"ऋग्वेदः सूक्तं ४.३०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, ॥ : replace
(लघु) Yann ४, । : replace
पङ्क्तिः १: पङ्क्तिः १:
नकिर इन्द्र तवद उत्तरो न जयायां अस्ति वर्त्रहन |
नकिर इन्द्र तवद उत्तरो न जयायां अस्ति वर्त्रहन
नकिर एवा यथा तवम ॥
नकिर एवा यथा तवम ॥
सत्रा ते अनु कर्ष्टयो विश्वा चक्रेव वाव्र्तुः |
सत्रा ते अनु कर्ष्टयो विश्वा चक्रेव वाव्र्तुः
सत्रा महां असि शरुतः ॥
सत्रा महां असि शरुतः ॥
विश्वे चनेद अना तवा देवास इन्द्र युयुधुः |
विश्वे चनेद अना तवा देवास इन्द्र युयुधुः
यद अहा नक्तम आतिरः ॥
यद अहा नक्तम आतिरः ॥
यत्रोत बाधितेभ्यश चक्रं कुत्साय युध्यते |
यत्रोत बाधितेभ्यश चक्रं कुत्साय युध्यते
मुषाय इन्द्र सूर्यम ॥
मुषाय इन्द्र सूर्यम ॥
यत्र देवां रघायतो विश्वां अयुध्य एक इत |
यत्र देवां रघायतो विश्वां अयुध्य एक इत
तवम इन्द्र वनूंर अहन ॥
तवम इन्द्र वनूंर अहन ॥
यत्रोत मर्त्याय कम अरिणा इन्द्र सूर्यम |
यत्रोत मर्त्याय कम अरिणा इन्द्र सूर्यम
परावः शचीभिर एतशम ॥
परावः शचीभिर एतशम ॥


किम आद उतासि वर्त्रहन मघवन मन्युमत्तमः |
किम आद उतासि वर्त्रहन मघवन मन्युमत्तमः
अत्राह दानुम आतिरः ॥
अत्राह दानुम आतिरः ॥
एतद घेद उत वीर्यम इन्द्र चकर्थ पौंस्यम |
एतद घेद उत वीर्यम इन्द्र चकर्थ पौंस्यम
सत्रियं यद दुर्हणायुवं वधीर दुहितरं दिवः ॥
सत्रियं यद दुर्हणायुवं वधीर दुहितरं दिवः ॥
दिवश चिद घा दुहितरम महान महीयमानाम |
दिवश चिद घा दुहितरम महान महीयमानाम
उषासम इन्द्र सम पिणक ॥
उषासम इन्द्र सम पिणक ॥
अपोषा अनसः सरत सम्पिष्टाद अह बिभ्युषी |
अपोषा अनसः सरत सम्पिष्टाद अह बिभ्युषी
नि यत सीं शिश्नथद वर्षा ॥
नि यत सीं शिश्नथद वर्षा ॥
एतद अस्या अनः शये सुसम्पिष्टं विपाश्य आ |
एतद अस्या अनः शये सुसम्पिष्टं विपाश्य आ
ससार सीम परावतः ॥
ससार सीम परावतः ॥
उत सिन्धुं विबाल्यं वितस्थानाम अधि कषमि |
उत सिन्धुं विबाल्यं वितस्थानाम अधि कषमि
परि षठा इन्द्र मायया ॥
परि षठा इन्द्र मायया ॥
उत शुष्णस्य धर्ष्णुया पर मर्क्षो अभि वेदनम |
उत शुष्णस्य धर्ष्णुया पर मर्क्षो अभि वेदनम
पुरो यद अस्य सम्पिणक ॥
पुरो यद अस्य सम्पिणक ॥
उत दासं कौलितरम बर्हतः पर्वताद अधि |
उत दासं कौलितरम बर्हतः पर्वताद अधि
अवाहन्न इन्द्र शम्बरम ॥
अवाहन्न इन्द्र शम्बरम ॥


उत दासस्य वर्चिनः सहस्राणि शतावधीः |
उत दासस्य वर्चिनः सहस्राणि शतावधीः
अधि पञ्च परधींर इव ॥
अधि पञ्च परधींर इव ॥
उत तयम पुत्रम अग्रुवः पराव्र्क्तं शतक्रतुः |
उत तयम पुत्रम अग्रुवः पराव्र्क्तं शतक्रतुः
उक्थेष्व इन्द्र आभजत ॥
उक्थेष्व इन्द्र आभजत ॥
उत तया तुर्वशायदू अस्नातारा शचीपतिः |
उत तया तुर्वशायदू अस्नातारा शचीपतिः
इन्द्रो विद्वां अपारयत ॥
इन्द्रो विद्वां अपारयत ॥
उत तया सद्य आर्या सरयोर इन्द्र पारतः |
उत तया सद्य आर्या सरयोर इन्द्र पारतः
अर्णाचित्ररथावधीः ॥
अर्णाचित्ररथावधीः ॥
अनु दवा जहिता नयो ऽनधं शरोणं च वर्त्रहन |
अनु दवा जहिता नयो ऽनधं शरोणं च वर्त्रहन
न तत ते सुम्नम अष्टवे ॥
न तत ते सुम्नम अष्टवे ॥
शतम अश्मन्मयीनाम पुराम इन्द्रो वय आस्यत |
शतम अश्मन्मयीनाम पुराम इन्द्रो वय आस्यत
दिवोदासाय दाशुषे ॥
दिवोदासाय दाशुषे ॥


अस्वापयद दभीतये सहस्रा तरिंशतं हथैः |
अस्वापयद दभीतये सहस्रा तरिंशतं हथैः
दासानाम इन्द्रो मायया ॥
दासानाम इन्द्रो मायया ॥
स घेद उतासि वर्त्रहन समान इन्द्र गोपतिः |
स घेद उतासि वर्त्रहन समान इन्द्र गोपतिः
यस ता विश्वानि चिच्युषे ॥
यस ता विश्वानि चिच्युषे ॥
उत नूनं यद इन्द्रियं करिष्या इन्द्र पौंस्यम |
उत नूनं यद इन्द्रियं करिष्या इन्द्र पौंस्यम
अद्या नकिष टद आ मिनत ॥
अद्या नकिष टद आ मिनत ॥
वामं-वामं त आदुरे देवो ददात्व अर्यमा |
वामं-वामं त आदुरे देवो ददात्व अर्यमा
वामम पूषा वामम भगो वामं देवः करूळती ॥
वामम पूषा वामम भगो वामं देवः करूळती ॥



२०:१६, २३ जनवरी २००६ इत्यस्य संस्करणं

नकिर इन्द्र तवद उत्तरो न जयायां अस्ति वर्त्रहन । नकिर एवा यथा तवम ॥ सत्रा ते अनु कर्ष्टयो विश्वा चक्रेव वाव्र्तुः । सत्रा महां असि शरुतः ॥ विश्वे चनेद अना तवा देवास इन्द्र युयुधुः । यद अहा नक्तम आतिरः ॥ यत्रोत बाधितेभ्यश चक्रं कुत्साय युध्यते । मुषाय इन्द्र सूर्यम ॥ यत्र देवां रघायतो विश्वां अयुध्य एक इत । तवम इन्द्र वनूंर अहन ॥ यत्रोत मर्त्याय कम अरिणा इन्द्र सूर्यम । परावः शचीभिर एतशम ॥

किम आद उतासि वर्त्रहन मघवन मन्युमत्तमः । अत्राह दानुम आतिरः ॥ एतद घेद उत वीर्यम इन्द्र चकर्थ पौंस्यम । सत्रियं यद दुर्हणायुवं वधीर दुहितरं दिवः ॥ दिवश चिद घा दुहितरम महान महीयमानाम । उषासम इन्द्र सम पिणक ॥ अपोषा अनसः सरत सम्पिष्टाद अह बिभ्युषी । नि यत सीं शिश्नथद वर्षा ॥ एतद अस्या अनः शये सुसम्पिष्टं विपाश्य आ । ससार सीम परावतः ॥ उत सिन्धुं विबाल्यं वितस्थानाम अधि कषमि । परि षठा इन्द्र मायया ॥ उत शुष्णस्य धर्ष्णुया पर मर्क्षो अभि वेदनम । पुरो यद अस्य सम्पिणक ॥ उत दासं कौलितरम बर्हतः पर्वताद अधि । अवाहन्न इन्द्र शम्बरम ॥

उत दासस्य वर्चिनः सहस्राणि शतावधीः । अधि पञ्च परधींर इव ॥ उत तयम पुत्रम अग्रुवः पराव्र्क्तं शतक्रतुः । उक्थेष्व इन्द्र आभजत ॥ उत तया तुर्वशायदू अस्नातारा शचीपतिः । इन्द्रो विद्वां अपारयत ॥ उत तया सद्य आर्या सरयोर इन्द्र पारतः । अर्णाचित्ररथावधीः ॥ अनु दवा जहिता नयो ऽनधं शरोणं च वर्त्रहन । न तत ते सुम्नम अष्टवे ॥ शतम अश्मन्मयीनाम पुराम इन्द्रो वय आस्यत । दिवोदासाय दाशुषे ॥

अस्वापयद दभीतये सहस्रा तरिंशतं हथैः । दासानाम इन्द्रो मायया ॥ स घेद उतासि वर्त्रहन समान इन्द्र गोपतिः । यस ता विश्वानि चिच्युषे ॥ उत नूनं यद इन्द्रियं करिष्या इन्द्र पौंस्यम । अद्या नकिष टद आ मिनत ॥ वामं-वामं त आदुरे देवो ददात्व अर्यमा । वामम पूषा वामम भगो वामं देवः करूळती ॥


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.३०&oldid=6677" इत्यस्माद् प्रतिप्राप्तम्