"ऋग्वेदः सूक्तं ४.३०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३: पङ्क्तिः ३:
<div class="verse">
<div class="verse">
<pre>
<pre>
नकिरिन्द्र त्वदुत्तरो न ज्यायाँ अस्ति वृत्रहन् ।
नकिर इन्द्र तवद उत्तरो न जयायां अस्ति वर्त्रहन ।
नकिर एवा यथा तवम ॥
नकिरेवा यथा त्वम् ॥१॥
सत्रा ते अनु कर्ष्टयो विश्वा चक्रेव वाव्र्तुः
सत्रा ते अनु कृष्टयो विश्वा चक्रेव वावृतुः
सत्रा महां असि शरुतः ॥
सत्रा महाँ असि श्रुतः ॥२॥
विश्वे चनेद अना तवा देवास इन्द्र युयुधुः ।
विश्वे चनेदना त्वा देवास इन्द्र युयुधुः ।
यदहा नक्तमातिरः ॥३॥
यद अहा नक्तम आतिरः ॥
यत्रोत बाधितेभ्यश चक्रं कुत्साय युध्यते ।
यत्रोत बाधितेभ्यश्चक्रं कुत्साय युध्यते ।
मुषाय इन्द्र सूर्यम ॥
मुषाय इन्द्र सूर्यम् ॥४॥
यत्र देवां रघायतो विश्वां अयुध्य एक इत
यत्र देवाँ ऋघायतो विश्वाँ अयुध्य एक इत्
त्वमिन्द्र वनूँरहन् ॥५॥
तवम इन्द्र वनूंर अहन ॥
यत्रोत मर्त्याय कम अरिणा इन्द्र सूर्यम
यत्रोत मर्त्याय कमरिणा इन्द्र सूर्यम्
प्रावः शचीभिरेतशम् ॥६॥
परावः शचीभिर एतशम ॥
किमादुतासि वृत्रहन्मघवन्मन्युमत्तमः ।

अत्राह दानुमातिरः ॥७॥
किम आद उतासि वर्त्रहन मघवन मन्युमत्तमः ।
एतद्घेदुत वीर्यमिन्द्र चकर्थ पौंस्यम् ।
अत्राह दानुम आतिरः ॥
स्त्रियं यद्दुर्हणायुवं वधीर्दुहितरं दिवः ॥८॥
एतद घेद उत वीर्यम इन्द्र चकर्थ पौंस्यम ।
दिवश्चिद्घा दुहितरं महान्महीयमानाम् ।
सत्रियं यद दुर्हणायुवं वधीर दुहितरं दिवः ॥
उषासमिन्द्र सं पिणक् ॥९॥
दिवश चिद घा दुहितरम महान महीयमानाम ।
अपोषा अनसः सरत्सम्पिष्टादह बिभ्युषी ।
उषासम इन्द्र सम पिणक ॥
नि यत्सीं शिश्नथद्वृषा ॥१०॥
अपोषा अनसः सरत सम्पिष्टाद अह बिभ्युषी ।
एतदस्या अनः शये सुसम्पिष्टं विपाश्या
नि यत सीं शिश्नथद वर्षा ॥
ससार सीं परावतः ॥११॥
एतद अस्या अनः शये सुसम्पिष्टं विपाश्य आ
उत सिन्धुं विबाल्यं वितस्थानामधि क्षमि
ससार सीम परावतः
परि ष्ठा इन्द्र मायया ॥१२॥
उत सिन्धुं विबाल्यं वितस्थानाम अधि कषमि
उत शुष्णस्य धृष्णुया प्र मृक्षो अभि वेदनम् ।
परि षठा इन्द्र मायया
पुरो यदस्य सम्पिणक् ॥१३॥
उत शुष्णस्य धर्ष्णुया पर मर्क्षो अभि वेदनम ।
उत दासं कौलितरं बृहतः पर्वतादधि ।
पुरो यद अस्य सम्पिणक ॥
अवाहन्निन्द्र शम्बरम् ॥१४॥
उत दासं कौलितरम बर्हतः पर्वताद अधि ।
उत दासस्य वर्चिनः सहस्राणि शतावधीः ।
अवाहन्न इन्द्र शम्बरम ॥
अधि पञ्च प्रधीँरिव ॥१५॥

उत त्यं पुत्रमग्रुवः परावृक्तं शतक्रतुः ।
उत दासस्य वर्चिनः सहस्राणि शतावधीः ।
उक्थेष्विन्द्र आभजत् ॥१६॥
अधि पञ्च परधींर इव ॥
उत त्या तुर्वशायदू अस्नातारा शचीपतिः ।
उत तयम पुत्रम अग्रुवः पराव्र्क्तं शतक्रतुः ।
इन्द्रो विद्वाँ अपारयत् ॥१७॥
उक्थेष्व इन्द्र आभजत ॥
उत त्या सद्य आर्या सरयोरिन्द्र पारतः ।
उत तया तुर्वशायदू अस्नातारा शचीपतिः ।
अर्णाचित्ररथावधीः ॥१८॥
इन्द्रो विद्वां अपारयत ॥
अनु द्वा जहिता नयोऽन्धं श्रोणं च वृत्रहन् ।
उत तया सद्य आर्या सरयोर इन्द्र पारतः ।
न तत्ते सुम्नमष्टवे ॥१९॥
अर्णाचित्ररथावधीः
शतमश्मन्मयीनां पुरामिन्द्रो व्यास्यत् ।
अनु दवा जहिता नयो ऽनधं शरोणं च वर्त्रहन ।
दिवोदासाय दाशुषे ॥२०॥
न तत ते सुम्नम अष्टवे ॥
अस्वापयद्दभीतये सहस्रा त्रिंशतं हथैः ।
शतम अश्मन्मयीनाम पुराम इन्द्रो वय आस्यत ।
दासानामिन्द्रो मायया ॥२१॥
दिवोदासाय दाशुषे
स घेदुतासि वृत्रहन्समान इन्द्र गोपतिः ।

यस्ता विश्वानि चिच्युषे ॥२२॥
अस्वापयद दभीतये सहस्रा तरिंशतं हथैः ।
उत नूनं यदिन्द्रियं करिष्या इन्द्र पौंस्यम्
दासानाम इन्द्रो मायया ॥
अद्या नकिष्टदा मिनत् ॥२३॥
स घेद उतासि वर्त्रहन समान इन्द्र गोपतिः ।
वामंवामं त आदुरे देवो ददात्वर्यमा ।
यस ता विश्वानि चिच्युषे
वामं पूषा वामं भगो वामं देवः करूळती ॥२४॥
उत नूनं यद इन्द्रियं करिष्या इन्द्र पौंस्यम
अद्या नकिष टद आ मिनत ॥
वामं-वामं त आदुरे देवो ददात्व अर्यमा ।
वामम पूषा वामम भगो वामं देवः करूळती



*[[ऋग्वेद:]]
*[[ऋग्वेद:]]

२०:५६, २५ जनवरी २००९ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.३०


नकिरिन्द्र त्वदुत्तरो न ज्यायाँ अस्ति वृत्रहन् ।
नकिरेवा यथा त्वम् ॥१॥
सत्रा ते अनु कृष्टयो विश्वा चक्रेव वावृतुः ।
सत्रा महाँ असि श्रुतः ॥२॥
विश्वे चनेदना त्वा देवास इन्द्र युयुधुः ।
यदहा नक्तमातिरः ॥३॥
यत्रोत बाधितेभ्यश्चक्रं कुत्साय युध्यते ।
मुषाय इन्द्र सूर्यम् ॥४॥
यत्र देवाँ ऋघायतो विश्वाँ अयुध्य एक इत् ।
त्वमिन्द्र वनूँरहन् ॥५॥
यत्रोत मर्त्याय कमरिणा इन्द्र सूर्यम् ।
प्रावः शचीभिरेतशम् ॥६॥
किमादुतासि वृत्रहन्मघवन्मन्युमत्तमः ।
अत्राह दानुमातिरः ॥७॥
एतद्घेदुत वीर्यमिन्द्र चकर्थ पौंस्यम् ।
स्त्रियं यद्दुर्हणायुवं वधीर्दुहितरं दिवः ॥८॥
दिवश्चिद्घा दुहितरं महान्महीयमानाम् ।
उषासमिन्द्र सं पिणक् ॥९॥
अपोषा अनसः सरत्सम्पिष्टादह बिभ्युषी ।
नि यत्सीं शिश्नथद्वृषा ॥१०॥
एतदस्या अनः शये सुसम्पिष्टं विपाश्या ।
ससार सीं परावतः ॥११॥
उत सिन्धुं विबाल्यं वितस्थानामधि क्षमि ।
परि ष्ठा इन्द्र मायया ॥१२॥
उत शुष्णस्य धृष्णुया प्र मृक्षो अभि वेदनम् ।
पुरो यदस्य सम्पिणक् ॥१३॥
उत दासं कौलितरं बृहतः पर्वतादधि ।
अवाहन्निन्द्र शम्बरम् ॥१४॥
उत दासस्य वर्चिनः सहस्राणि शतावधीः ।
अधि पञ्च प्रधीँरिव ॥१५॥
उत त्यं पुत्रमग्रुवः परावृक्तं शतक्रतुः ।
उक्थेष्विन्द्र आभजत् ॥१६॥
उत त्या तुर्वशायदू अस्नातारा शचीपतिः ।
इन्द्रो विद्वाँ अपारयत् ॥१७॥
उत त्या सद्य आर्या सरयोरिन्द्र पारतः ।
अर्णाचित्ररथावधीः ॥१८॥
अनु द्वा जहिता नयोऽन्धं श्रोणं च वृत्रहन् ।
न तत्ते सुम्नमष्टवे ॥१९॥
शतमश्मन्मयीनां पुरामिन्द्रो व्यास्यत् ।
दिवोदासाय दाशुषे ॥२०॥
अस्वापयद्दभीतये सहस्रा त्रिंशतं हथैः ।
दासानामिन्द्रो मायया ॥२१॥
स घेदुतासि वृत्रहन्समान इन्द्र गोपतिः ।
यस्ता विश्वानि चिच्युषे ॥२२॥
उत नूनं यदिन्द्रियं करिष्या इन्द्र पौंस्यम् ।
अद्या नकिष्टदा मिनत् ॥२३॥
वामंवामं त आदुरे देवो ददात्वर्यमा ।
वामं पूषा वामं भगो वामं देवः करूळती ॥२४॥

*[[ऋग्वेद:]]
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.३०&oldid=6680" इत्यस्माद् प्रतिप्राप्तम्