"ऋग्वेदः सूक्तं ४.५१" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, ॥ : replace
पङ्क्तिः १: पङ्क्तिः १:
इदम उ तयत पुरुतमम पुरस्ताज जयोतिस तमसो वयुनावद अस्थात |
इदम उ तयत पुरुतमम पुरस्ताज जयोतिस तमसो वयुनावद अस्थात |
नूनं दिवो दुहितरो विभातीर गातुं कर्णवन्न उषसो जनाय ||
नूनं दिवो दुहितरो विभातीर गातुं कर्णवन्न उषसो जनाय
अस्थुर उ चित्रा उषसः पुरस्तान मिता इव सवरवो ऽधवरेषु |
अस्थुर उ चित्रा उषसः पुरस्तान मिता इव सवरवो ऽधवरेषु |
वय ऊ वरजस्य तमसो दवारोछन्तीर अव्रञ छुचयः पावकाः ||
वय ऊ वरजस्य तमसो दवारोछन्तीर अव्रञ छुचयः पावकाः
उछन्तीर अद्य चितयन्त भोजान राधोदेयायोषसो मघोनीः |
उछन्तीर अद्य चितयन्त भोजान राधोदेयायोषसो मघोनीः |
अचित्रे अन्तः पणयः ससन्त्व अबुध्यमानास तमसो विमध्ये ||
अचित्रे अन्तः पणयः ससन्त्व अबुध्यमानास तमसो विमध्ये


कुवित स देवीः सनयो नवो वा यामो बभूयाद उषसो वो अद्य |
कुवित स देवीः सनयो नवो वा यामो बभूयाद उषसो वो अद्य |
येना नवग्वे अङगिरे दशग्वे सप्तास्ये रेवती रेवद ऊष ||
येना नवग्वे अङगिरे दशग्वे सप्तास्ये रेवती रेवद ऊष
यूयं हि देवीर रतयुग्भिर अश्वैः परिप्रयाथ भुवनानि सद्यः |
यूयं हि देवीर रतयुग्भिर अश्वैः परिप्रयाथ भुवनानि सद्यः |
परबोधयन्तीर उषसः ससन्तं दविपाच चतुष्पाच चरथाय जीवम ||
परबोधयन्तीर उषसः ससन्तं दविपाच चतुष्पाच चरथाय जीवम
कव सविद आसां कतमा पुराणी यया विधाना विदधुर रभूणाम |
कव सविद आसां कतमा पुराणी यया विधाना विदधुर रभूणाम |
शुभं यच छुभ्रा उषसश चरन्ति न वि जञायन्ते सद्र्शीर अजुर्याः ||
शुभं यच छुभ्रा उषसश चरन्ति न वि जञायन्ते सद्र्शीर अजुर्याः


ता घा ता भद्रा उषसः पुरासुर अभिष्टिद्युम्ना रतजातसत्याः |
ता घा ता भद्रा उषसः पुरासुर अभिष्टिद्युम्ना रतजातसत्याः |
यास्व ईजानः शशमान उक्थै सतुवञ छंसन दरविणं सद्य आप ||
यास्व ईजानः शशमान उक्थै सतुवञ छंसन दरविणं सद्य आप
ता आ चरन्ति समना पुरस्तात समानतः समना पप्रथानाः |
ता आ चरन्ति समना पुरस्तात समानतः समना पप्रथानाः |
रतस्य देवीः सदसो बुधाना गवां न सर्गा उषसो जरन्ते ||
रतस्य देवीः सदसो बुधाना गवां न सर्गा उषसो जरन्ते
ता इन नव एव समना समानीर अमीतवर्णा उषसश चरन्ति |
ता इन नव एव समना समानीर अमीतवर्णा उषसश चरन्ति |
गूहन्तीर अभ्वम असितं रुशद्भिः शुक्रास तनूभिः शुचयो रुचानाः ||
गूहन्तीर अभ्वम असितं रुशद्भिः शुक्रास तनूभिः शुचयो रुचानाः


रयिं दिवो दुहितरो विभातीः परजावन्तं यछतास्मासु देवीः |
रयिं दिवो दुहितरो विभातीः परजावन्तं यछतास्मासु देवीः |
सयोनाद आ वः परतिबुध्यमानाः सुवीर्यस्य पतयः सयाम ||
सयोनाद आ वः परतिबुध्यमानाः सुवीर्यस्य पतयः सयाम
तद वो दिवो दुहितरो विभातीर उप बरुव उषसो यज्ञकेतुः |
तद वो दिवो दुहितरो विभातीर उप बरुव उषसो यज्ञकेतुः |
वयं सयाम यशसो जनेषु तद दयौश च धत्ताम पर्थिवी च देवी ||
वयं सयाम यशसो जनेषु तद दयौश च धत्ताम पर्थिवी च देवी


*[[ऋग्वेद:]]
*[[ऋग्वेद:]]

२०:००, २३ जनवरी २००६ इत्यस्य संस्करणं

इदम उ तयत पुरुतमम पुरस्ताज जयोतिस तमसो वयुनावद अस्थात | नूनं दिवो दुहितरो विभातीर गातुं कर्णवन्न उषसो जनाय ॥ अस्थुर उ चित्रा उषसः पुरस्तान मिता इव सवरवो ऽधवरेषु | वय ऊ वरजस्य तमसो दवारोछन्तीर अव्रञ छुचयः पावकाः ॥ उछन्तीर अद्य चितयन्त भोजान राधोदेयायोषसो मघोनीः | अचित्रे अन्तः पणयः ससन्त्व अबुध्यमानास तमसो विमध्ये ॥

कुवित स देवीः सनयो नवो वा यामो बभूयाद उषसो वो अद्य | येना नवग्वे अङगिरे दशग्वे सप्तास्ये रेवती रेवद ऊष ॥ यूयं हि देवीर रतयुग्भिर अश्वैः परिप्रयाथ भुवनानि सद्यः | परबोधयन्तीर उषसः ससन्तं दविपाच चतुष्पाच चरथाय जीवम ॥ कव सविद आसां कतमा पुराणी यया विधाना विदधुर रभूणाम | शुभं यच छुभ्रा उषसश चरन्ति न वि जञायन्ते सद्र्शीर अजुर्याः ॥

ता घा ता भद्रा उषसः पुरासुर अभिष्टिद्युम्ना रतजातसत्याः | यास्व ईजानः शशमान उक्थै सतुवञ छंसन दरविणं सद्य आप ॥ ता आ चरन्ति समना पुरस्तात समानतः समना पप्रथानाः | रतस्य देवीः सदसो बुधाना गवां न सर्गा उषसो जरन्ते ॥ ता इन नव एव समना समानीर अमीतवर्णा उषसश चरन्ति | गूहन्तीर अभ्वम असितं रुशद्भिः शुक्रास तनूभिः शुचयो रुचानाः ॥

रयिं दिवो दुहितरो विभातीः परजावन्तं यछतास्मासु देवीः | सयोनाद आ वः परतिबुध्यमानाः सुवीर्यस्य पतयः सयाम ॥ तद वो दिवो दुहितरो विभातीर उप बरुव उषसो यज्ञकेतुः | वयं सयाम यशसो जनेषु तद दयौश च धत्ताम पर्थिवी च देवी ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.५१&oldid=6848" इत्यस्माद् प्रतिप्राप्तम्