"ऋग्वेदः सूक्तं ४.२४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, । : replace
(लघु) Yann regex ४ : regexp
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|४}}

<div class="verse">
<pre>
का सुष्टुतिः शवसः सूनुम इन्द्रम अर्वाचीनं राधस आ ववर्तत ।
का सुष्टुतिः शवसः सूनुम इन्द्रम अर्वाचीनं राधस आ ववर्तत ।
ददिर हि वीरो गर्णते वसूनि स गोपतिर निष्षिधां नो जनासः ॥
ददिर हि वीरो गर्णते वसूनि स गोपतिर निष्षिधां नो जनासः ॥
पङ्क्तिः २२: पङ्क्तिः २६:
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः ।
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः ।
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ॥
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ॥
</pre>
</div>

१०:११, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.२४


का सुष्टुतिः शवसः सूनुम इन्द्रम अर्वाचीनं राधस आ ववर्तत । 
ददिर हि वीरो गर्णते वसूनि स गोपतिर निष्षिधां नो जनासः ॥ 
स वर्त्रहत्ये हव्यः स ईड्यः स सुष्टुत इन्द्रः सत्यराधाः । 
स यामन्न आ मघवा मर्त्याय बरह्मण्यते सुष्वये वरिवो धात ॥ 
तम इन नरो वि हवयन्ते समीके रिरिक्वांसस तन्वः कर्ण्वत तराम । 
मिथो यत तयागम उभयासो अग्मन नरस तोकस्य तनयस्य सातौ ॥ 
करतूयन्ति कषितयो योग उग्राशुषाणासो मिथो अर्णसातौ । 
सं यद विशो ऽवव्र्त्रन्त युध्मा आद इन नेम इन्द्रयन्ते अभीके ॥ 
आद इद ध नेम इन्द्रियं यजन्त आद इत पक्तिः पुरोळाशं रिरिच्यात । 
आद इत सोमो वि पप्र्च्याद असुष्वीन आद इज जुजोष वर्षभं यजध्यै ॥ 

कर्णोत्य अस्मै वरिवो य इत्थेन्द्राय सोमम उशते सुनोति । 
सध्रीचीनेन मनसाविवेनन तम इत सखायं कर्णुते समत्सु ॥ 
य इन्द्राय सुनवत सोमम अद्य पचात पक्तीर उत भर्ज्जाति धानाः । 
परति मनायोर उचथानि हर्यन तस्मिन दधद वर्षणं शुष्मम इन्द्रः ॥ 
यदा समर्यं वय अचेद रघावा दीर्घं यद आजिम अभ्य अख्यद अर्यः । 
अचिक्रदद वर्षणम पत्न्य अछा दुरोण आ निशितं सोमसुद्भिः ॥ 
भूयसा वस्नम अचरत कनीयो ऽविक्रीतो अकानिषम पुनर यन । 
स भूयसा कनीयो नारिरेचीद दीना दक्षा वि दुहन्ति पर वाणम ॥ 
क इमं दशभिर ममेन्द्रं करीणाति धेनुभिः । 
यदा वर्त्राणि जङघनद अथैनम मे पुनर ददत ॥ 
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः । 
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.२४&oldid=6623" इत्यस्माद् प्रतिप्राप्तम्