"ऋग्वेदः सूक्तं ७.४९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
(लघु) Yann ७, ॥ : replace
पङ्क्तिः १: पङ्क्तिः १:
समुद्रज्येष्ठाः सलिलस्य मध्यात पुनाना यन्त्यनिविशमानाः |
समुद्रज्येष्ठाः सलिलस्य मध्यात पुनाना यन्त्यनिविशमानाः |
इन्द्रो या वज्री वर्षभो रराद ता आपो देवीरिहमामवन्तु ||
इन्द्रो या वज्री वर्षभो रराद ता आपो देवीरिहमामवन्तु
या आपो दिव्या उत वा सरवन्ति खनित्रिमा उत वा याः सवयंजाः |
या आपो दिव्या उत वा सरवन्ति खनित्रिमा उत वा याः सवयंजाः |
समुद्रार्था याः शुचयः पावकास्ता आपो .. . ||
समुद्रार्था याः शुचयः पावकास्ता आपो .. .
यासां राजा वरुणो याति मध्ये सत्यान्र्ते अवपश्यञ जनानाम |
यासां राजा वरुणो याति मध्ये सत्यान्र्ते अवपश्यञ जनानाम |
मधुश्चुतः शुचयो याः पावकास्ता आपो ... ||
मधुश्चुतः शुचयो याः पावकास्ता आपो ...
यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मदन्ति |
यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मदन्ति |
वैश्वानरो यास्वग्निः परविष्टस्ता आपो ... ||
वैश्वानरो यास्वग्निः परविष्टस्ता आपो ...

२१:५१, २३ जनवरी २००६ इत्यस्य संस्करणं

समुद्रज्येष्ठाः सलिलस्य मध्यात पुनाना यन्त्यनिविशमानाः | 
इन्द्रो या वज्री वर्षभो रराद ता आपो देवीरिहमामवन्तु ॥ 
या आपो दिव्या उत वा सरवन्ति खनित्रिमा उत वा याः सवयंजाः | 
समुद्रार्था याः शुचयः पावकास्ता आपो .. . ॥ 
यासां राजा वरुणो याति मध्ये सत्यान्र्ते अवपश्यञ जनानाम | 
मधुश्चुतः शुचयो याः पावकास्ता आपो ... ॥ 
यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मदन्ति | 
वैश्वानरो यास्वग्निः परविष्टस्ता आपो ... ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.४९&oldid=8398" इत्यस्माद् प्रतिप्राप्तम्