"ऋग्वेदः सूक्तं ४.३६" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
(भेदः नास्ति)

१३:१८, २३ जुलै २००५ इत्यस्य संस्करणं

अनश्वो जातो अनभीशुर उक्थ्यो रथस तरिचक्रः परि वर्तते रजः | महत तद वो देव्यस्य परवाचनं दयाम रभवः पर्थिवीं यच च पुष्यथ || रथं ये चक्रुः सुव्र्तं सुचेतसो ऽविह्वरन्तम मनसस परि धयया | तां ऊ नव अस्य सवनस्य पीतय आ वो वाजा रभवो वेदयामसि || तद वो वाजा रभवः सुप्रवाचनं देवेषु विभ्वो अभवन महित्वनम | जिव्री यत सन्ता पितरा सनाजुरा पुनर युवाना चरथाय तक्षथ || एकं वि चक्र चमसं चतुर्वयं निश चर्मणो गाम अरिणीत धीतिभिः | अथा देवेष्व अम्र्तत्वम आनश शरुष्टी वाजा रभवस तद व उक्थ्यम ||

रभुतो रयिः परथमश्रवस्तमो वाजश्रुतासो यम अजीजनन नरः | विभ्वतष्टो विदथेषु परवाच्यो यं देवासो ऽवथा स विचर्षणिः || स वाज्य अर्वा स रषिर वचस्यया स शूरो अस्ता पर्तनासु दुष्टरः | स रायस पोषं स सुवीर्यं दधे यं वाजो विभ्वां रभवो यम आविषुः || शरेष्ठं वः पेशो अधि धायि दर्शतं सतोमो वाजा रभवस तं जुजुष्टन | धीरासो हि षठा कवयो विपश्चितस तान व एना बरह्मणा वेदयामसि || यूयम अस्मभ्यं धिषणाभ्यस परि विद्वांसो विश्वा नर्याणि भोजना | दयुमन्तं वाजं वर्षशुष्मम उत्तमम आ नो रयिम रभवस तक्षता वयः || इह परजाम इह रयिं रराणा इह शरवो वीरवत तक्षता नः | येन वयं चितयेमात्य अन्यान तं वाजं चित्रम रभवो ददा नः ||


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.३६&oldid=6728" इत्यस्माद् प्रतिप्राप्तम्