"रामायणम्/अयोध्याकाण्डम्/सर्गः ६०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
(लघु) ३ अवतरण: अयोध्याकाण्डे and other pages
(भेदः नास्ति)

१५:३६, २० मार्च् २०११ इत्यस्य संस्करणं

फलकम्:Ramayana

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षष्ठितमः सर्गः ॥२-६०॥

ततः भूत उपसृष्टा इव वेपमाना पुनः पुनः ।
धरण्याम् गत सत्त्वा इव कौसल्या सूतम् अब्रवीत् ॥२-६०-१॥

नय माम् यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः ।
तान् विना क्षणम् अपि अत्र जीवितुम् न उत्सहे हि अहम् ॥२-६०-२॥

निवर्तय रथम् शीघ्रम् दण्डकान् नय माम् अपि ।
अथ तान् न अनुगच्चामि गमिष्यामि यम क्षयम् ॥२-६०-३॥

बाष्प वेगौपहतया स वाचा सज्जमानया ।
इदम् आश्वासयन् देवीम् सूतः प्रान्जलिर् अब्रवीत् ॥२-६०-४॥

त्यज शोकम् च मोहम् च सम्भ्रमम् दुह्खजम् तथा ।
व्यवधूय च सम्तापम् वने वत्स्यति राघवः ॥२-६०-५॥

लक्ष्मणः च अपि रामस्य पादौ परिचरन् वने ।
आराधयति धर्मज्ञः पर लोकम् जित इन्द्रियः ॥२-६०-६॥

विजने अपि वने सीता वासम् प्राप्य गृहेष्व् इव ।
विस्रम्भम् लभते अभीता रामे सम्न्यस्त मानसा ॥२-६०-७॥

न अस्या दैन्यम् कृतम् किम्चित् सुसूक्ष्मम् अपि लक्षये ।
उचिता इव प्रवासानाम् वैदेही प्रतिभाति मा ॥२-६०-८॥

नगर उपवनम् गत्वा यथा स्म रमते पुरा ।
तथैव रमते सीता निर्जनेषु वनेष्व् अपि ॥२-६०-९॥

बाला इव रमते सीता बाल चन्द्र निभ आनना ।
रामा रामे हि अदीन आत्मा विजने अपि वने सती ॥२-६०-१०॥

तत् गतम् हृदयम् हि अस्याः तत् अधीनम् च जीवितम् ।
अयोध्या अपि भवेत् तस्या राम हीना तथा वनम् ॥२-६०-११॥

परि पृच्चति वैदेही ग्रामामः च नगराणि च ।
गतिम् दृष्ट्वा नदीनाम् च पादपान् विविधान् अपि ॥२-६०-१२॥
रामम् हि लक्ष्मनम् वापि पृष्ट्वा जानाति जानती ।
अयोध्याक्रोशमात्रे तु विहारमिव सम्श्रिता ॥२-६०-१३॥

इदमेव स्मराम्यस्याः सहसैवोपजल्पितम् ।
कैकेयीसम्श्रितम् वाक्यम् नेदानीम् प्रतिभाति माम् ॥२-६०-१४॥

ध्वम्सयित्वा तु तद्वाक्यम् प्रमादात्पर्युपस्थितम् ।
ह्लदनम् वचनम् सूतो देव्या मधुरमब्रवीत् ॥२-६०-१५॥

अध्वना वात वेगेन सम्भ्रमेण आतपेन च ।
न हि गच्चति वैदेह्याः चन्द्र अम्शु सदृशी प्रभा ॥२-६०-१६॥

सदृशम् शत पत्रस्य पूर्ण चन्द्र उपम प्रभम् ।
वदनम् तत् वदान्याया वैदेह्या न विकम्पते ॥२-६०-१७॥

अलक्त रस रक्त अभाव् अलक्त रस वर्जितौ ।
अद्य अपि चरणौ तस्याः पद्म कोश सम प्रभौ ॥२-६०-१८॥

नूपुर उद्घुष्ट हेला इव खेलम् गच्चति भामिनी ।
इदानीम् अपि वैदेही तत् रागा न्यस्त भूषणा ॥२-६०-१९॥

गजम् वा वीक्ष्य सिम्हम् वा व्याघ्रम् वा वनम् आश्रिता ।
न आहारयति सम्त्रासम् बाहू रामस्य सम्श्रिता ॥२-६०-२०॥

न शोच्याः ते न च आत्मा ते शोच्यो न अपि जन अधिपः ।
इदम् हि चरितम् लोके प्रतिष्ठास्यति शाश्वतम् ॥२-६०-२१॥

विधूय शोकम् परिहृष्ट मानसा ।
महर्षि याते पथि सुव्यवस्थिताः ।
वने रता वन्य फल अशनाः पितुः ।
शुभाम् प्रतिज्ञाम् परिपालयन्ति ते ॥२-६०-२२॥

तथा अपि सूतेन सुयुक्त वादिना ।
निवार्यमाणा सुत शोक कर्शिता ।
न चैव देवी विरराम कूजितात् ।
प्रिय इति पुत्र इति च राघव इति च ॥२-६०-२३॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षष्ठितमः सर्गः ॥२-६०॥

संबंधित कड़ियाँ

बाहरी कडियाँ