"ऋग्वेदः सूक्तं ४.५६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, ॥ : replace
(लघु) Yann ४, । : replace
पङ्क्तिः १: पङ्क्तिः १:
मही दयावाप्र्थिवी इह जयेष्ठे रुचा भवतां शुचयद्भिर अर्कैः |
मही दयावाप्र्थिवी इह जयेष्ठे रुचा भवतां शुचयद्भिर अर्कैः
यत सीं वरिष्ठे बर्हती विमिन्वन रुवद धोक्षा पप्रथानेभिर एवैः ॥
यत सीं वरिष्ठे बर्हती विमिन्वन रुवद धोक्षा पप्रथानेभिर एवैः ॥
देवी देवेभिर यजते यजत्रैर अमिनती तस्थतुर उक्षमाणे |
देवी देवेभिर यजते यजत्रैर अमिनती तस्थतुर उक्षमाणे
रतावरी अद्रुहा देवपुत्रे यज्ञस्य नेत्री शुचयद्भिर अर्कैः ॥
रतावरी अद्रुहा देवपुत्रे यज्ञस्य नेत्री शुचयद्भिर अर्कैः ॥
स इत सवपा भुवनेष्व आस य इमे दयावाप्र्थिवी जजान |
स इत सवपा भुवनेष्व आस य इमे दयावाप्र्थिवी जजान
उर्वी गभीरे रजसी सुमेके अवंशे धीरः शच्या सम ऐरत ॥
उर्वी गभीरे रजसी सुमेके अवंशे धीरः शच्या सम ऐरत ॥


नू रोदसी बर्हद्भिर नो वरूथैः पत्नीवद्भिर इषयन्ती सजोषाः |
नू रोदसी बर्हद्भिर नो वरूथैः पत्नीवद्भिर इषयन्ती सजोषाः
उरूची विश्वे यजते नि पातं धिया सयाम रथ्यः सदासाः ॥
उरूची विश्वे यजते नि पातं धिया सयाम रथ्यः सदासाः ॥


पर वाम महि दयवी अभ्य उपस्तुतिम भरामहे | <br>
पर वाम महि दयवी अभ्य उपस्तुतिम भरामहे <br>
शुची उप परशस्तये ॥ <br>
शुची उप परशस्तये ॥ <br>
पुनाने तन्वा मिथः सवेन दक्षेण राजथः | <br>
पुनाने तन्वा मिथः सवेन दक्षेण राजथः <br>
ऊह्याथे सनाद रतम ॥ <br>
ऊह्याथे सनाद रतम ॥ <br>
मही मित्रस्य साधथस तरन्ती पिप्रती रतम | <br>
मही मित्रस्य साधथस तरन्ती पिप्रती रतम <br>
परि यज्ञं नि षेदथुः ॥
परि यज्ञं नि षेदथुः ॥



२०:१७, २३ जनवरी २००६ इत्यस्य संस्करणं

मही दयावाप्र्थिवी इह जयेष्ठे रुचा भवतां शुचयद्भिर अर्कैः । यत सीं वरिष्ठे बर्हती विमिन्वन रुवद धोक्षा पप्रथानेभिर एवैः ॥ देवी देवेभिर यजते यजत्रैर अमिनती तस्थतुर उक्षमाणे । रतावरी अद्रुहा देवपुत्रे यज्ञस्य नेत्री शुचयद्भिर अर्कैः ॥ स इत सवपा भुवनेष्व आस य इमे दयावाप्र्थिवी जजान । उर्वी गभीरे रजसी सुमेके अवंशे धीरः शच्या सम ऐरत ॥

नू रोदसी बर्हद्भिर नो वरूथैः पत्नीवद्भिर इषयन्ती सजोषाः । उरूची विश्वे यजते नि पातं धिया सयाम रथ्यः सदासाः ॥

पर वाम महि दयवी अभ्य उपस्तुतिम भरामहे ।
शुची उप परशस्तये ॥
पुनाने तन्वा मिथः सवेन दक्षेण राजथः ।
ऊह्याथे सनाद रतम ॥
मही मित्रस्य साधथस तरन्ती पिप्रती रतम ।
परि यज्ञं नि षेदथुः ॥


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.५६&oldid=6889" इत्यस्माद् प्रतिप्राप्तम्