"ऋग्वेदः सूक्तं ७.२०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ७, । : replace
(लघु) Yann regex ७ : regexp
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|७}}

<div class="verse">
<pre>
उग्रो जज्ञे वीर्याय सवधावाञ्चक्रिरपो नर्यो यत करिष्यन ।
उग्रो जज्ञे वीर्याय सवधावाञ्चक्रिरपो नर्यो यत करिष्यन ।
जग्मिर्युवा नर्षदनमवोभिस्त्राता न इन्द्र एनसो महश्चित ॥
जग्मिर्युवा नर्षदनमवोभिस्त्राता न इन्द्र एनसो महश्चित ॥
पङ्क्तिः १९: पङ्क्तिः २३:
स न इन्द्र तवयताया इषे धास्त्मना च ये मघवानो जुनन्ति ।
स न इन्द्र तवयताया इषे धास्त्मना च ये मघवानो जुनन्ति ।
वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात ... ॥
वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात ... ॥
</pre>
</div>

१०:१९, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ७.२०


 उग्रो जज्ञे वीर्याय सवधावाञ्चक्रिरपो नर्यो यत करिष्यन । 
 जग्मिर्युवा नर्षदनमवोभिस्त्राता न इन्द्र एनसो महश्चित ॥ 
 हन्त वर्त्रमिन्द्रः शूशुवानः परावीन नु वीरो जरितारमूती । 
 कर्ता सुदासे अह वा उ लोकं दाता वसु मुहुरा दाशुषे भूत ॥ 
 युध्मो अनर्वा खजक्र्त समद्वा शूरः सत्राषाड जनुषेमषाळ्हः । 
 वयास इन्द्रः पर्तनाः सवोजा अधा विश्वंशत्रूयन्तं जघान ॥ 
 उभे चिदिन्द्र रोदसी महित्वा पप्राथ तविषीभिस्तुविष्मः । 
 नि वज्रमिन्द्रो हरिवान मिमिक्षन समन्धसा मदेषु वाुवोच ॥ 
 वर्षा जजान वर्षणं रणाय तमु चिन नारी नर्यं ससूव । 
 पर यः सेनानीरध नर्भ्यो अस्तीनः सत्वा गवेषणः स धर्ष्णुः ॥ 
 नू चित स भरेषते जनो न रेषन मनो यो अस्य घोरमाविवासात । 
 यज्ञैर्य इन्द्रे दधते दुवांसि कषयत स राय रतपा रतेजाः ॥ 
 यदिन्द्र पूर्वो अपराय शिक्षन्नयज्ज्यायान कनीयसो देष्णम । 
 अम्र्त इत पर्यासीत दूरमा चित्र चित्र्यं भरा रयिं नः ॥ 
 यस्त इन्द्र परियो जनो ददाशदसन निरेके अद्रिवः सखा ते । 
 वयं ते अस्यां सुमतौ चनिष्ठाः सयाम वरूथे अघ्नतो नर्पीतौ ॥ 
 एष सतोमो अचिक्रदद वर्षा त उत सतामुर्मघवन्नक्रपिष्ट । 
 रायस कामो जरितारं त आगन तवमङग शक्र वस्व आशको नः ॥ 
 स न इन्द्र तवयताया इषे धास्त्मना च ये मघवानो जुनन्ति । 
 वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात ... ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.२०&oldid=8195" इत्यस्माद् प्रतिप्राप्तम्