सामग्री पर जाएँ

पृष्ठम्:अथर्ववेदभाष्यम्-काण्डम् १ (क्षेमकरणदास् त्रिवेदी).pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १५०) अथर्ववेदभाष्ये सू० ३०। (आयुः) जीवन (कृणुत ) करो, [ यह पुरुप] (अन्यान् ) दूसरे प्रकार के (शतम् ) सौ (मृत्यून ) मृत्युओं को (परि वृणक्तु ) हटावे ॥ भावार्थ-जो विद्वान सूर्य विद्या, भूमि विद्या, धायुविद्या, ओषधि अर्थात् अन्न, वृक्ष, जड़ी बूटी त्रादि की विद्या, पशु अर्थात् सब जीवों की पालन विद्या और जल विद्या का सूदम तन्मात्राओं की विद्या में निपुण हैं उनके सत्संग और उनके कर्मों के विचार से शिक्षा ग्रहण करके और पदार्थों के गुण,उपकार और सेवन को यथार्थ समझ कर मनुष्य अपना सब जीवन शुभ कर्मों में व्यतीत करें, और दुराचरणों में अपने जन्म को न गमाकर सुफल करें ॥३॥ टिप्पणी--(पशु) शब्द जीववाची है, देखो अथर्व०२१३४।१। घञ् । यद्वा । अन्तर्मध्ये ऋक्षाणि नक्षत्राणि यस्यतत् अन्तरिक्षम्। पोदरादित्वात् ईकारस्य स्वः, ऋकारस्य इकारः। अन्तरिक्ष कस्मादन्तरा क्षान्तं भवत्यन्तरेमे इति वा शरीरेण्वन्तरक्षयमिति वा-इति. भगवान् यास्का, निरु०२।१०। सर्वम- ध्ये दृश्यमाने । आकाशे। प्रोषधीषु। १ । २३.१ ओपधि-ङोप अोपध्यः फल, पाकान्ता बहुपुष्पफलोपगाः । इति मनुः, ११४६ ॥ इति कदलीव्रीहियवफल- धान्यादिषु पशुषु । अर्जिशिकम्यमिपसीति । उ० १ । २७ । इति इशिर् प्रेक्षणे-कु, पश्यादेशः । पश्यन्ति दृश्यन्ते वा ते पशवः। प्रणिमात्रेषु, सर्वजीवेषु । अप्सु । १।४।३ । प्राप्ट-क्विप् । व्यापिकासु सूक्ष्मतन्मात्रासु । यथा श्री. मद्दयानन्दभाष्ये यजुः । ३७ । २५, २६ । जलेषु वा । अन्तः । मध्ये । ते । सर्वे देवा यूयम् । कृणुत । कुरुत । जरसम् । म०२ 1 जरस् स्तुतिः । अर्श आदिभ्यो ऽन् । पा० ५। २ । १२७ । इति मत्वर्थे अच् । स्तुतियुक्तम् । प्रशंस- नीयम् । आयुः । एतेर्णिच्चि । उ०२।११८ । इति इण गती-उसि । ईयते प्रा. प्यते यत्तद आयुः।जीवनम् , जीवितकालः। अस्मै । प्रात्मने, मह्यम् । शतम् । अपरिमितान् । अन्यान् । स्तुत्यजीवनाद् भिन्नान् मृत्यून परि+वृणक्तु । वृजी घर्जने-लोट् । अयम् उपासकः परिवर्जयतु । मृत्यून् । भुजिमृङभ्यां युक्त्युको । उ० ३ ॥ २१ ॥ इति मृङ् प्राणत्यागे-त्युक् । प्राणवियोगान्, मरणानि ! अन पश्यत अ० २।२८1१। तथा = ! २॥२७॥ .