"ऋग्वेदः सूक्तं ४.३५" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
No edit summary
 
rv cause bug
(भेदः नास्ति)

१३:१७, २३ जुलै २००५ इत्यस्य संस्करणं

इहोप यात शवसो नपातः सौधन्वना रभवो माप भूत | अस्मिन हि वः सवने रत्नधेयं गमन्त्व इन्द्रम अनु वो मदासः || आगन्न रभूणाम इह रत्नधेयम अभूत सोमस्य सुषुतस्य पीतिः | सुक्र्त्यया यत सवपस्यया चं एकं विचक्र चमसं चतुर्धा || वय अक्र्णोत चमसं चतुर्धा सखे वि शिक्षेत्य अब्रवीत | अथैत वाजा अम्र्तस्य पन्थां गणं देवानाम रभवः सुहस्ताः || किम्मयः सविच चमस एष आस यं काव्येन चतुरो विचक्र | अथा सुनुध्वं सवनम मदाय पात रभवो मधुनः सोम्यस्य || शच्याकर्त पितरा युवाना शच्याकर्त चमसं देवपानम | शच्या हरी धनुतराव अतष्टेन्द्रवाहाव रभवो वाजरत्नाः ||

यो वः सुनोत्य अभिपित्वे अह्नां तीव्रं वाजासः सवनम मदाय | तस्मै रयिम रभवः सर्ववीरम आ तक्षत वर्षणो मन्दसानाः || परातः सुतम अपिबो हर्यश्व माध्यंदिनं सवनं केवलं ते | सम रभुभिः पिबस्व रत्नधेभिः सखींर यां इन्द्र चक्र्षे सुक्र्त्या || ये देवासो अभवता सुक्र्त्या शयेना इवेद अधि दिवि निषेद | ते रत्नं धात शवसो नपातः सौधन्वना अभवताम्र्तासः || यत तर्तीयं सवनं रत्नधेयम अक्र्णुध्वं सवपस्या सुहस्ताः | तद रभवः परिषिक्तं व एतत सम मदेभिर इन्द्रियेभिः पिबध्वम ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.३५&oldid=6718" इत्यस्माद् प्रतिप्राप्तम्