"ऋग्वेदः सूक्तं ४.४२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann regex ४ : regexp
(लघु) Yann ४ : replace
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|४}}
{{Rig Veda2|[[ऋग्वेदः मण्डल ]]}}


<div class="verse">
<div class="verse">

२०:२०, २५ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.४२


मम दविता राष्ट्रं कषत्रियस्य विश्वायोर विश्वे अम्र्ता यथा नः । 
करतुं सचन्ते वरुणस्य देवा राजामि कर्ष्टेर उपमस्य वव्रेः ॥ 
अहं राजा वरुणो मह्यं तान्य असुर्याणि परथमा धारयन्त । 
करतुं सचन्ते वरुणस्य देवा राजामि कर्ष्टेर उपमस्य वव्रेः ॥ 
अहम इन्द्रो वरुणस ते महित्वोर्वी गभीरे रजसी सुमेके । 
तवष्टेव विश्वा भुवनानि विद्वान सम ऐरयं रोदसी धारयं च ॥ 

अहम अपो अपिन्वम उक्षमाणा धारयं दिवं सदन रतस्य । 
रतेन पुत्रो अदितेर रतावोत तरिधातु परथयद वि भूम ॥ 
मां नरः सवश्वा वाजयन्तो मां वर्ताः समरणे हवन्ते । 
कर्णोम्य आजिम मघवाहम इन्द्र इयर्मि रेणुम अभिभूत्योजाः ॥ 
अहं ता विश्वा चकरं नकिर मा दैव्यं सहो वरते अप्रतीतम । 
यन मा सोमासो ममदन यद उक्थोभे भयेते रजसी अपारे ॥ 

विदुष ते विश्वा भुवनानि तस्य ता पर बरवीषि वरुणाय वेधः । 
तवं वर्त्राणि शर्ण्विषे जघन्वान तवं वर्तां अरिणा इन्द्र सिन्धून ॥ 
अस्माकम अत्र पितरस त आसन सप्त रषयो दौर्गहे बध्यमाने । 
त आयजन्त तरसदस्युम अस्या इन्द्रं न वर्त्रतुरम अर्धदेवम ॥ 
पुरुकुत्सानी हि वाम अदाशद धव्येभिर इन्द्रावरुणा नमोभिः । 
अथा राजानं तरसदस्युम अस्या वर्त्रहणं ददथुर अर्धदेवम ॥ 
राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः । 
तां धेनुम इन्द्रावरुणा युवं नो विश्वाहा धत्तम अनपस्फुरन्तीम ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.४२&oldid=6786" इत्यस्माद् प्रतिप्राप्तम्