"ऋग्वेदः सूक्तं ४.३५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, । : replace
(लघु) Yann regex ४ : regexp
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|४}}

<div class="verse">
<pre>
इहोप यात शवसो नपातः सौधन्वना रभवो माप भूत ।
इहोप यात शवसो नपातः सौधन्वना रभवो माप भूत ।
अस्मिन हि वः सवने रत्नधेयं गमन्त्व इन्द्रम अनु वो मदासः ॥
अस्मिन हि वः सवने रत्नधेयं गमन्त्व इन्द्रम अनु वो मदासः ॥
पङ्क्तिः १८: पङ्क्तिः २२:
यत तर्तीयं सवनं रत्नधेयम अक्र्णुध्वं सवपस्या सुहस्ताः ।
यत तर्तीयं सवनं रत्नधेयम अक्र्णुध्वं सवपस्या सुहस्ताः ।
तद रभवः परिषिक्तं व एतत सम मदेभिर इन्द्रियेभिः पिबध्वम ॥
तद रभवः परिषिक्तं व एतत सम मदेभिर इन्द्रियेभिः पिबध्वम ॥
</pre>
</div>

१०:११, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.३५


इहोप यात शवसो नपातः सौधन्वना रभवो माप भूत । 
अस्मिन हि वः सवने रत्नधेयं गमन्त्व इन्द्रम अनु वो मदासः ॥ 
आगन्न रभूणाम इह रत्नधेयम अभूत सोमस्य सुषुतस्य पीतिः । 
सुक्र्त्यया यत सवपस्यया चं एकं विचक्र चमसं चतुर्धा ॥ 
वय अक्र्णोत चमसं चतुर्धा सखे वि शिक्षेत्य अब्रवीत । 
अथैत वाजा अम्र्तस्य पन्थां गणं देवानाम रभवः सुहस्ताः ॥ 
किम्मयः सविच चमस एष आस यं काव्येन चतुरो विचक्र । 
अथा सुनुध्वं सवनम मदाय पात रभवो मधुनः सोम्यस्य ॥ 
शच्याकर्त पितरा युवाना शच्याकर्त चमसं देवपानम । 
शच्या हरी धनुतराव अतष्टेन्द्रवाहाव रभवो वाजरत्नाः ॥ 

यो वः सुनोत्य अभिपित्वे अह्नां तीव्रं वाजासः सवनम मदाय । 
तस्मै रयिम रभवः सर्ववीरम आ तक्षत वर्षणो मन्दसानाः ॥ 
परातः सुतम अपिबो हर्यश्व माध्यंदिनं सवनं केवलं ते । 
सम रभुभिः पिबस्व रत्नधेभिः सखींर यां इन्द्र चक्र्षे सुक्र्त्या ॥ 
ये देवासो अभवता सुक्र्त्या शयेना इवेद अधि दिवि निषेद । 
ते रत्नं धात शवसो नपातः सौधन्वना अभवताम्र्तासः ॥ 
यत तर्तीयं सवनं रत्नधेयम अक्र्णुध्वं सवपस्या सुहस्ताः । 
तद रभवः परिषिक्तं व एतत सम मदेभिर इन्द्रियेभिः पिबध्वम ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.३५&oldid=6722" इत्यस्माद् प्रतिप्राप्तम्