"ऋग्वेदः सूक्तं ८.३२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ८ : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
पर कर्तान्य रजीषिणः कण्वा इन्द्रस्य गाथया ।
प्र कृतान्यृजीषिणः कण्वा इन्द्रस्य गाथया ।
मदे सोमस्य वोचत
मदे सोमस्य वोचत ॥१॥
यः सर्बिन्दमनर्शनिं पिप्रुं दासमहीशुवम
यः सृबिन्दमनर्शनिं पिप्रुं दासमहीशुवम्
वधीदुग्रो रिणन्नपः
वधीदुग्रो रिणन्नपः ॥२॥
नयर्बुदस्य विष्टपं वर्ष्माणं बर्हतस्तिर
न्यर्बुदस्य विष्टपं वर्ष्माणं बृहतस्तिर
कर्षे तदिन्द्र पौंस्यम
कृषे तदिन्द्र पौंस्यम् ॥३॥
प्रति श्रुताय वो धृषत्तूर्णाशं न गिरेरधि ।

हुवे सुशिप्रमूतये ॥४॥
परति शरुताय वो धर्षत तूर्णाशं न गिरेरधि ।
स गोरश्वस्य वि व्रजं मन्दानः सोम्येभ्यः ।
हुवेसुशिप्रमूतये ॥
पुरं न शूर दर्षसि ॥५॥
स गोरश्वस्य वि वरजं मन्दानः सोम्येभ्यः ।
पुरं नशूर दर्षसि
यदि मे रारणः सुत उक्थे वा दधसे चनः ।
यदि मे रारणः सुत उक्थे वा दधसे चनः ।
आरादुपस्वधा गहि
आरादुप स्वधा गहि ॥६॥
वयं घा ते अपि ष्मसि स्तोतार इन्द्र गिर्वणः ।

त्वं नो जिन्व सोमपाः ॥७॥
वयं घा ते अपि षमसि सतोतार इन्द्र गिर्वणः ।
उत नः पितुमा भर संरराणो अविक्षितम्
तवं नो जिन्व सोमपाः
मघवन्भूरि ते वसु ॥८॥
उत नः पितुमा भर संरराणो अविक्षितम
उत नो गोमतस्कृधि हिरण्यवतो अश्विनः ।
मघवन भूरि ते वसु ॥
इळाभिः सं रभेमहि ॥९॥
उत नो गोमतस कर्धि हिरण्यवतो अश्विनः ।
बृबदुक्थं हवामहे सृप्रकरस्नमूतये ।
इळाभिः सं रभेमहि
साधु कृण्वन्तमवसे ॥१०॥

यः संस्थे चिच्छतक्रतुरादीं कृणोति वृत्रहा
बर्बदुक्थं हवामहे सर्प्रकरस्नमूतये ।
जरितृभ्यः पुरूवसुः ॥११॥
साधु कर्ण्वन्तमवसे ॥
स नः शक्रश्चिदा शकद्दानवाँ अन्तराभरः ।
यः संस्थे चिच्छतक्रतुरादीं कर्णोति वर्त्रहा
इन्द्रो विश्वाभिरूतिभिः ॥१२॥
जरित्र्भ्यः पुरूवसुः ॥
यो रायोऽवनिर्महान्सुपारः सुन्वतः सखा ।
स नः शक्रश्चिदा शकद दानवानन्तराभरः ।
तमिन्द्रमभि गायत ॥१३॥
इन्द्रोविश्वाभिरूतिभिः ॥
आयन्तारं महि स्थिरं पृतनासु श्रवोजितम् ।

भूरेरीशानमोजसा ॥१४॥
यो रायो.अवनिर्महान सुपारः सुन्वतः सखा ।
नकिरस्य शचीनां नियन्ता सूनृतानाम्
तमिन्द्रमभि गायत
नकिर्वक्ता न दादिति ॥१५॥
आयन्तारं महि सथिरं पर्तनासु शरवोजितम ।
न नूनं ब्रह्मणामृणं प्राशूनामस्ति सुन्वताम् ।
भूरेरीशानमोजसा
न सोमो अप्रता पपे ॥१६॥
नकिरस्य शचीनां नियन्ता सून्र्तानाम
नकिर्वक्ता नदादिति ॥

न नूनं बरह्मणां रणं पराशूनामस्ति सुन्वताम ।
न सोमो अप्रता पपे
पन्य इदुप गायत पन्य उक्थानि शंसत ।
पन्य इदुप गायत पन्य उक्थानि शंसत ।
ब्रह्मा कृणोत पन्य इत् ॥१७॥
बरह्मा कर्णोतपन्य इत ॥
पन्य आ दर्दिरच्छता सहस्रा वाज्यव्र्तः
पन्य आ दर्दिरच्छता सहस्रा वाज्यवृतः
इन्द्रो यो यज्वनो वर्धः
इन्द्रो यो यज्वनो वृधः ॥१८॥
वि षू चर स्वधा अनु कृष्टीनामन्वाहुवः ।

इन्द्र पिब सुतानाम् ॥१९॥
वि षू चर सवधा अनु कर्ष्टीनामन्वाहुवः ।
पिब स्वधैनवानामुत यस्तुग्र्ये सचा ।
इन्द्र पिब सुतानाम
उतायमिन्द्र यस्तव ॥२०॥
पिब सवधैनवानामुत यस्तुग्र्ये सचा ।
उतायमिन्द्र यस्तव
अतीहि मन्युषाविणं सुषुवांसमुपारणे ।
अतीहि मन्युषाविणं सुषुवांसमुपारणे ।
इमं रातंसुतं पिब
इमं रातं सुतं पिब ॥२१॥
इहि तिस्रः परावत इहि पञ्च जनाँ अति

धेना इन्द्रावचाकशत् ॥२२॥
इहि तिस्रः परावत इहि पञ्च जनानति
सूर्यो रश्मिं यथा सृजा त्वा यच्छन्तु मे गिरः ।
धेना इन्द्रावचाकशत ॥
निम्नमापो न सध्र्यक् ॥२३॥
सूर्यो रश्मिं यथा सर्जा तवा यछन्तु मे गिरः ।
निम्नमापो न सध्र्यक
अध्वर्यवा तु हि षिञ्च सोमं वीराय शिप्रिणे ।
अध्वर्यवा तु हि षिञ्च सोमं वीराय शिप्रिणे ।
भरासुतस्य पीतये
भरा सुतस्य पीतये ॥२४॥
य उद्नः फलिगं भिनन्न्यक्सिन्धूँरवासृजत् ।

यो गोषु पक्वं धारयत् ॥२५॥
य उद्नः फलिगं भिनन नयक सिन्धून्रवास्र्जत ।
अहन्वृत्रमृचीषम और्णवाभमहीशुवम् ।
यो गोषुपक्वं धारयत ॥
हिमेनाविध्यदर्बुदम् ॥२६॥
अहन वर्त्रं रचीषम और्णवाभमहीशुवम ।
प्र व उग्राय निष्टुरेऽषाळ्हाय प्रसक्षिणे ।
हिमेनाविध्यदर्बुदम ॥
देवत्तं ब्रह्म गायत ॥२७॥
पर व उग्राय निष्टुरे.अषाळ्हाय परसक्षिणे ।
यो विश्वान्यभि व्रता सोमस्य मदे अन्धसः ।
देवत्तं बरह्म गायत
इन्द्रो देवेषु चेतति ॥२८॥
इह त्या सधमाद्या हरी हिरण्यकेश्या ।
वोळ्हामभि प्रयो हितम् ॥२९॥
अर्वाञ्चं त्वा पुरुष्टुत प्रियमेधस्तुता हरी ।
सोमपेयाय वक्षतः ॥३०॥


यो विश्वान्यभि वरता सोमस्य मदे अन्धसः ।
इन्द्रो देवेषु चेतति
इह तया सधमाद्या हरी हिरण्यकेश्या ।
वोळ्हामभि परयो हितम
अर्वाञ्चं तवा पुरुष्टुत परियमेधस्तुता हरी ।
सोमपेयायवक्षतः ॥
</pre>
</pre>
</div>
</div>

२०:२७, ९ फेब्रवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ८.३२


प्र कृतान्यृजीषिणः कण्वा इन्द्रस्य गाथया ।
मदे सोमस्य वोचत ॥१॥
यः सृबिन्दमनर्शनिं पिप्रुं दासमहीशुवम् ।
वधीदुग्रो रिणन्नपः ॥२॥
न्यर्बुदस्य विष्टपं वर्ष्माणं बृहतस्तिर ।
कृषे तदिन्द्र पौंस्यम् ॥३॥
प्रति श्रुताय वो धृषत्तूर्णाशं न गिरेरधि ।
हुवे सुशिप्रमूतये ॥४॥
स गोरश्वस्य वि व्रजं मन्दानः सोम्येभ्यः ।
पुरं न शूर दर्षसि ॥५॥
यदि मे रारणः सुत उक्थे वा दधसे चनः ।
आरादुप स्वधा गहि ॥६॥
वयं घा ते अपि ष्मसि स्तोतार इन्द्र गिर्वणः ।
त्वं नो जिन्व सोमपाः ॥७॥
उत नः पितुमा भर संरराणो अविक्षितम् ।
मघवन्भूरि ते वसु ॥८॥
उत नो गोमतस्कृधि हिरण्यवतो अश्विनः ।
इळाभिः सं रभेमहि ॥९॥
बृबदुक्थं हवामहे सृप्रकरस्नमूतये ।
साधु कृण्वन्तमवसे ॥१०॥
यः संस्थे चिच्छतक्रतुरादीं कृणोति वृत्रहा ।
जरितृभ्यः पुरूवसुः ॥११॥
स नः शक्रश्चिदा शकद्दानवाँ अन्तराभरः ।
इन्द्रो विश्वाभिरूतिभिः ॥१२॥
यो रायोऽवनिर्महान्सुपारः सुन्वतः सखा ।
तमिन्द्रमभि गायत ॥१३॥
आयन्तारं महि स्थिरं पृतनासु श्रवोजितम् ।
भूरेरीशानमोजसा ॥१४॥
नकिरस्य शचीनां नियन्ता सूनृतानाम् ।
नकिर्वक्ता न दादिति ॥१५॥
न नूनं ब्रह्मणामृणं प्राशूनामस्ति सुन्वताम् ।
न सोमो अप्रता पपे ॥१६॥
पन्य इदुप गायत पन्य उक्थानि शंसत ।
ब्रह्मा कृणोत पन्य इत् ॥१७॥
पन्य आ दर्दिरच्छता सहस्रा वाज्यवृतः ।
इन्द्रो यो यज्वनो वृधः ॥१८॥
वि षू चर स्वधा अनु कृष्टीनामन्वाहुवः ।
इन्द्र पिब सुतानाम् ॥१९॥
पिब स्वधैनवानामुत यस्तुग्र्ये सचा ।
उतायमिन्द्र यस्तव ॥२०॥
अतीहि मन्युषाविणं सुषुवांसमुपारणे ।
इमं रातं सुतं पिब ॥२१॥
इहि तिस्रः परावत इहि पञ्च जनाँ अति ।
धेना इन्द्रावचाकशत् ॥२२॥
सूर्यो रश्मिं यथा सृजा त्वा यच्छन्तु मे गिरः ।
निम्नमापो न सध्र्यक् ॥२३॥
अध्वर्यवा तु हि षिञ्च सोमं वीराय शिप्रिणे ।
भरा सुतस्य पीतये ॥२४॥
य उद्नः फलिगं भिनन्न्यक्सिन्धूँरवासृजत् ।
यो गोषु पक्वं धारयत् ॥२५॥
अहन्वृत्रमृचीषम और्णवाभमहीशुवम् ।
हिमेनाविध्यदर्बुदम् ॥२६॥
प्र व उग्राय निष्टुरेऽषाळ्हाय प्रसक्षिणे ।
देवत्तं ब्रह्म गायत ॥२७॥
यो विश्वान्यभि व्रता सोमस्य मदे अन्धसः ।
इन्द्रो देवेषु चेतति ॥२८॥
इह त्या सधमाद्या हरी हिरण्यकेश्या ।
वोळ्हामभि प्रयो हितम् ॥२९॥
अर्वाञ्चं त्वा पुरुष्टुत प्रियमेधस्तुता हरी ।
सोमपेयाय वक्षतः ॥३०॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.३२&oldid=9007" इत्यस्माद् प्रतिप्राप्तम्