"ऋग्वेदः सूक्तं ७.४९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ७ : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
समुद्रज्येष्ठाः सलिलस्य मध्यात पुनाना यन्त्यनिविशमानाः ।
समुद्रज्येष्ठाः सलिलस्य मध्यात्पुनाना यन्त्यनिविशमानाः ।
इन्द्रो या वज्री वर्षभो रराद ता आपो देवीरिहमामवन्तु
इन्द्रो या वज्री वृषभो रराद ता आपो देवीरिह मामवन्तु ॥१॥
या आपो दिव्या उत वा सरवन्ति खनित्रिमा उत वा याः सवयंजाः
या आपो दिव्या उत वा स्रवन्ति खनित्रिमा उत वा याः स्वयंजाः
समुद्रार्था याः शुचयः पावकास्ता आपो .. . ॥
समुद्रार्था याः शुचयः पावकास्ता आपो देवीरिह मामवन्तु ॥२॥
यासां राजा वरुणो याति मध्ये सत्यान्र्ते अवपश्यञ जनानाम
यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ्जनानाम्
मधुश्चुतः शुचयो याः पावकास्ता आपो ...
मधुश्चुतः शुचयो याः पावकास्ता आपो देवीरिह मामवन्तु ॥३॥
यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मदन्ति ।
यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मदन्ति ।
वैश्वानरो यास्वग्निः परविष्टस्ता आपो ...
वैश्वानरो यास्वग्निः प्रविष्टस्ता आपो देवीरिह मामवन्तु ॥४॥

</pre>
</pre>
</div>
</div>

२०:४३, ७ फेब्रवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ७.४९


समुद्रज्येष्ठाः सलिलस्य मध्यात्पुनाना यन्त्यनिविशमानाः ।
इन्द्रो या वज्री वृषभो रराद ता आपो देवीरिह मामवन्तु ॥१॥
या आपो दिव्या उत वा स्रवन्ति खनित्रिमा उत वा याः स्वयंजाः ।
समुद्रार्था याः शुचयः पावकास्ता आपो देवीरिह मामवन्तु ॥२॥
यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ्जनानाम् ।
मधुश्चुतः शुचयो याः पावकास्ता आपो देवीरिह मामवन्तु ॥३॥
यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मदन्ति ।
वैश्वानरो यास्वग्निः प्रविष्टस्ता आपो देवीरिह मामवन्तु ॥४॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.४९&oldid=8402" इत्यस्माद् प्रतिप्राप्तम्