"ऋग्वेदः सूक्तं ४.५३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, । : replace
(लघु) Yann regex ४ : regexp
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|४}}

<div class="verse">
<pre>
तद देवस्य सवितुर वार्यम महद वर्णीमहे असुरस्य परचेतसः ।
तद देवस्य सवितुर वार्यम महद वर्णीमहे असुरस्य परचेतसः ।
छर्दिर येन दाशुषे यछति तमना तन नो महां उद अयान देवो अक्तुभिः ॥
छर्दिर येन दाशुषे यछति तमना तन नो महां उद अयान देवो अक्तुभिः ॥
पङ्क्तिः १७: पङ्क्तिः २१:


*[[ऋग्वेद:]]
*[[ऋग्वेद:]]
</pre>
</div>

१०:१२, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.५३


तद देवस्य सवितुर वार्यम महद वर्णीमहे असुरस्य परचेतसः । 
छर्दिर येन दाशुषे यछति तमना तन नो महां उद अयान देवो अक्तुभिः ॥ 
दिवो धर्ता भुवनस्य परजापतिः पिशङगं दरापिम परति मुञ्चते कविः । 
विचक्षणः परथयन्न आप्र्णन्न उर्व अजीजनत सविता सुम्नम उक्थ्यम ॥ 
आप्रा रजांसि दिव्यानि पार्थिवा शलोकं देवः कर्णुते सवाय धर्मणे । 
पर बाहू अस्राक सविता सवीमनि निवेशयन परसुवन्न अक्तुभिर जगत ॥ 

अदाभ्यो भुवनानि परचाकशद वरतानि देवः सविताभि रक्षते । 
परास्राग बाहू भुवनस्य परजाभ्यो धर्तव्रतो महो अज्मस्य राजति ॥ 
तरिर अन्तरिक्षं सविता महित्वना तरी रजांसि परिभुस तरीणि रोचना । 
तिस्रो दिवः पर्थिवीस तिस्र इन्वति तरिभिर वरतैर अभि नो रक्षति तमना ॥ 
बर्हत्सुम्नः परसवीता निवेशनो जगत सथातुर उभयस्य यो वशी । 
स नो देवः सविता शर्म यछत्व अस्मे कषयाय तरिवरूथम अंहसः ॥ 

आगन देव रतुभिर वर्धतु कषयं दधातु नः सविता सुप्रजाम इषम । 
स नः कषपाभिर अहभिश च जिन्वतु परजावन्तं रयिम अस्मे सम इन्वतु ॥

*[[ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.५३&oldid=6866" इत्यस्माद् प्रतिप्राप्तम्