कामना योग्य उत्तम विज्ञान और धन प्रादि से १-यत् । हिरण्यम् । प्रा। समन्तात् । अबधन् । वन्ध धन्धने-लङ । अधारयन्, अस्थापयन् । दाक्षायणाः। दक्ष-अयनाः । दक्ष वृद्धौ-अन् । दक्षते प्रवृद्धये समर्थो भवतीति । दक्षः, बलम् । निघ०२।६। अय गतौ-ल्युट । अयनं गतिः। पूर्वपदवीर्धत्वं छान्दसम् । दक्षस्य वलस्य अयनं गतिर्यपा ते दक्षायणाः । परमोत्सादिनः शूरवीरा विद्वांसो वा । हिरण्यम् । १।६।२। कमनीयं यिशानं । सुवर्णादिकं धनम् । शत-अनीकाय। दिक्तंभये संशायाम् । पा०शश ५० । इति तत्पुरुषः। शतसेनाप्राप्तये । सु-मनस्यमानाः। फतु: क्यङ्सलो. पश्च । पां०३।१।११ । इति मनस-पपर, विकल्पत्वादन सकारभावः, सतो लटा शानच् । शोभनं मनः कुर्वन्ते सुमनस्यन्ते सुमनायन्ते वा ते सुमनस्यमानाः, शोभनं ध्यायन्तः शुभचिन्तकाः सज्जनाः । वध्नामि । बन्ध धन्धने-क्रयादि । धारयामि । आयुषे । १। ३० । ३ । ईयते प्राप्यते यत्तद् आयुः। श्रआयाय, लाभाय । वर्चसे । १।६।४। तेजसे, यशसे । बलाय ।१।११। पराक्र- माय । दीर्घाय-त्वाय । द विदारणे-घङ् । छन्दसीणः। उ०१। २। इति इण गतौ-उण-आयुः। भावे त्वप्रत्ययः। लम्बमानजीवनाय, चिरकातजीवनाय । शंत-शारदाय । सन्धिवेलाचतुनक्षत्रेभ्योऽण । पा० ४।३ । १६ । इति श- रद्-मण् । शरस्तोः संबन्धी कालः संवत्सरः । शतंसंवत्सरयुक्ताय ॥