"ऋग्वेदः सूक्तं ४.५१" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann regex ४ : regexp
(लघु) Yann ४ : replace
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|४}}
{{Rig Veda2|[[ऋग्वेदः मण्डल ]]}}


<div class="verse">
<div class="verse">

२०:२०, २५ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.५१


इदम उ तयत पुरुतमम पुरस्ताज जयोतिस तमसो वयुनावद अस्थात । 
नूनं दिवो दुहितरो विभातीर गातुं कर्णवन्न उषसो जनाय ॥ 
अस्थुर उ चित्रा उषसः पुरस्तान मिता इव सवरवो ऽधवरेषु । 
वय ऊ वरजस्य तमसो दवारोछन्तीर अव्रञ छुचयः पावकाः ॥ 
उछन्तीर अद्य चितयन्त भोजान राधोदेयायोषसो मघोनीः । 
अचित्रे अन्तः पणयः ससन्त्व अबुध्यमानास तमसो विमध्ये ॥ 

कुवित स देवीः सनयो नवो वा यामो बभूयाद उषसो वो अद्य । 
येना नवग्वे अङगिरे दशग्वे सप्तास्ये रेवती रेवद ऊष ॥ 
यूयं हि देवीर रतयुग्भिर अश्वैः परिप्रयाथ भुवनानि सद्यः । 
परबोधयन्तीर उषसः ससन्तं दविपाच चतुष्पाच चरथाय जीवम ॥ 
कव सविद आसां कतमा पुराणी यया विधाना विदधुर रभूणाम । 
शुभं यच छुभ्रा उषसश चरन्ति न वि जञायन्ते सद्र्शीर अजुर्याः ॥ 

ता घा ता भद्रा उषसः पुरासुर अभिष्टिद्युम्ना रतजातसत्याः । 
यास्व ईजानः शशमान उक्थै सतुवञ छंसन दरविणं सद्य आप ॥ 
ता आ चरन्ति समना पुरस्तात समानतः समना पप्रथानाः । 
रतस्य देवीः सदसो बुधाना गवां न सर्गा उषसो जरन्ते ॥ 
ता इन नव एव समना समानीर अमीतवर्णा उषसश चरन्ति । 
गूहन्तीर अभ्वम असितं रुशद्भिः शुक्रास तनूभिः शुचयो रुचानाः ॥ 

रयिं दिवो दुहितरो विभातीः परजावन्तं यछतास्मासु देवीः । 
सयोनाद आ वः परतिबुध्यमानाः सुवीर्यस्य पतयः सयाम ॥ 
तद वो दिवो दुहितरो विभातीर उप बरुव उषसो यज्ञकेतुः । 
वयं सयाम यशसो जनेषु तद दयौश च धत्ताम पर्थिवी च देवी ॥

*[[ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.५१&oldid=6851" इत्यस्माद् प्रतिप्राप्तम्