"विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः १५१-१५५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य विष्णुधर्मोत्तर पृष्ठं [[विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्...
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">मार्कण्डेय उवाच ।।
१.[[विष्णुधर्मोत्तर/प्रथम खण्डः|प्रथम खण्डः]]
अतः परं प्रवक्ष्यामि पञ्चमूर्तेस्तथार्चनम् ।।
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।। १ ।।
वासुदेवस्य देवस्य कथिताः पञ्चमूर्तयः ।।
चैत्रे तु पञ्चमीं शुक्लां समासाद्य विचक्षणः ।। २ ।।
सोपवासो हरिं देवं पञ्चात्मानं समर्चयेत् ।।
पञ्चमण्डलगाः कार्याः पञ्चभिर्वणकैः पृथक् ।। ३ ।।
पार्थिवं मण्डलं कार्यं शुक्ल वर्णं महीपते ।।
वारुणं च तथा श्वेतं रक्तमाग्नेयमिष्यते ।। ४ ।।
पीतं भवति वायव्यं कृष्णमाकाशदैवतम् ।।
समानवर्णैर्गंधैस्तु पुष्पैस्तानर्चयेत्पृथक् ।। ५ ।।
शक्त्या च धूपदीपाद्यैर्यथालाभमरिन्दम ।।
यवैर्वान्यैस्तिलैश्चैव सर्षपैश्च घृतेन च ।। ६ ।।
पञ्चभिर्जुहुयान्मिश्रैः सर्वेषां च पृथक्पृथक् ।।
तल्लिङ्गैरथ मन्त्रैर्वा त्वथ वा नृप नामभिः ।। ७।।
ॐकारपूर्वकैर्हुत्वा शक्त्या विप्राँस्तु पूजयेत् ।।
एवं संवत्सरं कृत्वा पूर्णे संवत्सरे ततः ।। ८ ।।
दत्त्वा विप्रेषु वस्त्राणि देवरङ्गसमानि च ।।
महाभूतव्रतमिदं यः करोत्यथ पञ्चकम् ।। ९ ।।
पञ्चयज्ञमवाप्नोति क्रमशो येऽनुकीर्तिता. ।।
बहून्यब्दसहस्राणि स्वर्गलोके महीयते ।। 3.152.१० ।।
मानुष्यमासाद्य भवत्यरोगो बलान्वितो वैरिगणापहर्ता ।।
श्रुतेन रूपेण गुणेन युक्तो जनाभिरामः प्रमदा प्रियश्च ।। ११ ।।


</span></poem>
२.[[विष्णुधर्मोत्तर/द्वितीय खण्डः|द्वितीय खण्डः]]
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पञ्चमूर्तिपञ्चमहाभूतव्रतवर्णनो नाम द्विपञ्चाशदुत्तरशततमोऽध्यायः ।। १५२ ।।

३.[[विष्णुधर्मोत्तर/तृतीय खण्डः|तृतीय खण्डः]]

२०:४८, ११ जुलै २०१६ इत्यस्य संस्करणं

मार्कण्डेय उवाच ।।
अतः परं प्रवक्ष्यामि पञ्चमूर्तेस्तथार्चनम् ।।
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।। १ ।।
वासुदेवस्य देवस्य कथिताः पञ्चमूर्तयः ।।
चैत्रे तु पञ्चमीं शुक्लां समासाद्य विचक्षणः ।। २ ।।
सोपवासो हरिं देवं पञ्चात्मानं समर्चयेत् ।।
पञ्चमण्डलगाः कार्याः पञ्चभिर्वणकैः पृथक् ।। ३ ।।
पार्थिवं मण्डलं कार्यं शुक्ल वर्णं महीपते ।।
वारुणं च तथा श्वेतं रक्तमाग्नेयमिष्यते ।। ४ ।।
पीतं भवति वायव्यं कृष्णमाकाशदैवतम् ।।
समानवर्णैर्गंधैस्तु पुष्पैस्तानर्चयेत्पृथक् ।। ५ ।।
शक्त्या च धूपदीपाद्यैर्यथालाभमरिन्दम ।।
यवैर्वान्यैस्तिलैश्चैव सर्षपैश्च घृतेन च ।। ६ ।।
पञ्चभिर्जुहुयान्मिश्रैः सर्वेषां च पृथक्पृथक् ।।
तल्लिङ्गैरथ मन्त्रैर्वा त्वथ वा नृप नामभिः ।। ७।।
ॐकारपूर्वकैर्हुत्वा शक्त्या विप्राँस्तु पूजयेत् ।।
एवं संवत्सरं कृत्वा पूर्णे संवत्सरे ततः ।। ८ ।।
दत्त्वा विप्रेषु वस्त्राणि देवरङ्गसमानि च ।।
महाभूतव्रतमिदं यः करोत्यथ पञ्चकम् ।। ९ ।।
पञ्चयज्ञमवाप्नोति क्रमशो येऽनुकीर्तिता. ।।
बहून्यब्दसहस्राणि स्वर्गलोके महीयते ।। 3.152.१० ।।
मानुष्यमासाद्य भवत्यरोगो बलान्वितो वैरिगणापहर्ता ।।
श्रुतेन रूपेण गुणेन युक्तो जनाभिरामः प्रमदा प्रियश्च ।। ११ ।।

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पञ्चमूर्तिपञ्चमहाभूतव्रतवर्णनो नाम द्विपञ्चाशदुत्तरशततमोऽध्यायः ।। १५२ ।।