"ऋग्वेदः सूक्तं ४.३६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, ॥ : replace
पङ्क्तिः १: पङ्क्तिः १:
अनश्वो जातो अनभीशुर उक्थ्यो रथस तरिचक्रः परि वर्तते रजः |
अनश्वो जातो अनभीशुर उक्थ्यो रथस तरिचक्रः परि वर्तते रजः |
महत तद वो देव्यस्य परवाचनं दयाम रभवः पर्थिवीं यच च पुष्यथ ||
महत तद वो देव्यस्य परवाचनं दयाम रभवः पर्थिवीं यच च पुष्यथ
रथं ये चक्रुः सुव्र्तं सुचेतसो ऽविह्वरन्तम मनसस परि धयया |
रथं ये चक्रुः सुव्र्तं सुचेतसो ऽविह्वरन्तम मनसस परि धयया |
तां ऊ नव अस्य सवनस्य पीतय आ वो वाजा रभवो वेदयामसि ||
तां ऊ नव अस्य सवनस्य पीतय आ वो वाजा रभवो वेदयामसि
तद वो वाजा रभवः सुप्रवाचनं देवेषु विभ्वो अभवन महित्वनम |
तद वो वाजा रभवः सुप्रवाचनं देवेषु विभ्वो अभवन महित्वनम |
जिव्री यत सन्ता पितरा सनाजुरा पुनर युवाना चरथाय तक्षथ ||
जिव्री यत सन्ता पितरा सनाजुरा पुनर युवाना चरथाय तक्षथ
एकं वि चक्र चमसं चतुर्वयं निश चर्मणो गाम अरिणीत धीतिभिः |
एकं वि चक्र चमसं चतुर्वयं निश चर्मणो गाम अरिणीत धीतिभिः |
अथा देवेष्व अम्र्तत्वम आनश शरुष्टी वाजा रभवस तद व उक्थ्यम ||
अथा देवेष्व अम्र्तत्वम आनश शरुष्टी वाजा रभवस तद व उक्थ्यम


रभुतो रयिः परथमश्रवस्तमो वाजश्रुतासो यम अजीजनन नरः |
रभुतो रयिः परथमश्रवस्तमो वाजश्रुतासो यम अजीजनन नरः |
विभ्वतष्टो विदथेषु परवाच्यो यं देवासो ऽवथा स विचर्षणिः ||
विभ्वतष्टो विदथेषु परवाच्यो यं देवासो ऽवथा स विचर्षणिः
स वाज्य अर्वा स रषिर वचस्यया स शूरो अस्ता पर्तनासु दुष्टरः |
स वाज्य अर्वा स रषिर वचस्यया स शूरो अस्ता पर्तनासु दुष्टरः |
स रायस पोषं स सुवीर्यं दधे यं वाजो विभ्वां रभवो यम आविषुः ||
स रायस पोषं स सुवीर्यं दधे यं वाजो विभ्वां रभवो यम आविषुः
शरेष्ठं वः पेशो अधि धायि दर्शतं सतोमो वाजा रभवस तं जुजुष्टन |
शरेष्ठं वः पेशो अधि धायि दर्शतं सतोमो वाजा रभवस तं जुजुष्टन |
धीरासो हि षठा कवयो विपश्चितस तान व एना बरह्मणा वेदयामसि ||
धीरासो हि षठा कवयो विपश्चितस तान व एना बरह्मणा वेदयामसि
यूयम अस्मभ्यं धिषणाभ्यस परि विद्वांसो विश्वा नर्याणि भोजना |
यूयम अस्मभ्यं धिषणाभ्यस परि विद्वांसो विश्वा नर्याणि भोजना |
दयुमन्तं वाजं वर्षशुष्मम उत्तमम आ नो रयिम रभवस तक्षता वयः ||
दयुमन्तं वाजं वर्षशुष्मम उत्तमम आ नो रयिम रभवस तक्षता वयः
इह परजाम इह रयिं रराणा इह शरवो वीरवत तक्षता नः |
इह परजाम इह रयिं रराणा इह शरवो वीरवत तक्षता नः |
येन वयं चितयेमात्य अन्यान तं वाजं चित्रम रभवो ददा नः ||
येन वयं चितयेमात्य अन्यान तं वाजं चित्रम रभवो ददा नः





२०:००, २३ जनवरी २००६ इत्यस्य संस्करणं

अनश्वो जातो अनभीशुर उक्थ्यो रथस तरिचक्रः परि वर्तते रजः | महत तद वो देव्यस्य परवाचनं दयाम रभवः पर्थिवीं यच च पुष्यथ ॥ रथं ये चक्रुः सुव्र्तं सुचेतसो ऽविह्वरन्तम मनसस परि धयया | तां ऊ नव अस्य सवनस्य पीतय आ वो वाजा रभवो वेदयामसि ॥ तद वो वाजा रभवः सुप्रवाचनं देवेषु विभ्वो अभवन महित्वनम | जिव्री यत सन्ता पितरा सनाजुरा पुनर युवाना चरथाय तक्षथ ॥ एकं वि चक्र चमसं चतुर्वयं निश चर्मणो गाम अरिणीत धीतिभिः | अथा देवेष्व अम्र्तत्वम आनश शरुष्टी वाजा रभवस तद व उक्थ्यम ॥

रभुतो रयिः परथमश्रवस्तमो वाजश्रुतासो यम अजीजनन नरः | विभ्वतष्टो विदथेषु परवाच्यो यं देवासो ऽवथा स विचर्षणिः ॥ स वाज्य अर्वा स रषिर वचस्यया स शूरो अस्ता पर्तनासु दुष्टरः | स रायस पोषं स सुवीर्यं दधे यं वाजो विभ्वां रभवो यम आविषुः ॥ शरेष्ठं वः पेशो अधि धायि दर्शतं सतोमो वाजा रभवस तं जुजुष्टन | धीरासो हि षठा कवयो विपश्चितस तान व एना बरह्मणा वेदयामसि ॥ यूयम अस्मभ्यं धिषणाभ्यस परि विद्वांसो विश्वा नर्याणि भोजना | दयुमन्तं वाजं वर्षशुष्मम उत्तमम आ नो रयिम रभवस तक्षता वयः ॥ इह परजाम इह रयिं रराणा इह शरवो वीरवत तक्षता नः | येन वयं चितयेमात्य अन्यान तं वाजं चित्रम रभवो ददा नः ॥


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.३६&oldid=6729" इत्यस्माद् प्रतिप्राप्तम्