"ऋग्वेदः सूक्तं ८.३२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
(लघु) Yann ८, ॥ : replace
पङ्क्तिः १: पङ्क्तिः १:
पर कर्तान्य रजीषिणः कण्वा इन्द्रस्य गाथया |
पर कर्तान्य रजीषिणः कण्वा इन्द्रस्य गाथया |
मदे सोमस्य वोचत ||
मदे सोमस्य वोचत
यः सर्बिन्दमनर्शनिं पिप्रुं दासमहीशुवम |
यः सर्बिन्दमनर्शनिं पिप्रुं दासमहीशुवम |
वधीदुग्रो रिणन्नपः ||
वधीदुग्रो रिणन्नपः
नयर्बुदस्य विष्टपं वर्ष्माणं बर्हतस्तिर |
नयर्बुदस्य विष्टपं वर्ष्माणं बर्हतस्तिर |
कर्षे तदिन्द्र पौंस्यम ||
कर्षे तदिन्द्र पौंस्यम


परति शरुताय वो धर्षत तूर्णाशं न गिरेरधि |
परति शरुताय वो धर्षत तूर्णाशं न गिरेरधि |
हुवेसुशिप्रमूतये ||
हुवेसुशिप्रमूतये
स गोरश्वस्य वि वरजं मन्दानः सोम्येभ्यः |
स गोरश्वस्य वि वरजं मन्दानः सोम्येभ्यः |
पुरं नशूर दर्षसि ||
पुरं नशूर दर्षसि
यदि मे रारणः सुत उक्थे वा दधसे चनः |
यदि मे रारणः सुत उक्थे वा दधसे चनः |
आरादुपस्वधा गहि ||
आरादुपस्वधा गहि


वयं घा ते अपि षमसि सतोतार इन्द्र गिर्वणः |
वयं घा ते अपि षमसि सतोतार इन्द्र गिर्वणः |
तवं नो जिन्व सोमपाः ||
तवं नो जिन्व सोमपाः
उत नः पितुमा भर संरराणो अविक्षितम |
उत नः पितुमा भर संरराणो अविक्षितम |
मघवन भूरि ते वसु ||
मघवन भूरि ते वसु
उत नो गोमतस कर्धि हिरण्यवतो अश्विनः |
उत नो गोमतस कर्धि हिरण्यवतो अश्विनः |
इळाभिः सं रभेमहि ||
इळाभिः सं रभेमहि


बर्बदुक्थं हवामहे सर्प्रकरस्नमूतये |
बर्बदुक्थं हवामहे सर्प्रकरस्नमूतये |
साधु कर्ण्वन्तमवसे ||
साधु कर्ण्वन्तमवसे
यः संस्थे चिच्छतक्रतुरादीं कर्णोति वर्त्रहा |
यः संस्थे चिच्छतक्रतुरादीं कर्णोति वर्त्रहा |
जरित्र्भ्यः पुरूवसुः ||
जरित्र्भ्यः पुरूवसुः
स नः शक्रश्चिदा शकद दानवानन्तराभरः |
स नः शक्रश्चिदा शकद दानवानन्तराभरः |
इन्द्रोविश्वाभिरूतिभिः ||
इन्द्रोविश्वाभिरूतिभिः


यो रायो.अवनिर्महान सुपारः सुन्वतः सखा |
यो रायो.अवनिर्महान सुपारः सुन्वतः सखा |
तमिन्द्रमभि गायत ||
तमिन्द्रमभि गायत
आयन्तारं महि सथिरं पर्तनासु शरवोजितम |
आयन्तारं महि सथिरं पर्तनासु शरवोजितम |
भूरेरीशानमोजसा ||
भूरेरीशानमोजसा
नकिरस्य शचीनां नियन्ता सून्र्तानाम |
नकिरस्य शचीनां नियन्ता सून्र्तानाम |
नकिर्वक्ता नदादिति ||
नकिर्वक्ता नदादिति


न नूनं बरह्मणां रणं पराशूनामस्ति सुन्वताम |
न नूनं बरह्मणां रणं पराशूनामस्ति सुन्वताम |
न सोमो अप्रता पपे ||
न सोमो अप्रता पपे
पन्य इदुप गायत पन्य उक्थानि शंसत |
पन्य इदुप गायत पन्य उक्थानि शंसत |
बरह्मा कर्णोतपन्य इत ||
बरह्मा कर्णोतपन्य इत
पन्य आ दर्दिरच्छता सहस्रा वाज्यव्र्तः |
पन्य आ दर्दिरच्छता सहस्रा वाज्यव्र्तः |
इन्द्रो यो यज्वनो वर्धः ||
इन्द्रो यो यज्वनो वर्धः


वि षू चर सवधा अनु कर्ष्टीनामन्वाहुवः |
वि षू चर सवधा अनु कर्ष्टीनामन्वाहुवः |
इन्द्र पिब सुतानाम ||
इन्द्र पिब सुतानाम
पिब सवधैनवानामुत यस्तुग्र्ये सचा |
पिब सवधैनवानामुत यस्तुग्र्ये सचा |
उतायमिन्द्र यस्तव ||
उतायमिन्द्र यस्तव
अतीहि मन्युषाविणं सुषुवांसमुपारणे |
अतीहि मन्युषाविणं सुषुवांसमुपारणे |
इमं रातंसुतं पिब ||
इमं रातंसुतं पिब


इहि तिस्रः परावत इहि पञ्च जनानति |
इहि तिस्रः परावत इहि पञ्च जनानति |
धेना इन्द्रावचाकशत ||
धेना इन्द्रावचाकशत
सूर्यो रश्मिं यथा सर्जा तवा यछन्तु मे गिरः |
सूर्यो रश्मिं यथा सर्जा तवा यछन्तु मे गिरः |
निम्नमापो न सध्र्यक ||
निम्नमापो न सध्र्यक
अध्वर्यवा तु हि षिञ्च सोमं वीराय शिप्रिणे |
अध्वर्यवा तु हि षिञ्च सोमं वीराय शिप्रिणे |
भरासुतस्य पीतये ||
भरासुतस्य पीतये


य उद्नः फलिगं भिनन नयक सिन्धून्रवास्र्जत |
य उद्नः फलिगं भिनन नयक सिन्धून्रवास्र्जत |
यो गोषुपक्वं धारयत ||
यो गोषुपक्वं धारयत
अहन वर्त्रं रचीषम और्णवाभमहीशुवम |
अहन वर्त्रं रचीषम और्णवाभमहीशुवम |
हिमेनाविध्यदर्बुदम ||
हिमेनाविध्यदर्बुदम
पर व उग्राय निष्टुरे.अषाळ्हाय परसक्षिणे |
पर व उग्राय निष्टुरे.अषाळ्हाय परसक्षिणे |
देवत्तं बरह्म गायत ||
देवत्तं बरह्म गायत


यो विश्वान्यभि वरता सोमस्य मदे अन्धसः |
यो विश्वान्यभि वरता सोमस्य मदे अन्धसः |
इन्द्रो देवेषु चेतति ||
इन्द्रो देवेषु चेतति
इह तया सधमाद्या हरी हिरण्यकेश्या |
इह तया सधमाद्या हरी हिरण्यकेश्या |
वोळ्हामभि परयो हितम ||
वोळ्हामभि परयो हितम
अर्वाञ्चं तवा पुरुष्टुत परियमेधस्तुता हरी |
अर्वाञ्चं तवा पुरुष्टुत परियमेधस्तुता हरी |
सोमपेयायवक्षतः ||
सोमपेयायवक्षतः

२२:०३, २३ जनवरी २००६ इत्यस्य संस्करणं

पर कर्तान्य रजीषिणः कण्वा इन्द्रस्य गाथया | मदे सोमस्य वोचत ॥ यः सर्बिन्दमनर्शनिं पिप्रुं दासमहीशुवम | वधीदुग्रो रिणन्नपः ॥ नयर्बुदस्य विष्टपं वर्ष्माणं बर्हतस्तिर | कर्षे तदिन्द्र पौंस्यम ॥

परति शरुताय वो धर्षत तूर्णाशं न गिरेरधि | हुवेसुशिप्रमूतये ॥ स गोरश्वस्य वि वरजं मन्दानः सोम्येभ्यः | पुरं नशूर दर्षसि ॥ यदि मे रारणः सुत उक्थे वा दधसे चनः | आरादुपस्वधा गहि ॥

वयं घा ते अपि षमसि सतोतार इन्द्र गिर्वणः | तवं नो जिन्व सोमपाः ॥ उत नः पितुमा भर संरराणो अविक्षितम | मघवन भूरि ते वसु ॥ उत नो गोमतस कर्धि हिरण्यवतो अश्विनः | इळाभिः सं रभेमहि ॥

बर्बदुक्थं हवामहे सर्प्रकरस्नमूतये | साधु कर्ण्वन्तमवसे ॥ यः संस्थे चिच्छतक्रतुरादीं कर्णोति वर्त्रहा | जरित्र्भ्यः पुरूवसुः ॥ स नः शक्रश्चिदा शकद दानवानन्तराभरः | इन्द्रोविश्वाभिरूतिभिः ॥

यो रायो.अवनिर्महान सुपारः सुन्वतः सखा | तमिन्द्रमभि गायत ॥ आयन्तारं महि सथिरं पर्तनासु शरवोजितम | भूरेरीशानमोजसा ॥ नकिरस्य शचीनां नियन्ता सून्र्तानाम | नकिर्वक्ता नदादिति ॥

न नूनं बरह्मणां रणं पराशूनामस्ति सुन्वताम | न सोमो अप्रता पपे ॥ पन्य इदुप गायत पन्य उक्थानि शंसत | बरह्मा कर्णोतपन्य इत ॥ पन्य आ दर्दिरच्छता सहस्रा वाज्यव्र्तः | इन्द्रो यो यज्वनो वर्धः ॥

वि षू चर सवधा अनु कर्ष्टीनामन्वाहुवः | इन्द्र पिब सुतानाम ॥ पिब सवधैनवानामुत यस्तुग्र्ये सचा | उतायमिन्द्र यस्तव ॥ अतीहि मन्युषाविणं सुषुवांसमुपारणे | इमं रातंसुतं पिब ॥

इहि तिस्रः परावत इहि पञ्च जनानति | धेना इन्द्रावचाकशत ॥ सूर्यो रश्मिं यथा सर्जा तवा यछन्तु मे गिरः | निम्नमापो न सध्र्यक ॥ अध्वर्यवा तु हि षिञ्च सोमं वीराय शिप्रिणे | भरासुतस्य पीतये ॥

य उद्नः फलिगं भिनन नयक सिन्धून्रवास्र्जत | यो गोषुपक्वं धारयत ॥ अहन वर्त्रं रचीषम और्णवाभमहीशुवम | हिमेनाविध्यदर्बुदम ॥ पर व उग्राय निष्टुरे.अषाळ्हाय परसक्षिणे | देवत्तं बरह्म गायत ॥

यो विश्वान्यभि वरता सोमस्य मदे अन्धसः | इन्द्रो देवेषु चेतति ॥ इह तया सधमाद्या हरी हिरण्यकेश्या | वोळ्हामभि परयो हितम ॥ अर्वाञ्चं तवा पुरुष्टुत परियमेधस्तुता हरी | सोमपेयायवक्षतः ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.३२&oldid=9003" इत्यस्माद् प्रतिप्राप्तम्