"ऋग्वेदः सूक्तं ४.२३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, ॥ : replace
(लघु) Yann ४, । : replace
पङ्क्तिः १: पङ्क्तिः १:
कथा महाम अव्र्धत कस्य होतुर यज्ञं जुषाणो अभि सोमम ऊधः |
कथा महाम अव्र्धत कस्य होतुर यज्ञं जुषाणो अभि सोमम ऊधः
पिबन्न उशानो जुषमाणो अन्धो ववक्ष रष्वः शुचते धनाय ॥
पिबन्न उशानो जुषमाणो अन्धो ववक्ष रष्वः शुचते धनाय ॥
को अस्य वीरः सधमादम आप सम आनंश सुमतिभिः को अस्य |
को अस्य वीरः सधमादम आप सम आनंश सुमतिभिः को अस्य
कद अस्य चित्रं चिकिते कद ऊती वर्धे भुवच छशमानस्य यज्योः ॥
कद अस्य चित्रं चिकिते कद ऊती वर्धे भुवच छशमानस्य यज्योः ॥
कथा शर्णोति हूयमानम इन्द्रः कथा शर्ण्वन्न अवसाम अस्य वेद |
कथा शर्णोति हूयमानम इन्द्रः कथा शर्ण्वन्न अवसाम अस्य वेद
का अस्य पूर्वीर उपमातयो ह कथैनम आहुः पपुरिं जरित्रे ॥
का अस्य पूर्वीर उपमातयो ह कथैनम आहुः पपुरिं जरित्रे ॥
कथा सबाधः शशमानो अस्य नशद अभि दरविणं दीध्यानः |
कथा सबाधः शशमानो अस्य नशद अभि दरविणं दीध्यानः
देवो भुवन नवेदा म रतानां नमो जग्र्भ्वां अभि यज जुजोषत ॥
देवो भुवन नवेदा म रतानां नमो जग्र्भ्वां अभि यज जुजोषत ॥
कथा कद अस्या उषसो वयुष्टौ देवो मर्तस्य सख्यं जुजोष |
कथा कद अस्या उषसो वयुष्टौ देवो मर्तस्य सख्यं जुजोष
कथा कद अस्य सख्यं सखिभ्यो ये अस्मिन कामं सुयुजं ततस्रे ॥
कथा कद अस्य सख्यं सखिभ्यो ये अस्मिन कामं सुयुजं ततस्रे ॥


किम आद अमत्रं सख्यं सखिभ्यः कदा नु ते भरात्रम पर बरवाम |
किम आद अमत्रं सख्यं सखिभ्यः कदा नु ते भरात्रम पर बरवाम
शरिये सुद्र्शो वपुर अस्य सर्गाः सवर ण चित्रतमम इष आ गोः ॥
शरिये सुद्र्शो वपुर अस्य सर्गाः सवर ण चित्रतमम इष आ गोः ॥
दरुहं जिघांसन धवरसम अनिन्द्रां तेतिक्ते तिग्मा तुजसे अनीका |
दरुहं जिघांसन धवरसम अनिन्द्रां तेतिक्ते तिग्मा तुजसे अनीका
रणा चिद यत्र रणया न उग्रो दूरे अज्ञाता उषसो बबाधे ॥
रणा चिद यत्र रणया न उग्रो दूरे अज्ञाता उषसो बबाधे ॥
रतस्य हि शुरुधः सन्ति पूर्वीर रतस्य धीतिर वर्जिनानि हन्ति |
रतस्य हि शुरुधः सन्ति पूर्वीर रतस्य धीतिर वर्जिनानि हन्ति
रतस्य शलोको बधिरा ततर्द कर्णा बुधानः शुचमान आयोः ॥
रतस्य शलोको बधिरा ततर्द कर्णा बुधानः शुचमान आयोः ॥
रतस्य दर्ळ्हा धरुणानि सन्ति पुरूणि चन्द्रा वपुषे वपूंषि |
रतस्य दर्ळ्हा धरुणानि सन्ति पुरूणि चन्द्रा वपुषे वपूंषि
रतेन दीर्घम इषणन्त पर्क्ष रतेन गाव रतम आ विवेशुः ॥
रतेन दीर्घम इषणन्त पर्क्ष रतेन गाव रतम आ विवेशुः ॥
रतं येमान रतम इद वनोत्य रतस्य शुष्मस तुरया उ गव्युः |
रतं येमान रतम इद वनोत्य रतस्य शुष्मस तुरया उ गव्युः
रताय पर्थ्वी बहुले गभीरे रताय धेनू परमे दुहाते ॥
रताय पर्थ्वी बहुले गभीरे रताय धेनू परमे दुहाते ॥
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः |
नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ॥
अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ॥



२०:१६, २३ जनवरी २००६ इत्यस्य संस्करणं

कथा महाम अव्र्धत कस्य होतुर यज्ञं जुषाणो अभि सोमम ऊधः । पिबन्न उशानो जुषमाणो अन्धो ववक्ष रष्वः शुचते धनाय ॥ को अस्य वीरः सधमादम आप सम आनंश सुमतिभिः को अस्य । कद अस्य चित्रं चिकिते कद ऊती वर्धे भुवच छशमानस्य यज्योः ॥ कथा शर्णोति हूयमानम इन्द्रः कथा शर्ण्वन्न अवसाम अस्य वेद । का अस्य पूर्वीर उपमातयो ह कथैनम आहुः पपुरिं जरित्रे ॥ कथा सबाधः शशमानो अस्य नशद अभि दरविणं दीध्यानः । देवो भुवन नवेदा म रतानां नमो जग्र्भ्वां अभि यज जुजोषत ॥ कथा कद अस्या उषसो वयुष्टौ देवो मर्तस्य सख्यं जुजोष । कथा कद अस्य सख्यं सखिभ्यो ये अस्मिन कामं सुयुजं ततस्रे ॥

किम आद अमत्रं सख्यं सखिभ्यः कदा नु ते भरात्रम पर बरवाम । शरिये सुद्र्शो वपुर अस्य सर्गाः सवर ण चित्रतमम इष आ गोः ॥ दरुहं जिघांसन धवरसम अनिन्द्रां तेतिक्ते तिग्मा तुजसे अनीका । रणा चिद यत्र रणया न उग्रो दूरे अज्ञाता उषसो बबाधे ॥ रतस्य हि शुरुधः सन्ति पूर्वीर रतस्य धीतिर वर्जिनानि हन्ति । रतस्य शलोको बधिरा ततर्द कर्णा बुधानः शुचमान आयोः ॥ रतस्य दर्ळ्हा धरुणानि सन्ति पुरूणि चन्द्रा वपुषे वपूंषि । रतेन दीर्घम इषणन्त पर्क्ष रतेन गाव रतम आ विवेशुः ॥ रतं येमान रतम इद वनोत्य रतस्य शुष्मस तुरया उ गव्युः । रताय पर्थ्वी बहुले गभीरे रताय धेनू परमे दुहाते ॥ नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः । अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.२३&oldid=6613" इत्यस्माद् प्रतिप्राप्तम्