"ऋग्वेदः सूक्तं ४.३२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, ॥ : replace
(लघु) Yann ४, । : replace
पङ्क्तिः १: पङ्क्तिः १:
आ तू न इन्द्र वर्त्रहन्न अस्माकम अर्धम आ गहि |
आ तू न इन्द्र वर्त्रहन्न अस्माकम अर्धम आ गहि
महान महीभिर ऊतिभिः ॥
महान महीभिर ऊतिभिः ॥
भर्मिश चिद घासि तूतुजिर आ चित्र चित्रिणीष्व आ |
भर्मिश चिद घासि तूतुजिर आ चित्र चित्रिणीष्व आ
चित्रं कर्णोष्य ऊतये ॥
चित्रं कर्णोष्य ऊतये ॥
दभ्रेभिश चिच छशीयांसं हंसि वराधन्तम ओजसा |
दभ्रेभिश चिच छशीयांसं हंसि वराधन्तम ओजसा
सखिभिर ये तवे सचा ॥
सखिभिर ये तवे सचा ॥
वयम इन्द्र तवे सचा वयं तवाभि नोनुमः |
वयम इन्द्र तवे सचा वयं तवाभि नोनुमः
अस्मां-अस्मां इद उद अव ॥
अस्मां-अस्मां इद उद अव ॥
स नश चित्राभिर अद्रिवो ऽनवद्याभिर ऊतिभिः |
स नश चित्राभिर अद्रिवो ऽनवद्याभिर ऊतिभिः
अनाध्र्ष्टाभिर आ गहि ॥
अनाध्र्ष्टाभिर आ गहि ॥
भूयामो षु तवावतः सखाय इन्द्र गोमतः |
भूयामो षु तवावतः सखाय इन्द्र गोमतः
युजो वाजाय घर्ष्वये ॥
युजो वाजाय घर्ष्वये ॥


तवं हय एक ईशिष इन्द्र वाजस्य गोमतः |
तवं हय एक ईशिष इन्द्र वाजस्य गोमतः
स नो यन्धि महीम इषम ॥
स नो यन्धि महीम इषम ॥
न तवा वरन्ते अन्यथा यद दित्ससि सतुतो मघम |
न तवा वरन्ते अन्यथा यद दित्ससि सतुतो मघम
सतोत्र्भ्य इन्द्र गिर्वणः ॥
सतोत्र्भ्य इन्द्र गिर्वणः ॥
अभि तवा गोतमा गिरानूषत पर दावने |
अभि तवा गोतमा गिरानूषत पर दावने
इन्द्र वाजाय घर्ष्वये ॥
इन्द्र वाजाय घर्ष्वये ॥
पर ते वोचाम वीर्या या मन्दसान आरुजः |
पर ते वोचाम वीर्या या मन्दसान आरुजः
पुरो दासीर अभीत्य ॥
पुरो दासीर अभीत्य ॥
ता ते गर्णन्ति वेधसो यानि चकर्थ पौंस्या |
ता ते गर्णन्ति वेधसो यानि चकर्थ पौंस्या
सुतेष्व इन्द्र गिर्वणः ॥
सुतेष्व इन्द्र गिर्वणः ॥
अवीव्र्धन्त गोतमा इन्द्र तवे सतोमवाहसः |
अवीव्र्धन्त गोतमा इन्द्र तवे सतोमवाहसः
ऐषु धा वीरवद यशः ॥
ऐषु धा वीरवद यशः ॥


यच चिद धि शश्वताम असीन्द्र साधारणस तवम |
यच चिद धि शश्वताम असीन्द्र साधारणस तवम
तं तवा वयं हवामहे ॥
तं तवा वयं हवामहे ॥
अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः |
अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः
सोमानाम इन्द्र सोमपाः ॥
सोमानाम इन्द्र सोमपाः ॥
अस्माकं तवा मतीनाम आ सतोम इन्द्र यछतु |
अस्माकं तवा मतीनाम आ सतोम इन्द्र यछतु
अर्वाग आ वर्तया हरी ॥
अर्वाग आ वर्तया हरी ॥
पुरोळाशं च नो घसो जोषयासे गिरश च नः |
पुरोळाशं च नो घसो जोषयासे गिरश च नः
वधूयुर इव योषणाम ॥
वधूयुर इव योषणाम ॥
सहस्रं वयतीनां युक्तानाम इन्द्रम ईमहे |
सहस्रं वयतीनां युक्तानाम इन्द्रम ईमहे
शतं सोमस्य खार्यः ॥
शतं सोमस्य खार्यः ॥
सहस्रा ते शता वयं गवाम आ चयावयामसि |
सहस्रा ते शता वयं गवाम आ चयावयामसि
अस्मत्रा राध एतु ते ॥
अस्मत्रा राध एतु ते ॥


दश ते कलशानां हिरण्यानाम अधीमहि |
दश ते कलशानां हिरण्यानाम अधीमहि
भूरिदा असि वर्त्रहन ॥
भूरिदा असि वर्त्रहन ॥
भूरिदा भूरि देहि नो मा दभ्रम भूर्य आ भर |
भूरिदा भूरि देहि नो मा दभ्रम भूर्य आ भर
भूरि घेद इन्द्र दित्ससि ॥
भूरि घेद इन्द्र दित्ससि ॥
भूरिदा हय असि शरुतः पुरुत्रा शूर वर्त्रहन |
भूरिदा हय असि शरुतः पुरुत्रा शूर वर्त्रहन
आ नो भजस्व राधसि ॥
आ नो भजस्व राधसि ॥
पर ते बभ्रू विचक्षण शंसामि गोषणो नपात |
पर ते बभ्रू विचक्षण शंसामि गोषणो नपात
माभ्यां गा अनु शिश्रथः ॥
माभ्यां गा अनु शिश्रथः ॥
कनीनकेव विद्रधे नवे दरुपदे अर्भके |
कनीनकेव विद्रधे नवे दरुपदे अर्भके
बभ्रू यामेषु शोभेते ॥
बभ्रू यामेषु शोभेते ॥
अरम म उस्रयाम्णे ऽरम अनुस्रयाम्णे |
अरम म उस्रयाम्णे ऽरम अनुस्रयाम्णे
बभ्रू यामेष्व अस्रिधा ॥
बभ्रू यामेष्व अस्रिधा ॥



२०:१६, २३ जनवरी २००६ इत्यस्य संस्करणं

आ तू न इन्द्र वर्त्रहन्न अस्माकम अर्धम आ गहि । महान महीभिर ऊतिभिः ॥ भर्मिश चिद घासि तूतुजिर आ चित्र चित्रिणीष्व आ । चित्रं कर्णोष्य ऊतये ॥ दभ्रेभिश चिच छशीयांसं हंसि वराधन्तम ओजसा । सखिभिर ये तवे सचा ॥ वयम इन्द्र तवे सचा वयं तवाभि नोनुमः । अस्मां-अस्मां इद उद अव ॥ स नश चित्राभिर अद्रिवो ऽनवद्याभिर ऊतिभिः । अनाध्र्ष्टाभिर आ गहि ॥ भूयामो षु तवावतः सखाय इन्द्र गोमतः । युजो वाजाय घर्ष्वये ॥

तवं हय एक ईशिष इन्द्र वाजस्य गोमतः । स नो यन्धि महीम इषम ॥ न तवा वरन्ते अन्यथा यद दित्ससि सतुतो मघम । सतोत्र्भ्य इन्द्र गिर्वणः ॥ अभि तवा गोतमा गिरानूषत पर दावने । इन्द्र वाजाय घर्ष्वये ॥ पर ते वोचाम वीर्या या मन्दसान आरुजः । पुरो दासीर अभीत्य ॥ ता ते गर्णन्ति वेधसो यानि चकर्थ पौंस्या । सुतेष्व इन्द्र गिर्वणः ॥ अवीव्र्धन्त गोतमा इन्द्र तवे सतोमवाहसः । ऐषु धा वीरवद यशः ॥

यच चिद धि शश्वताम असीन्द्र साधारणस तवम । तं तवा वयं हवामहे ॥ अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः । सोमानाम इन्द्र सोमपाः ॥ अस्माकं तवा मतीनाम आ सतोम इन्द्र यछतु । अर्वाग आ वर्तया हरी ॥ पुरोळाशं च नो घसो जोषयासे गिरश च नः । वधूयुर इव योषणाम ॥ सहस्रं वयतीनां युक्तानाम इन्द्रम ईमहे । शतं सोमस्य खार्यः ॥ सहस्रा ते शता वयं गवाम आ चयावयामसि । अस्मत्रा राध एतु ते ॥

दश ते कलशानां हिरण्यानाम अधीमहि । भूरिदा असि वर्त्रहन ॥ भूरिदा भूरि देहि नो मा दभ्रम भूर्य आ भर । भूरि घेद इन्द्र दित्ससि ॥ भूरिदा हय असि शरुतः पुरुत्रा शूर वर्त्रहन । आ नो भजस्व राधसि ॥ पर ते बभ्रू विचक्षण शंसामि गोषणो नपात । माभ्यां गा अनु शिश्रथः ॥ कनीनकेव विद्रधे नवे दरुपदे अर्भके । बभ्रू यामेषु शोभेते ॥ अरम म उस्रयाम्णे ऽरम अनुस्रयाम्णे । बभ्रू यामेष्व अस्रिधा ॥


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.३२&oldid=6695" इत्यस्माद् प्रतिप्राप्तम्