"रामायणम्/अयोध्याकाण्डम्/सर्गः १४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) language
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{Ramayana|अयोध्याकाण्ड}}

'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुर्दशः सर्गः ॥२-१४॥'''<BR><BR>
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुर्दशः सर्गः ॥२-१४॥'''<BR><BR>


पङ्क्तिः १९९: पङ्क्तिः २०१:


'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुर्दशः सर्गः ॥२-१४॥'''<BR><BR>
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुर्दशः सर्गः ॥२-१४॥'''<BR><BR>
==संबंधित कड़ियाँ==
*[[रामायण]]
**[[रामायण बालकाण्ड]]
**[[रामायण अयोध्याकाण्ड]]
**[[रामायण अरण्यकाण्ड]]
**[[रामायण किष्किन्धाकाण्ड]]
**[[रामायण सुन्दरकाण्ड]]
**[[रामायण युद्धकाण्ड]]
**[[रामायण उत्तरकाण्ड]]
==बाहरी कडियाँ==
[[Category:संस्कृत]]
[[Category:संस्कृत]]
[[Category:Sanskrit]]
[[Category:काव्य]]
[[Category:Hinduism]]

१७:२५, १५ डिसेम्बर् २००८ इत्यस्य संस्करणं

फलकम्:Ramayana

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुर्दशः सर्गः ॥२-१४॥

पुत्र शोक अर्दितम् पापा विसम्ज्ञम् पतितम् भुवि ।
विवेष्टमानम् उदीक्ष्य सा ऐक्ष्वाकम् इदम् अब्रवीत् ॥२-१४-१॥

पापम् क्Rत्वा इव किम् इदम् मम सम्श्रुत्य सम्श्रवम् ।
शेषे क्षिति तले सन्नः स्थित्याम् स्थातुम् त्वम् अर्हसि ॥२-१४-२॥

आहुः सत्यम् हि परमम् धर्मम् धर्मविदो जनाः ।
सत्यम् आश्रित्य हि मया त्वम् च धर्मम् प्रचोदितः ॥२-१४-३॥

सम्श्रुत्य शैब्यः श्येनाय स्वाम् तनुम् जगती पतिः ।
प्रदाय पक्षिणो राजन् जगाम गतिम् उत्तमाम् ॥२-१४-४॥

तथ हि अलर्कः तेजस्वी ब्राह्मणे वेद पारगे ।
याचमाने स्वके नेत्रेउद्ध्Rत्य अविमना ददौ ॥२-१४-५॥

सरिताम् तु पतिः स्वल्पाम् मर्यादाम् सत्यम् अन्वितः ।
सत्य अनुरोधात् समये वेलाम् खाम् न अतिवर्तते ॥२-१४-६॥

स्त्यमेकपदं ब्रह्मे सत्ये धर्मः प्रतिष्ठतः।
सत्यमेवाक्षया वेदाः सत्येनै वाप्यते परम् ॥२-१४-७॥

सत्यं समनुवर्त्स्व यदि धर्मे धृता मतिः ।
सफलः स वरो मेऽस्तु वरदो ह्यसि सत्तम ॥२-१४-८॥

धर्मस्येहाभिकामार्थं मम चैवाचिचोदनात् ।
प्रव्राजय सुतं रामम् त्रिः खलु त्वां ब्रवीम्यहम् ॥२-१४-९॥

समयम् च मम आर्य इमम् यदि त्वम् न करिष्यसि ।
अग्रतः ते परित्यक्ता परित्यक्ष्यामि जीवितम् ॥२-१४-१०॥

एवम् प्रचोदितः राजा कैकेय्या निर्विशन्कया ।
न अशकत् पाशम् उन्मोक्तुम् बलिर् इन्द्र क्Rतम् यथा ॥२-१४-११॥

उद्भ्रान्त ह्Rदयः च अपि विवर्ण वनदो अभवत् ।
स धुर्यो वै परिस्पन्दन् युग चक्र अन्तरम् यथा॥२-१४-१२॥

विह्वलाभ्याम् च नेत्राभ्याम् अपश्यन्न् इव भूमिपः ।
क्Rच्च्रात् धैर्येण सम्स्तभ्य कैकेयीम् इदम् अब्रवीत् ॥२-१४-१३॥

यः ते मन्त्र क्Rतः पाणिर् अग्नौ पापे मया ध्Rतः ।
तम् त्यजामि स्वजम् चैव तव पुत्रम् सह त्वया ॥२-१४-१४॥

प्रयाता रजनी देवि सूर्यस्योदयनं प्रति ।
अभिषेकं गुरुजन्स्त्वरयीष्यति मां ध्रुवम् ॥२-१४-१५॥
रामाभिषेकसम्भारैस्तदर्थमुपकल्पितैः ।

रामः कारयितव्यो मे मृतस्य सलिलक्रियाम् ॥२-१४-१६॥
त्वया सपुत्त्रया नैव कर्तव्या सलिलक्रिया ।
व्याहन्तास्यशुभाचारे यदि रामाभिषेचन्म् ॥२-१४-१७॥

न च शक्नोम्यहं द्रषुं पूर्वं तथा सुखम् ।
हतहर्षं निरानन्दं पुनर्जनमवाङ्मुखम् ॥२-१४-१८॥

तां तथा ब्रुवत्स्तस्य भूमिपन्य महात्मनः ।
प्रभाता शर्वरी पुण्या चन्द्रनक्षत्रश्रालिनी ॥२-१४-१९॥

ततः पाप समाचारा कैकेयी पार्थिवम् पुनः ।
उवाच परुषम् वाक्यम् वाक्यज्ञा रोष मूर्चिता ॥२-१४-२०॥

किम् इदम् भाषसे राजन् वाक्यम् गर रुज उपमम् ।
आनाययितुम् अक्लिष्टम् पुत्रम् रामम् इह अर्हसि ॥२-१४-२१॥

स्थाप्य राज्ये मम सुतम् क्Rत्वा रामम् वने चरम् ।
निह्सपत्नाम् च माम् क्Rत्वा क्Rत क्Rत्यो भविष्यसि ॥२-१४-२२॥

स नुन्नैव तीक्षेन प्रतोदेन हय उत्तमः ।
राजा प्रदोचितः अभीक्ष्णम् कैकेयीम् इदम् अब्रवीत् ॥२-१४-२३॥

धर्म बन्धेन बद्धो अस्मि नष्टा च मम चेतना ।
ज्येष्ठम् पुत्रम् प्रियम् रामम् द्रष्टुम् इच्चामि धार्मिकम् ॥२-१४-२४॥

ततः प्रभातां र्जनीमुदिते च दिवाकरे ।
पुण्ये नक्षत्रयोगे चे मुहूर्ते च समाहिते ॥२-१४-२५॥
वसिष्ठो गुणसंपन्नः शिष्येः परिवृतस्तदा ।
उपगृह्याशु संभारान् [रविवेश पुरोत्तमम् ॥२-१४-२६॥

सिक्तसंमार्जितपथां पताकोत्तमभूषिताम् ।
विचित्रकुसुमाकीर्णां नानास्रग्भिर्विराजिताम् ॥२-१४-२७॥
संहृष्टमनुजोपेतां समृद्धविपणापणाम् ।
महोत्सवसमाकीर्णां राघवार्थे समुस्त्सुकाम् ॥२-१४-२८॥
चन्दनागुरुधूपैश्च सर्वतः प्रतिधूपिताम् ।
तां पुरीम् समतिक्रम्य पुरन्दरपुरोपमाम् ॥२-१४-२९॥
ददर्शान्तः पुरश्रेष्ठं नानाद्विजगणायुतम् ।
पौरजानपदाकिर्र्र्णं ब्राह्मणैरुपशोभितम् ॥२-१४-३०॥

तदन्तः पुरमासाद्य व्यतिचक्राम तम् जनम् ॥२-१४-३१॥
वसिष्ठः परमप्रीतः परमर्षिर्विवेश च ।

स त्वपश्यद्विनिष्क्रान्तं सुमन्त्रं नाम सारथिम् ।
द्वारे मनुजसिंहस्य सचिवं प्रियदर्शन्म् ॥२-१४-३२॥

तमुवाच महातेजाः सूतपुत्रं विशारदम् ॥२-१४-३३॥
वसिष्ठः क्षिप्रमाचक्ष्व नृपते र्मामिहागतम् ।

इमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः ॥२-१४-३४॥
औदुम्बरं भद्रपीठमभिषेकार्थमागतम् ।
सर्वबीजानि गन्धाश्च रत्नानि विविधानि च ॥२-१४-३५॥
क्षौद्रम् दधि घृतं लाजा दर्भाः सुमनसः पयः ।
अष्टौ च कन्या रुचिरा मत्तश्छ वरवारणः ॥२-१४-३६॥
चतुरश्वो रथः श्रीमान् निस्त्रिंशो धनुरुत्तमम् ।
वाहनं नरसंयुक्तं चत्रं च शशिपन्निभम् ॥२-१४-३७॥
श्वेते च वालव्यजने भृङ्गारुश्छ हिरण्मयः ।
हेमदामपिनद्धश्च किकुद्मान् पाण्डुरो वृषः ॥२-१४-३८॥
केसरी च चतुर्दंष्ट्रो हि श्रेष्ठो महाबलः ।
सिंहानस्नं व्याघ्रतनुः समिद्धश्छ हुताशनः ॥२-१४-३९॥
सर्ववादित्रसंघाश्च वेश्याश्छालंकृताः स्त्रियः ।
आचार्या ब्राह्मणा गावः पुण्यश्च मृगपक्षिणः ॥२-१४-४०॥
पौरजानपदश्रेष्ठा नैगमाश्च गणैः सह ।
एते चान्ये च बहवो नीयमानाः प्रियम्वदाः ॥२-१४-४१॥
अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः ।

त्वरयस्व महाराजं यथा समुदितेऽहनि ॥२-१४-४२॥
पुण्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात् ।

इति तस्य वचः श्रुत्वा सूतपुत्रो महात्मनः ॥२-१४-४३॥
स्तुवन्नृपतिशार्धूलं प्रविवेश निवेशनम् ।

तं तु पूर्वोदितं वृद्धं द्वारस्था राजसम्मतम् ॥२-१४-४४॥
न शेकुरभिसंरोद्धुं राज्ञः प्रयचिकीर्ष्वः ।

स सवीपस्थितो राज्ञ्स्तामवस्थामजज्ञीवान् ॥२-१४-४५॥
वाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे ।

ततः सूतो यथाकालं पार्थिवस्य निवेशने ॥२-१४-४६॥
सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम् ।

यथा नन्दति तेजस्वी सागरो भास्करोदये ।
प्रीतह् प्रीतेन मनसा तथानन्दघनः स्वतः ॥२-१४-४७॥

इन्द्रमस्यां तु वेLआयामभितुष्टाव मातलिः ॥२-१४-४८॥
सोऽजयद्धानवान्सर्वांस्तथा त्वां बोधयाम्यहम् ।

वेदाः सहाङ्गविद्याश्छ यथाह्यात्मभुवम् विभुम् ॥२-१४-४९॥
ब्रह्माणम् बोधयन्त्यद्य तथा त्वां बोधयाम्यहम् ।

आदित्यः सह चन्द्रेण यथा भूतधरां शुभाम् ॥२-१४-५०॥
बोधयत्यद्य पृथिवीं तथा त्वाम् बोधयाम्यहम् ।

उत्तिष्ठाशु महाराज कृतकौतुकमङ्गLअः ॥२-१४-५१॥
विराजमानो वपुषा मेरोरिव दिवाकरः ।

सोमसूर्यौ च काकुत्थ्स शिववैश्रवणावपि ॥२-१४-५२॥
वरुणाश्छग्निरिन्द्रश्च विजयं प्रदिश्न्तु ते ।

गता भगवती रात्रिः कृतकृत्य मिदं तव ॥२-१४-५३॥
बुद्ध्यस्व सृपशार्दूल कुरु कार्यमनन्तरम् ।
उदतिष्ठत रामस्य समग्रमभिषेचन्म् ॥२-१४-५४॥

पौरजानपदैश्चापि नैगमैश्च कृताञ्जलिः ।
स्वयं वसिष्ठो भगवान् ब्राह्मणैः सह तिष्ठति ॥२-१४-५५॥

क्षिप्रमाज्ञ्प्यतां राजन् राघवस्याभिषेचन्म् ।
यथा ह्यपालाः पशवो यथा सेना ह्यानायका ॥२-१४-५६॥
यथा च्न्द्रं विना रात्रिर्यथा गावो विना वृषम् ।
एवं हि भविता राष्ट्रं यत्र राजा न दृश्यते ॥२-१४-५७॥

इति तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्थवत् ।
अभ्यकीर्यत शोकेन भूय एव महीपतिः ॥२-१४-५८॥

ततः स राजा तम् सूतम् सन्न हर्षः सुतम् प्रति ।
शोक आरक्त ईक्षणः श्रीमान् उद्वीक्ष्य उवाच धार्मिकः ॥२-१४-५९॥
वाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि ।

सुमन्त्रः करुणम् श्रुत्वा द्Rष्ट्वा दीनम् च पार्थिवम् ॥२-१४-६०॥
प्रग्Rहीत अन्जलिः किम्चित् तस्मात् देशात् अपाक्रमन् ।

यदा वक्तुम् स्वयम् दैन्यान् न शशाक मही पतिः ॥२-१४-६१॥
तदा सुमन्त्रम् मन्त्रज्ञा कैकेयी प्रत्युवाच ह ।

सुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः ॥२-१४-६२॥
प्रजागरपरिश्रान्तो निद्रावशमुपेयुवान् ।

तद्गच्छ त्वरितं सूत राजपुत्रं यशस्विनम् ॥२-१४-६३॥
राममानय भद्रं ते नात्र कार्या विचारणा ।

स मन्यमानः कल्याणम् हृदयेन नन्नन्ध च ॥२-१४-६४॥
निर्जगाम च संप्रीत्या त्वरितो राजशासनात् ।

सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया ॥२-१४-६५॥
व्यक्तं रामोऽभिषेकार्थमिहायास्यति धर्मवित् ।

इति सूतो मतिं कृत्वा हर्षेण महता वृतः ॥२-१४-६६॥
निर्जगाम महाबाहो राघवस्य दिदृक्षया ।

सागरह्रदसंकाशात्सुमन्त्रोऽन्तःपुराच्छुभात् ॥२-१४-६७॥
निष्क्रम्य जनसंबाधं ददर्श द्वारमग्रतः ।

ततः पुरस्तत्सासा विनिर्गतो ।
महीपतीन् द्वारगतो विलोकयन् ।
ददर्श पौरान् विविधान्महाधना ।
नुपस्थितान् द्वारमुपेत्य विष्ठतान् ॥२-१४-६८॥


इत्यार्शे स्रीमद्रामायने आदिकाव्ये अयोध्यकान्दे चतुर्दशः सर्गः ॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुर्दशः सर्गः ॥२-१४॥

संबंधित कड़ियाँ

बाहरी कडियाँ