"ऋग्वेदः सूक्तं ४.५६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann regex ४ : regexp
(लघु) Yann ४ : replace
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|४}}
{{Rig Veda2|[[ऋग्वेदः मण्डल ]]}}


<div class="verse">
<div class="verse">

२०:२१, २५ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.५६


मही दयावाप्र्थिवी इह जयेष्ठे रुचा भवतां शुचयद्भिर अर्कैः । 
यत सीं वरिष्ठे बर्हती विमिन्वन रुवद धोक्षा पप्रथानेभिर एवैः ॥ 
देवी देवेभिर यजते यजत्रैर अमिनती तस्थतुर उक्षमाणे । 
रतावरी अद्रुहा देवपुत्रे यज्ञस्य नेत्री शुचयद्भिर अर्कैः ॥ 
स इत सवपा भुवनेष्व आस य इमे दयावाप्र्थिवी जजान । 
उर्वी गभीरे रजसी सुमेके अवंशे धीरः शच्या सम ऐरत ॥ 

नू रोदसी बर्हद्भिर नो वरूथैः पत्नीवद्भिर इषयन्ती सजोषाः । 
उरूची विश्वे यजते नि पातं धिया सयाम रथ्यः सदासाः ॥ 

पर वाम महि दयवी अभ्य उपस्तुतिम भरामहे । <br>
शुची उप परशस्तये ॥ <br>
पुनाने तन्वा मिथः सवेन दक्षेण राजथः । <br>
ऊह्याथे सनाद रतम ॥ <br>
मही मित्रस्य साधथस तरन्ती पिप्रती रतम । <br>
परि यज्ञं नि षेदथुः ॥


*[[ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.५६&oldid=6891" इत्यस्माद् प्रतिप्राप्तम्