"ऋग्वेदः सूक्तं ४.३६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
अनश्वो जातो अनभीशुर उक्थ्यो रथस तरिचक्रः परि वर्तते रजः ।
अनश्वो जातो अनभीशुरुक्थ्यो रथस्त्रिचक्रः परि वर्तते रजः ।
महत तद वो देव्यस्य परवाचनं दयाम रभवः पर्थिवीं यच च पुष्यथ
महत्तद्वो देव्यस्य प्रवाचनं द्यामृभवः पृथिवीं यच्च पुष्यथ ॥१॥
रथं ये चक्रुः सुव्र्तं सुचेतसो ऽविह्वरन्तम मनसस परि धयया
रथं ये चक्रुः सुवृतं सुचेतसोऽविह्वरन्तं मनसस्परि ध्यया
तांनव अस्य सवनस्य पीतय आ वो वाजा रभवो वेदयामसि
ताँन्वस्य सवनस्य पीतय आ वो वाजा ऋभवो वेदयामसि ॥२॥
तद वो वाजा रभवः सुप्रवाचनं देवेषु विभ्वो अभवन महित्वनम
तद्वो वाजा ऋभवः सुप्रवाचनं देवेषु विभ्वो अभवन्महित्वनम्
जिव्री यत सन्ता पितरा सनाजुरा पुनर युवाना चरथाय तक्षथ
जिव्री यत्सन्ता पितरा सनाजुरा पुनर्युवाना चरथाय तक्षथ ॥३॥
एकं वि चक्र चमसं चतुर्वयं निश चर्मणो गाम अरिणीत धीतिभिः ।
एकं वि चक्र चमसं चतुर्वयं निश्चर्मणो गामरिणीत धीतिभिः ।
अथा देवेष्वमृतत्वमानश श्रुष्टी वाजा ऋभवस्तद्व उक्थ्यम् ॥४॥
अथा देवेष्व अम्र्तत्वम आनश शरुष्टी वाजा रभवस तद व उक्थ्यम ॥
ऋभुतो रयिः प्रथमश्रवस्तमो वाजश्रुतासो यमजीजनन्नरः ।

विभ्वतष्टो विदथेषु प्रवाच्यो यं देवासोऽवथा स विचर्षणिः ॥५॥
रभुतो रयिः परथमश्रवस्तमो वाजश्रुतासो यम अजीजनन नरः ।
वाज्यर्वाऋषिर्वचस्यया स शूरो अस्ता पृतनासु दुष्टरः ।
विभ्वतष्टो विदथेषु परवाच्यो यं देवासो ऽवथा स विचर्षणिः
स रायस्पोषं स सुवीर्यं दधे यं वाजो विभ्वाँ ऋभवो यमाविषुः ॥६॥
वाज्य अर्वारषिर वचस्यया स शूरो अस्ता पर्तनासु दुष्टरः ।
श्रेष्ठं वः पेशो अधि धायि दर्शतं स्तोमो वाजा ऋभवस्तं जुजुष्टन ।
स रायस पोषं स सुवीर्यं दधे यं वाजो विभ्वां रभवो यम आविषुः ॥
धीरासो हि ष्ठा कवयो विपश्चितस्तान्व एना ब्रह्मणा वेदयामसि ॥७॥
शरेष्ठं वः पेशो अधि धायि दर्शतं सतोमो वाजा रभवस तं जुजुष्टन ।
यूयमस्मभ्यं धिषणाभ्यस्परि विद्वांसो विश्वा नर्याणि भोजना ।
धीरासो हि षठा कवयो विपश्चितस तान व एना बरह्मणा वेदयामसि
द्युमन्तं वाजं वृषशुष्ममुत्तममा नो रयिमृभवस्तक्षता वयः ॥८॥
यूयम अस्मभ्यं धिषणाभ्यस परि विद्वांसो विश्वा नर्याणि भोजना ।
इह प्रजामिह रयिं रराणा इह श्रवो वीरवत्तक्षता नः ।
दयुमन्तं वाजं वर्षशुष्मम उत्तमम आ नो रयिम रभवस तक्षता वयः ॥
येन वयं चितयेमात्यन्यान्तं वाजं चित्रमृभवो ददा नः ॥९॥
इह परजाम इह रयिं रराणा इह शरवो वीरवत तक्षता नः ।
येन वयं चितयेमात्य अन्यान तं वाजं चित्रम रभवो ददा नः ॥



*[[ऋग्वेद:]]
*[[ऋग्वेद:]]

२१:०७, २५ जनवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.३६


अनश्वो जातो अनभीशुरुक्थ्यो रथस्त्रिचक्रः परि वर्तते रजः ।
महत्तद्वो देव्यस्य प्रवाचनं द्यामृभवः पृथिवीं यच्च पुष्यथ ॥१॥
रथं ये चक्रुः सुवृतं सुचेतसोऽविह्वरन्तं मनसस्परि ध्यया ।
ताँ ऊ न्वस्य सवनस्य पीतय आ वो वाजा ऋभवो वेदयामसि ॥२॥
तद्वो वाजा ऋभवः सुप्रवाचनं देवेषु विभ्वो अभवन्महित्वनम् ।
जिव्री यत्सन्ता पितरा सनाजुरा पुनर्युवाना चरथाय तक्षथ ॥३॥
एकं वि चक्र चमसं चतुर्वयं निश्चर्मणो गामरिणीत धीतिभिः ।
अथा देवेष्वमृतत्वमानश श्रुष्टी वाजा ऋभवस्तद्व उक्थ्यम् ॥४॥
ऋभुतो रयिः प्रथमश्रवस्तमो वाजश्रुतासो यमजीजनन्नरः ।
विभ्वतष्टो विदथेषु प्रवाच्यो यं देवासोऽवथा स विचर्षणिः ॥५॥
स वाज्यर्वा स ऋषिर्वचस्यया स शूरो अस्ता पृतनासु दुष्टरः ।
स रायस्पोषं स सुवीर्यं दधे यं वाजो विभ्वाँ ऋभवो यमाविषुः ॥६॥
श्रेष्ठं वः पेशो अधि धायि दर्शतं स्तोमो वाजा ऋभवस्तं जुजुष्टन ।
धीरासो हि ष्ठा कवयो विपश्चितस्तान्व एना ब्रह्मणा वेदयामसि ॥७॥
यूयमस्मभ्यं धिषणाभ्यस्परि विद्वांसो विश्वा नर्याणि भोजना ।
द्युमन्तं वाजं वृषशुष्ममुत्तममा नो रयिमृभवस्तक्षता वयः ॥८॥
इह प्रजामिह रयिं रराणा इह श्रवो वीरवत्तक्षता नः ।
येन वयं चितयेमात्यन्यान्तं वाजं चित्रमृभवो ददा नः ॥९॥

*[[ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.३६&oldid=6733" इत्यस्माद् प्रतिप्राप्तम्