"ऋग्वेदः सूक्तं ७.५७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
(लघु) Yann ७, ॥ : replace
पङ्क्तिः १: पङ्क्तिः १:
मध्वो वो नाम मारुतं यजत्राः पर यज्ञेषु शवसा मदन्ति |
मध्वो वो नाम मारुतं यजत्राः पर यज्ञेषु शवसा मदन्ति |
ये रेजयन्ति रोदसी चिदुर्वी पिन्वन्त्युत्सं यदयासुरुग्राः ||
ये रेजयन्ति रोदसी चिदुर्वी पिन्वन्त्युत्सं यदयासुरुग्राः
निचेतारो हि मरुतो गर्णन्तं परणेतारो यजमानस्य मन्म |
निचेतारो हि मरुतो गर्णन्तं परणेतारो यजमानस्य मन्म |
अस्माकमद्य विदथेषु बर्हिरा वीतये सदत पिप्रियाणाः ||
अस्माकमद्य विदथेषु बर्हिरा वीतये सदत पिप्रियाणाः
नैतावदन्ये मरुतो यथेमे भराजन्ते रुक्मैरायुधैस्तनूभिः |
नैतावदन्ये मरुतो यथेमे भराजन्ते रुक्मैरायुधैस्तनूभिः |
आ रोदसी विश्वपिशः पिशानाः समानमञ्ज्यञ्जते शुभे कम ||
आ रोदसी विश्वपिशः पिशानाः समानमञ्ज्यञ्जते शुभे कम
रधक सा वो मरुतो दिद्युदस्तु यद व आगः पुरुषता कराम |
रधक सा वो मरुतो दिद्युदस्तु यद व आगः पुरुषता कराम |
मा वस्तस्यामपि भूमा यजत्रा अस्मे वो अस्तु सुमतिश्चनिष्ठा ||
मा वस्तस्यामपि भूमा यजत्रा अस्मे वो अस्तु सुमतिश्चनिष्ठा
कर्ते चिदत्र मरुतो रणन्तानवद्यासः शुचयः पावकाः |
कर्ते चिदत्र मरुतो रणन्तानवद्यासः शुचयः पावकाः |
पर णो.अवत सुमतिभिर्यजत्राः पर वाजेभिस्तिरत पुष्यसे नः ||
पर णो.अवत सुमतिभिर्यजत्राः पर वाजेभिस्तिरत पुष्यसे नः
उत सतुतासो मरुतो वयन्तु विश्वेभिर्नामभिर्नरो हवींषि |
उत सतुतासो मरुतो वयन्तु विश्वेभिर्नामभिर्नरो हवींषि |
ददात नो अम्र्तस्य परजायै जिग्र्त रायः सून्र्ता मघानि ||
ददात नो अम्र्तस्य परजायै जिग्र्त रायः सून्र्ता मघानि
आ सतुतासो मरुतो विश्व ऊती अछा सूरीन सर्वताता जिगात |
आ सतुतासो मरुतो विश्व ऊती अछा सूरीन सर्वताता जिगात |
ये नस्त्मना शतिनो वर्धयन्ति यूयं पात ... ||
ये नस्त्मना शतिनो वर्धयन्ति यूयं पात ...

२१:५१, २३ जनवरी २००६ इत्यस्य संस्करणं

मध्वो वो नाम मारुतं यजत्राः पर यज्ञेषु शवसा मदन्ति | 
ये रेजयन्ति रोदसी चिदुर्वी पिन्वन्त्युत्सं यदयासुरुग्राः ॥ 
निचेतारो हि मरुतो गर्णन्तं परणेतारो यजमानस्य मन्म | 
अस्माकमद्य विदथेषु बर्हिरा वीतये सदत पिप्रियाणाः ॥ 
नैतावदन्ये मरुतो यथेमे भराजन्ते रुक्मैरायुधैस्तनूभिः | 
आ रोदसी विश्वपिशः पिशानाः समानमञ्ज्यञ्जते शुभे कम ॥ 
रधक सा वो मरुतो दिद्युदस्तु यद व आगः पुरुषता कराम | 
मा वस्तस्यामपि भूमा यजत्रा अस्मे वो अस्तु सुमतिश्चनिष्ठा ॥ 
कर्ते चिदत्र मरुतो रणन्तानवद्यासः शुचयः पावकाः | 
पर णो.अवत सुमतिभिर्यजत्राः पर वाजेभिस्तिरत पुष्यसे नः ॥ 
उत सतुतासो मरुतो वयन्तु विश्वेभिर्नामभिर्नरो हवींषि | 
ददात नो अम्र्तस्य परजायै जिग्र्त रायः सून्र्ता मघानि ॥ 
आ सतुतासो मरुतो विश्व ऊती अछा सूरीन सर्वताता जिगात | 
ये नस्त्मना शतिनो वर्धयन्ति यूयं पात ... ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.५७&oldid=8447" इत्यस्माद् प्रतिप्राप्तम्