"ऋग्वेदः सूक्तं ७.८" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann regex ७ : regexp
(लघु) Yann ७ : replace
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|७}}
{{Rig Veda2|[[ऋग्वेदः मण्डल ]]}}


<div class="verse">
<div class="verse">

२०:३७, २५ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ७.८


 इन्धे राजा समर्यो नमोभिर्यस्य परतीकमाहुतं घर्तेन । 
 नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि ॥ 
 अयमु षय सुमहानवेदि होता मन्द्रो मनुषो यज्वो अग्निः । 
 वि भा अकः सस्र्जानः पर्थिव्यां कर्ष्णपविरोषधीभिर्ववक्षे ॥ 
 कया नो अग्ने वि वसः सुव्र्क्तिं कामु सवधां रणवः शस्यमानः । 
 कदा भवेम पतयह सुदत्र रायो वन्तारो दुष्टरस्य साधोः ॥ 
 पर-परायमग्निर्भरतस्य शर्ण्वे वि यत सूर्यो न रोचतेब्र्हद भाः । 
 अभि यः पूरुं पर्तनासु तस्थौ दयुतानो दैव्यो अतिथिः शुशोच ॥ 
 असन्नित तवे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः । 
 सतुतश्चिदग्ने शर्ण्विषे गर्णानः सवयं वर्धस्व तन्वं सुजात ॥ 
 इदं वचः शतसाः संसहस्रमुदग्नये जनिषीष्ट दविबर्हाः । 
 शं यत सतोत्र्भ्य आपये भवाति दयुमदमीवचातनं रक्षोहा ॥ 
 नू तवामग्न ईमहे ... ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.८&oldid=8113" इत्यस्माद् प्रतिप्राप्तम्