"ऋग्वेदः सूक्तं ४.४४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann regex ४ : regexp
(लघु) Yann ४ : replace
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|४}}
{{Rig Veda2|[[ऋग्वेदः मण्डल ]]}}


<div class="verse">
<div class="verse">

२०:२०, २५ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.४४


तं वां रथं वयम अद्या हुवेम पर्थुज्रयम अश्विना संगतिं गोः । 
यः सूर्यां वहति वन्धुरायुर गिर्वाहसम पुरुतमं वसूयुम ॥ 
युवं शरियम अश्विना देवता तां दिवो नपाता वनथः शचीभिः । 
युवोर वपुर अभि पर्क्षः सचन्ते वहन्ति यत ककुहासो रथे वाम ॥ 
को वाम अद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः । 
रतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत ॥ 

हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम । 
पिबाथ इन मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ॥ 
आ नो यातं दिवो अछा पर्थिव्या हिरण्ययेन सुव्र्ता रथेन । 
मा वाम अन्ये नि यमन देवयन्तः सं यद ददे नाभिः पूर्व्या वाम ॥ 
नू नो रयिम पुरुवीरम बर्हन्तं दस्रा मिमाथाम उभयेष्व अस्मे । 
नरो यद वाम अश्विना सतोमम आवन सधस्तुतिम आजमीळ्हासो अग्मन ॥ 

इहेह यद वां समना पप्र्क्षे सेयम अस्मे सुमतिर वाजरत्ना । 
उरुष्यतं जरितारं युवं ह शरितः कामो नासत्या युवद्रिक ॥

*[[ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.४४&oldid=6802" इत्यस्माद् प्रतिप्राप्तम्