"रामायणम्/युद्धकाण्डम्/सर्गः ३७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{Ramayana|युद्धकाण्ड}}
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तत्रिंशः सर्गः ॥६-३७॥'''<BR><BR>


'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तत्रिंशः सर्गः ॥६-३७॥'''
नर वानर राजौ तौ स च वायु सुतः कपिः ।<BR>
जाम्बवान् ऋक्ष राजसः च राक्षससः च विभीषणः ॥६-३७-१॥<BR>
अन्गदो वालि पुत्रसः च सौमित्रिः शरभः कपिः ।<BR>
सुषेणः सह दायादो मैन्दो द्विविद;एव च ॥६-३७-२॥<BR>
गजो गव अक्षो कुमुदो नलो अथ पनसस् तथा ।<BR>
अमित्र विषयम् प्राप्ताः समवेताः समर्थयन् ॥६-३७-३॥<BR><BR>


<div class="verse">
इयम् सा लक्ष्यते लन्का पुरी रावण पालिता ।<BR>
<pre>
सासुर उरग गन्धर्वैर् अमरैर् अपि दुर्जया ॥६-३७-४॥<BR><BR>
नर वानर राजौ तौ स च वायु सुतः कपिः ।
जाम्बवान् ऋक्ष राजसः च राक्षससः च विभीषणः ॥६-३७-१॥


अन्गदो वालि पुत्रसः च सौमित्रिः शरभः कपिः ।
कार्य सिद्धिम् पुरस् क्Rत्य मन्त्रयध्वम् विनिर्णये ।<BR>
सुषेणः सह दायादो मैन्दो द्विविद;एव च ॥६-३७-२॥
नित्यम् सम्निहितो ह्य् अत्र रावणो राक्षस अधिपः ॥६-३७-५॥<BR><BR>


गजो गव अक्षो कुमुदो नलो अथ पनसस् तथा ।
तथा तेषु ब्रुवाणेषु रावण अवरजो अब्रवीत् ।<BR>
अमित्र विषयम् प्राप्ताः समवेताः समर्थयन् ॥६-३७-३॥
वाक्यम् अग्राम्य पदवत् पुष्कल अर्थम् विभीषणः ॥६-३७-६॥<BR><BR>


इयम् सा लक्ष्यते लन्का पुरी रावण पालिता ।
अनलः शरभसः चैव सम्पातिः प्रघसस् तथा ।<BR>
सासुर उरग गन्धर्वैर् अमरैर् अपि दुर्जया ॥६-३७-४॥
गत्वा लन्काम् मम अमात्याः पुरीम् पुनर् इह आगताः ॥६-३७-७॥<BR><BR>


कार्य सिद्धिम् पुरस् क्Rत्य मन्त्रयध्वम् विनिर्णये ।
भूत्वा शकुनयः सर्वे प्रविष्टासः च रिपोर् बलम् ।<BR>
नित्यम् सम्निहितो ह्य् अत्र रावणो राक्षस अधिपः ॥६-३७-५॥
विधानम् विहितम् यच् च तद् द्Rष्ट्वा समुपस्थिताः ॥६-३७-८॥<BR><BR>


तथा तेषु ब्रुवाणेषु रावण अवरजो अब्रवीत् ।
सम्विधानम् यथा आहुस् ते रावणस्य दुरात्मनः ।<BR>
वाक्यम् अग्राम्य पदवत् पुष्कल अर्थम् विभीषणः ॥६-३७-६॥
राम तद् ब्रुवतः सर्वम् यथातथ्येन मे शृणु ॥६-३७-९॥<BR><BR>


अनलः शरभसः चैव सम्पातिः प्रघसस् तथा ।
पूर्वम् प्रहस्तः सबलो द्वारम् आसाद्य तिष्ठति ।<BR>
गत्वा लन्काम् मम अमात्याः पुरीम् पुनर् इह आगताः ॥६-३७-७॥
दक्षिणम् च महा वीर्यौ महा पार्श्व महा उदरौ ॥६-३७-१०॥<BR><BR>


भूत्वा शकुनयः सर्वे प्रविष्टासः च रिपोर् बलम् ।
इन्द्रजित् पश्चिम द्वारम् राक्षसैर् बहुभिर् वृतः ।<BR>
विधानम् विहितम् यच् च तद् द्Rष्ट्वा समुपस्थिताः ॥६-३७-८॥
पट्टस असि धनुष्मद्भिः शूल मुद्गर पाणिभिः ॥६-३७-११॥<BR>
नाना प्रहरणैः शूरैर् आवृतो रावण आत्मजः ।<BR><BR>


सम्विधानम् यथा आहुस् ते रावणस्य दुरात्मनः ।
राक्षसानाम् सहस्रैस् तु बहुभिः शस्त्र पाणिभिः ॥६-३७-१२॥<BR>
राम तद् ब्रुवतः सर्वम् यथातथ्येन मे शृणु ॥६-३७-९॥
युक्तः परम सम्विग्नो राक्षसैर् बहुभिर् व्Rतः ।<BR>
उत्तरम् नगर द्वारम् रावणः स्वयम् आस्थितः ॥६-३७-१३॥<BR><BR>


पूर्वम् प्रहस्तः सबलो द्वारम् आसाद्य तिष्ठति ।
विरूप अक्षस् तु महता शूल खड्ग धनुष्मता ।<BR>
दक्षिणम् च महा वीर्यौ महा पार्श्व महा उदरौ ॥६-३७-१०॥
बलेन राक्षसैः सार्धम् मध्यमम् गुल्मम् आस्थितः ॥६-३७-१४॥<BR><BR>


इन्द्रजित् पश्चिम द्वारम् राक्षसैर् बहुभिर् वृतः ।
एतान् एवम् विधान् गुल्माम्ल् लन्कायाम् समुदीक्ष्य ते ।<BR>
पट्टस असि धनुष्मद्भिः शूल मुद्गर पाणिभिः ॥६-३७-११॥
मामकाः सचिवाः सर्वे शीघ्रम् पुनर् इह आगताः ॥६-३७-१५॥<BR><BR>


नाना प्रहरणैः शूरैर् आवृतो रावण आत्मजः ।
गजानाम् च सहस्रम् च रथानाम् अयुतम् पुरे ।<BR>
राक्षसानाम् सहस्रैस् तु बहुभिः शस्त्र पाणिभिः ॥६-३७-१२॥
हयानाम् अयुते द्वे च साग्र कोटी च रक्षसाम् ॥६-३७-१६॥<BR>
विक्रान्ता बलवन्तसः च सम्युगेष्व् आततायिनः ।<BR>
इष्टा राक्षस राजस्य नित्यम् एते निशा चराः ॥६-३७-१७॥<BR><BR>


युक्तः परम सम्विग्नो राक्षसैर् बहुभिर् व्Rतः ।
एक एकस्य अत्र युद्ध अर्थे राक्षसस्य विशाम् पते ।<BR>
उत्तरम् नगर द्वारम् रावणः स्वयम् आस्थितः ॥६-३७-१३॥
परिवारः सहस्राणाम् सहस्रम् उपतिष्ठते ॥६-३७-१८॥<BR><BR>


विरूप अक्षस् तु महता शूल खड्ग धनुष्मता ।
एताम् प्रवृत्तिम् लन्कायाम् मन्त्रि प्रोक्तम् विभीषणः ।<BR>
बलेन राक्षसैः सार्धम् मध्यमम् गुल्मम् आस्थितः ॥६-३७-१४॥
रामम् कमल पत्र अक्षम् इदम् उत्तरम् अब्रवीत् ॥६-३७-१९॥<BR><BR>


एतान् एवम् विधान् गुल्माम्ल् लन्कायाम् समुदीक्ष्य ते ।
लङ्कायाम् सचिवैः रामाय प्रत्यवेदयत् ।<BR>
मामकाः सचिवाः सर्वे शीघ्रम् पुनर् इह आगताः ॥६-३७-१५॥
रामं कमलपत्राक्षमिदमुत्तरमब्रवीत् ॥६-३७-२०॥<BR>
रावणावरजः श्रीमान् रामप्रियचिकीर्षया ।<BR><BR>


गजानाम् च सहस्रम् च रथानाम् अयुतम् पुरे ।
कुबेरम् तु यदा राम रावणः प्रत्ययुध्यत ॥६-३७-२१॥<BR>
हयानाम् अयुते द्वे च साग्र कोटी च रक्षसाम् ॥६-३७-१६॥
षष्टिः शत सहस्राणि तदा निर्यान्ति राक्षसाः ।<BR>
पराक्रमेण वीर्येण तेजसा सत्त्व गौरवात् ॥६-३७-२२॥<BR>
सदृशा यो अत्र दर्पेण रावणस्य दुरात्मनः ।<BR><BR>


विक्रान्ता बलवन्तसः च सम्युगेष्व् आततायिनः ।
अत्र मन्युर् न कर्तव्यो रोषये त्वाम् न भीषये ॥६-३७-२३॥<BR>
इष्टा राक्षस राजस्य नित्यम् एते निशा चराः ॥६-३७-१७॥
समर्थो ह्य् असि वीर्येण सुराणाम् अपि निग्रहे ।<BR><BR>


एक एकस्य अत्र युद्ध अर्थे राक्षसस्य विशाम् पते ।
तद् भवाम्सः चतुर् अन्गेण बलेन महता वृतः ॥६-३७-२४॥<BR>
परिवारः सहस्राणाम् सहस्रम् उपतिष्ठते ॥६-३७-१८॥
व्यूह्य इदम् वानर अनीकम् निर्मथिष्यसि रावणम् ।<BR><BR>


एताम् प्रवृत्तिम् लन्कायाम् मन्त्रि प्रोक्तम् विभीषणः ।
रावण अवरजे वाक्यम् एवम् ब्रुवति राघवः ॥६-३७-२५॥<BR>
शत्रूणाम् प्रतिघात अर्थम् इदम् वचनम् अब्रवीत् ।<BR><BR>
रामम् कमल पत्र अक्षम् इदम् उत्तरम् अब्रवीत् ॥६-३७-१९॥


लङ्कायाम् सचिवैः रामाय प्रत्यवेदयत् ।
पूर्व द्वारे तु लन्काया नीलो वानर पुम्गवः ॥६-३७-२६॥<BR>
रामं कमलपत्राक्षमिदमुत्तरमब्रवीत् ॥६-३७-२०॥
प्रहस्तम् प्रतियोद्धा स्याद् वानरैर् बहुभिर् वृतः ।<BR><BR>


रावणावरजः श्रीमान् रामप्रियचिकीर्षया ।
अन्गदो वालि पुत्रस् तु बलेन महता वृतः ॥६-३७-२७॥<BR>
कुबेरम् तु यदा राम रावणः प्रत्ययुध्यत ॥६-३७-२१॥
दक्षिणे बाधताम् द्वारे महा पार्श्व महा उदरौ ।<BR><BR>


षष्टिः शत सहस्राणि तदा निर्यान्ति राक्षसाः ।
हनूमान् पश्चिम द्वारम् निपीड्य पवन आत्मजः ॥६-३७-२८॥<BR>
पराक्रमेण वीर्येण तेजसा सत्त्व गौरवात् ॥६-३७-२२॥
प्रविशत्व् अप्रमेय आत्मा बहुभिः कपिभिर् वृतः ।<BR><BR>


सदृशा यो अत्र दर्पेण रावणस्य दुरात्मनः ।
दैत्य दानव सम्घानाम् ऋषीणाम् च महात्मनाम् ॥६-३७-२९॥<BR>
अत्र मन्युर् न कर्तव्यो रोषये त्वाम् न भीषये ॥६-३७-२३॥
विप्रकार प्रियः क्षुद्रो वर दान बल अन्वितः ।<BR>
परिक्रामति यः सर्वाम्ल् लोकान् सम्तापयन् प्रजाः ॥६-३७-३०॥<BR>
तस्य अहम् राक्षस इन्द्रस्य स्वयम् एव वधे धृतः ।<BR>
उत्तरम् नगर द्वारम् अहम् सौमित्रिणा सह ॥६-३७-३१॥<BR>
निपीड्य अभिप्रवेक्ष्यामि सबलो यत्र रावणः ।<BR><BR>


समर्थो ह्य् असि वीर्येण सुराणाम् अपि निग्रहे ।
वानर इन्द्रसः च बलवान् ऋक्ष राजसः च जाम्बवान् ॥६-३७-३२॥<BR>
तद् भवाम्सः चतुर् अन्गेण बलेन महता वृतः ॥६-३७-२४॥
राक्षस इन्द्र अनुजसः चैव गुल्मे भवतु मध्यमे ।<BR><BR>


व्यूह्य इदम् वानर अनीकम् निर्मथिष्यसि रावणम् ।
न च एव मानुषम् रूपम् कार्यम् हरिभिर् आहवे ॥६-३७-३३॥<BR>
रावण अवरजे वाक्यम् एवम् ब्रुवति राघवः ॥६-३७-२५॥
एषा भवतु नः सम्ज्ना युद्धे अस्मिन् वानरे बले ।<BR><BR>


शत्रूणाम् प्रतिघात अर्थम् इदम् वचनम् अब्रवीत् ।
वानरा;एव निश्चिह्नम् स्व जने अस्मिन् भविष्यति ॥६-३७-३४॥<BR>
पूर्व द्वारे तु लन्काया नीलो वानर पुम्गवः ॥६-३७-२६॥
वयम् तु मानुषेण एव सप्त योत्स्यामहे परान् ।<BR>
अहम् एव सह भ्रात्रा लक्ष्मणेन महा ओजसा ॥६-३७-३५॥<BR>
आत्मना पन्चमसः च अयम् सखा मम विभीषणः ।<BR><BR>


प्रहस्तम् प्रतियोद्धा स्याद् वानरैर् बहुभिर् वृतः ।
स रामः कार्य सिद्ध्य् अर्थम् एवम् उक्त्वा विभीषणम् ॥६-३७-३६॥<BR>
अन्गदो वालि पुत्रस् तु बलेन महता वृतः ॥६-३७-२७॥
सुवेल आरोहणे बुद्धिम् चकार मतिमान् मतिम् ।<BR>
रमणीयतरम् दृष्ट्वा सुवेलस्य गिरेस्तट्म् ॥६-३७-३७॥<BR><BR>


दक्षिणे बाधताम् द्वारे महा पार्श्व महा उदरौ ।
ततस् तु रामो महता बलेन ।<BR>
हनूमान् पश्चिम द्वारम् निपीड्य पवन आत्मजः ॥६-३७-२८॥
प्रच्चाद्य सर्वाम् पृथिवीम् महात्मा ।<BR>
प्रहृष्ट रूपो अभिजगाम लन्काम् ।<BR>
कृत्वा मतिम् सो अरि वधे महात्मा ॥६-३७-३८॥<BR><BR>


प्रविशत्व् अप्रमेय आत्मा बहुभिः कपिभिर् वृतः ।
दैत्य दानव सम्घानाम् ऋषीणाम् च महात्मनाम् ॥६-३७-२९॥


विप्रकार प्रियः क्षुद्रो वर दान बल अन्वितः ।
परिक्रामति यः सर्वाम्ल् लोकान् सम्तापयन् प्रजाः ॥६-३७-३०॥


तस्य अहम् राक्षस इन्द्रस्य स्वयम् एव वधे धृतः ।
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे सप्तत्रिंशः सर्गः ॥६-३७॥'''<BR><BR>
उत्तरम् नगर द्वारम् अहम् सौमित्रिणा सह ॥६-३७-३१॥

निपीड्य अभिप्रवेक्ष्यामि सबलो यत्र रावणः ।
वानर इन्द्रसः च बलवान् ऋक्ष राजसः च जाम्बवान् ॥६-३७-३२॥

राक्षस इन्द्र अनुजसः चैव गुल्मे भवतु मध्यमे ।
न च एव मानुषम् रूपम् कार्यम् हरिभिर् आहवे ॥६-३७-३३॥

एषा भवतु नः सम्ज्ना युद्धे अस्मिन् वानरे बले ।
वानरा;एव निश्चिह्नम् स्व जने अस्मिन् भविष्यति ॥६-३७-३४॥

वयम् तु मानुषेण एव सप्त योत्स्यामहे परान् ।
अहम् एव सह भ्रात्रा लक्ष्मणेन महा ओजसा ॥६-३७-३५॥

आत्मना पन्चमसः च अयम् सखा मम विभीषणः ।
स रामः कार्य सिद्ध्य् अर्थम् एवम् उक्त्वा विभीषणम् ॥६-३७-३६॥

सुवेल आरोहणे बुद्धिम् चकार मतिमान् मतिम् ।
रमणीयतरम् दृष्ट्वा सुवेलस्य गिरेस्तट्म् ॥६-३७-३७॥

ततस् तु रामो महता बलेन ।
प्रच्चाद्य सर्वाम् पृथिवीम् महात्मा ।
प्रहृष्ट रूपो अभिजगाम लन्काम् ।
कृत्वा मतिम् सो अरि वधे महात्मा ॥६-३७-३८॥
</pre>
</div>

'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे सप्तत्रिंशः सर्गः ॥६-३७॥'''

२२:१०, १८ सेप्टेम्बर् २००५ इत्यस्य संस्करणं

फलकम्:Ramayana

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तत्रिंशः सर्गः ॥६-३७॥

नर वानर राजौ तौ स च वायु सुतः कपिः ।
जाम्बवान् ऋक्ष राजसः च राक्षससः च विभीषणः ॥६-३७-१॥

अन्गदो वालि पुत्रसः च सौमित्रिः शरभः कपिः ।
सुषेणः सह दायादो मैन्दो द्विविद;एव च ॥६-३७-२॥

गजो गव अक्षो कुमुदो नलो अथ पनसस् तथा ।
अमित्र विषयम् प्राप्ताः समवेताः समर्थयन् ॥६-३७-३॥

इयम् सा लक्ष्यते लन्का पुरी रावण पालिता ।
सासुर उरग गन्धर्वैर् अमरैर् अपि दुर्जया ॥६-३७-४॥

कार्य सिद्धिम् पुरस् क्Rत्य मन्त्रयध्वम् विनिर्णये ।
नित्यम् सम्निहितो ह्य् अत्र रावणो राक्षस अधिपः ॥६-३७-५॥

तथा तेषु ब्रुवाणेषु रावण अवरजो अब्रवीत् ।
वाक्यम् अग्राम्य पदवत् पुष्कल अर्थम् विभीषणः ॥६-३७-६॥

अनलः शरभसः चैव सम्पातिः प्रघसस् तथा ।
गत्वा लन्काम् मम अमात्याः पुरीम् पुनर् इह आगताः ॥६-३७-७॥

भूत्वा शकुनयः सर्वे प्रविष्टासः च रिपोर् बलम् ।
विधानम् विहितम् यच् च तद् द्Rष्ट्वा समुपस्थिताः ॥६-३७-८॥

सम्विधानम् यथा आहुस् ते रावणस्य दुरात्मनः ।
राम तद् ब्रुवतः सर्वम् यथातथ्येन मे शृणु ॥६-३७-९॥

पूर्वम् प्रहस्तः सबलो द्वारम् आसाद्य तिष्ठति ।
दक्षिणम् च महा वीर्यौ महा पार्श्व महा उदरौ ॥६-३७-१०॥

इन्द्रजित् पश्चिम द्वारम् राक्षसैर् बहुभिर् वृतः ।
पट्टस असि धनुष्मद्भिः शूल मुद्गर पाणिभिः ॥६-३७-११॥

नाना प्रहरणैः शूरैर् आवृतो रावण आत्मजः ।
राक्षसानाम् सहस्रैस् तु बहुभिः शस्त्र पाणिभिः ॥६-३७-१२॥

युक्तः परम सम्विग्नो राक्षसैर् बहुभिर् व्Rतः ।
उत्तरम् नगर द्वारम् रावणः स्वयम् आस्थितः ॥६-३७-१३॥

विरूप अक्षस् तु महता शूल खड्ग धनुष्मता ।
बलेन राक्षसैः सार्धम् मध्यमम् गुल्मम् आस्थितः ॥६-३७-१४॥

एतान् एवम् विधान् गुल्माम्ल् लन्कायाम् समुदीक्ष्य ते ।
मामकाः सचिवाः सर्वे शीघ्रम् पुनर् इह आगताः ॥६-३७-१५॥

गजानाम् च सहस्रम् च रथानाम् अयुतम् पुरे ।
हयानाम् अयुते द्वे च साग्र कोटी च रक्षसाम् ॥६-३७-१६॥

विक्रान्ता बलवन्तसः च सम्युगेष्व् आततायिनः ।
इष्टा राक्षस राजस्य नित्यम् एते निशा चराः ॥६-३७-१७॥

एक एकस्य अत्र युद्ध अर्थे राक्षसस्य विशाम् पते ।
परिवारः सहस्राणाम् सहस्रम् उपतिष्ठते ॥६-३७-१८॥

एताम् प्रवृत्तिम् लन्कायाम् मन्त्रि प्रोक्तम् विभीषणः ।
रामम् कमल पत्र अक्षम् इदम् उत्तरम् अब्रवीत् ॥६-३७-१९॥

लङ्कायाम् सचिवैः रामाय प्रत्यवेदयत् ।
रामं कमलपत्राक्षमिदमुत्तरमब्रवीत् ॥६-३७-२०॥

रावणावरजः श्रीमान् रामप्रियचिकीर्षया ।
कुबेरम् तु यदा राम रावणः प्रत्ययुध्यत ॥६-३७-२१॥

षष्टिः शत सहस्राणि तदा निर्यान्ति राक्षसाः ।
पराक्रमेण वीर्येण तेजसा सत्त्व गौरवात् ॥६-३७-२२॥

सदृशा यो अत्र दर्पेण रावणस्य दुरात्मनः ।
अत्र मन्युर् न कर्तव्यो रोषये त्वाम् न भीषये ॥६-३७-२३॥

समर्थो ह्य् असि वीर्येण सुराणाम् अपि निग्रहे ।
तद् भवाम्सः चतुर् अन्गेण बलेन महता वृतः ॥६-३७-२४॥

व्यूह्य इदम् वानर अनीकम् निर्मथिष्यसि रावणम् ।
रावण अवरजे वाक्यम् एवम् ब्रुवति राघवः ॥६-३७-२५॥

शत्रूणाम् प्रतिघात अर्थम् इदम् वचनम् अब्रवीत् ।
पूर्व द्वारे तु लन्काया नीलो वानर पुम्गवः ॥६-३७-२६॥

प्रहस्तम् प्रतियोद्धा स्याद् वानरैर् बहुभिर् वृतः ।
अन्गदो वालि पुत्रस् तु बलेन महता वृतः ॥६-३७-२७॥

दक्षिणे बाधताम् द्वारे महा पार्श्व महा उदरौ ।
हनूमान् पश्चिम द्वारम् निपीड्य पवन आत्मजः ॥६-३७-२८॥

प्रविशत्व् अप्रमेय आत्मा बहुभिः कपिभिर् वृतः ।
दैत्य दानव सम्घानाम् ऋषीणाम् च महात्मनाम् ॥६-३७-२९॥

विप्रकार प्रियः क्षुद्रो वर दान बल अन्वितः ।
परिक्रामति यः सर्वाम्ल् लोकान् सम्तापयन् प्रजाः ॥६-३७-३०॥

तस्य अहम् राक्षस इन्द्रस्य स्वयम् एव वधे धृतः ।
उत्तरम् नगर द्वारम् अहम् सौमित्रिणा सह ॥६-३७-३१॥

निपीड्य अभिप्रवेक्ष्यामि सबलो यत्र रावणः ।
वानर इन्द्रसः च बलवान् ऋक्ष राजसः च जाम्बवान् ॥६-३७-३२॥

राक्षस इन्द्र अनुजसः चैव गुल्मे भवतु मध्यमे ।
न च एव मानुषम् रूपम् कार्यम् हरिभिर् आहवे ॥६-३७-३३॥

एषा भवतु नः सम्ज्ना युद्धे अस्मिन् वानरे बले ।
वानरा;एव निश्चिह्नम् स्व जने अस्मिन् भविष्यति ॥६-३७-३४॥

वयम् तु मानुषेण एव सप्त योत्स्यामहे परान् ।
अहम् एव सह भ्रात्रा लक्ष्मणेन महा ओजसा ॥६-३७-३५॥

आत्मना पन्चमसः च अयम् सखा मम विभीषणः ।
स रामः कार्य सिद्ध्य् अर्थम् एवम् उक्त्वा विभीषणम् ॥६-३७-३६॥

सुवेल आरोहणे बुद्धिम् चकार मतिमान् मतिम् ।
रमणीयतरम् दृष्ट्वा सुवेलस्य गिरेस्तट्म् ॥६-३७-३७॥

ततस् तु रामो महता बलेन ।
प्रच्चाद्य सर्वाम् पृथिवीम् महात्मा ।
प्रहृष्ट रूपो अभिजगाम लन्काम् ।
कृत्वा मतिम् सो अरि वधे महात्मा ॥६-३७-३८॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे सप्तत्रिंशः सर्गः ॥६-३७॥