"ऋग्वेदः सूक्तं ४.३२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann regex ४ : regexp
(लघु) Yann ४ : replace
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|४}}
{{Rig Veda2|[[ऋग्वेदः मण्डल ]]}}


<div class="verse">
<div class="verse">

२०:१९, २५ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.३२


आ तू न इन्द्र वर्त्रहन्न अस्माकम अर्धम आ गहि । 
महान महीभिर ऊतिभिः ॥ 
भर्मिश चिद घासि तूतुजिर आ चित्र चित्रिणीष्व आ । 
चित्रं कर्णोष्य ऊतये ॥ 
दभ्रेभिश चिच छशीयांसं हंसि वराधन्तम ओजसा । 
सखिभिर ये तवे सचा ॥ 
वयम इन्द्र तवे सचा वयं तवाभि नोनुमः । 
अस्मां-अस्मां इद उद अव ॥ 
स नश चित्राभिर अद्रिवो ऽनवद्याभिर ऊतिभिः । 
अनाध्र्ष्टाभिर आ गहि ॥ 
भूयामो षु तवावतः सखाय इन्द्र गोमतः । 
युजो वाजाय घर्ष्वये ॥ 

तवं हय एक ईशिष इन्द्र वाजस्य गोमतः । 
स नो यन्धि महीम इषम ॥ 
न तवा वरन्ते अन्यथा यद दित्ससि सतुतो मघम । 
सतोत्र्भ्य इन्द्र गिर्वणः ॥ 
अभि तवा गोतमा गिरानूषत पर दावने । 
इन्द्र वाजाय घर्ष्वये ॥ 
पर ते वोचाम वीर्या या मन्दसान आरुजः । 
पुरो दासीर अभीत्य ॥ 
ता ते गर्णन्ति वेधसो यानि चकर्थ पौंस्या । 
सुतेष्व इन्द्र गिर्वणः ॥ 
अवीव्र्धन्त गोतमा इन्द्र तवे सतोमवाहसः । 
ऐषु धा वीरवद यशः ॥ 

यच चिद धि शश्वताम असीन्द्र साधारणस तवम । 
तं तवा वयं हवामहे ॥ 
अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः । 
सोमानाम इन्द्र सोमपाः ॥ 
अस्माकं तवा मतीनाम आ सतोम इन्द्र यछतु । 
अर्वाग आ वर्तया हरी ॥ 
पुरोळाशं च नो घसो जोषयासे गिरश च नः । 
वधूयुर इव योषणाम ॥ 
सहस्रं वयतीनां युक्तानाम इन्द्रम ईमहे । 
शतं सोमस्य खार्यः ॥ 
सहस्रा ते शता वयं गवाम आ चयावयामसि । 
अस्मत्रा राध एतु ते ॥ 

दश ते कलशानां हिरण्यानाम अधीमहि । 
भूरिदा असि वर्त्रहन ॥ 
भूरिदा भूरि देहि नो मा दभ्रम भूर्य आ भर । 
भूरि घेद इन्द्र दित्ससि ॥ 
भूरिदा हय असि शरुतः पुरुत्रा शूर वर्त्रहन । 
आ नो भजस्व राधसि ॥ 
पर ते बभ्रू विचक्षण शंसामि गोषणो नपात । 
माभ्यां गा अनु शिश्रथः ॥ 
कनीनकेव विद्रधे नवे दरुपदे अर्भके । 
बभ्रू यामेषु शोभेते ॥ 
अरम म उस्रयाम्णे ऽरम अनुस्रयाम्णे । 
बभ्रू यामेष्व अस्रिधा ॥


*[[ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.३२&oldid=6697" इत्यस्माद् प्रतिप्राप्तम्