"ऋग्वेदः सूक्तं ७.५७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ७, । : replace
(लघु) Yann regex ७ : regexp
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|७}}

<div class="verse">
<pre>
मध्वो वो नाम मारुतं यजत्राः पर यज्ञेषु शवसा मदन्ति ।
मध्वो वो नाम मारुतं यजत्राः पर यज्ञेषु शवसा मदन्ति ।
ये रेजयन्ति रोदसी चिदुर्वी पिन्वन्त्युत्सं यदयासुरुग्राः ॥
ये रेजयन्ति रोदसी चिदुर्वी पिन्वन्त्युत्सं यदयासुरुग्राः ॥
पङ्क्तिः १३: पङ्क्तिः १७:
आ सतुतासो मरुतो विश्व ऊती अछा सूरीन सर्वताता जिगात ।
आ सतुतासो मरुतो विश्व ऊती अछा सूरीन सर्वताता जिगात ।
ये नस्त्मना शतिनो वर्धयन्ति यूयं पात ... ॥
ये नस्त्मना शतिनो वर्धयन्ति यूयं पात ... ॥
</pre>
</div>

१०:२०, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ७.५७


 मध्वो वो नाम मारुतं यजत्राः पर यज्ञेषु शवसा मदन्ति । 
 ये रेजयन्ति रोदसी चिदुर्वी पिन्वन्त्युत्सं यदयासुरुग्राः ॥ 
 निचेतारो हि मरुतो गर्णन्तं परणेतारो यजमानस्य मन्म । 
 अस्माकमद्य विदथेषु बर्हिरा वीतये सदत पिप्रियाणाः ॥ 
 नैतावदन्ये मरुतो यथेमे भराजन्ते रुक्मैरायुधैस्तनूभिः । 
 आ रोदसी विश्वपिशः पिशानाः समानमञ्ज्यञ्जते शुभे कम ॥ 
 रधक सा वो मरुतो दिद्युदस्तु यद व आगः पुरुषता कराम । 
 मा वस्तस्यामपि भूमा यजत्रा अस्मे वो अस्तु सुमतिश्चनिष्ठा ॥ 
 कर्ते चिदत्र मरुतो रणन्तानवद्यासः शुचयः पावकाः । 
 पर णो.अवत सुमतिभिर्यजत्राः पर वाजेभिस्तिरत पुष्यसे नः ॥ 
 उत सतुतासो मरुतो वयन्तु विश्वेभिर्नामभिर्नरो हवींषि । 
 ददात नो अम्र्तस्य परजायै जिग्र्त रायः सून्र्ता मघानि ॥ 
 आ सतुतासो मरुतो विश्व ऊती अछा सूरीन सर्वताता जिगात । 
 ये नस्त्मना शतिनो वर्धयन्ति यूयं पात ... ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.५७&oldid=8449" इत्यस्माद् प्रतिप्राप्तम्