"ऋग्वेदः सूक्तं ४.५५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
(भेदः नास्ति)

१३:२९, २३ जुलै २००५ इत्यस्य संस्करणं

को वस तराता वसवः को वरूता दयावाभूमी अदिते तरासीथां नः | सहीयसो वरुण मित्र मर्तात को वो ऽधवरे वरिवो धाति देवाः || पर ये धामानि पूर्व्याण्य अर्चान वि यद उछान वियोतारो अमूराः | विधातारो वि ते दधुर अजस्रा रतधीतयो रुरुचन्त दस्माः || पर पस्त्याम अदितिं सिन्धुम अर्कैः सवस्तिम ईळे सख्याय देवीम | उभे यथा नो अहनी निपात उषासानक्ता करताम अदब्धे ||

वय अर्यमा वरुणश चेति पन्थाम इषस पतिः सुवितं गातुम अग्निः | इन्द्राविष्णू नर्वद उ षु सतवाना शर्म नो यन्तम अमवद वरूथम || आ पर्वतस्य मरुताम अवांसि देवस्य तरातुर अव्रि भगस्य | पात पतिर जन्याद अंहसो नो मित्रो मित्रियाद उत न उरुष्येत || नू रोदसी अहिना बुध्न्येन सतुवीत देवी अप्येभिर इष्टैः | समुद्रं न संचरणे सनिष्यवो घर्मस्वरसो नद्यो अप वरन ||

देवैर नो देव्य अदितिर नि पातु देवस तराता तरायताम अप्रयुछन | नहि मित्रस्य वरुणस्य धासिम अर्हामसि परमियं सान्व अग्नेः ||

अग्निर ईशे वसव्यस्याग्निर महः सौभगस्य |
तान्य अस्मभ्यं रासते ||
उषो मघोन्य आ वह सून्र्ते वार्या पुरु |
अस्मभ्यं वाजिनीवति ||
तत सु नः सविता भगो वरुणो मित्रो अर्यमा |
इन्द्रो नो राधसा गमत ||


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.५५&oldid=6879" इत्यस्माद् प्रतिप्राप्तम्